Occurrences

Saddharmapuṇḍarīkasūtra

Saddharmapuṇḍarīkasūtra
SDhPS, 11, 2.1 abhyudgamya vaihāyasamantarīkṣe samavātiṣṭhaccitro darśanīyaḥ pañcabhiḥ puṣpagrahaṇīyavedikāsahasraiḥ svabhyalaṃkṛto bahutoraṇasahasraiḥ pratimaṇḍitaḥ patākāvaijayantīsahasrābhiḥ pralambito ratnadāmasahasrābhiḥ pralambitaḥ paṭṭaghaṇṭāsahasraiḥ pralambitaḥ tamālapatracandanagandhaṃ pramuñcamānaḥ //
SDhPS, 11, 150.1 evaṃ ghaṇṭayā ghoṣāpayitavān /
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //