Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 21, 10.1 tvam abhraghanavikṣeptā tvām evāhuḥ punar ghanam /
MBh, 1, 21, 10.1 tvam abhraghanavikṣeptā tvām evāhuḥ punar ghanam /
MBh, 1, 25, 25.3 mahābhraghanasaṃkāśaṃ taṃ bhuktvāmṛtam ānaya /
MBh, 1, 28, 21.2 rejur abhraghanaprakhyā rudhiraughapravarṣiṇaḥ //
MBh, 1, 64, 1.3 tato meghaghanaprakhyaṃ siddhacāraṇasevitam /
MBh, 1, 104, 8.4 tato ghanāntaraṃ kṛtvā svamārgaṃ tapanastadā /
MBh, 1, 125, 19.2 vāyavyenāsṛjad vāyuṃ pārjanyenāsṛjad ghanān //
MBh, 1, 125, 28.2 kiṃ svid āpūryate vyoma jalabhāraghanair ghanaiḥ //
MBh, 1, 126, 24.2 bhāskaro 'pyanayan nāśaṃ samīpopagatān ghanān //
MBh, 1, 128, 4.39 abhyavarṣanta kauravyān varṣamāṇā ghanā iva /
MBh, 1, 181, 36.3 paurṇamāsyāṃ ghanair muktau candrasūryāvivoditau //
MBh, 1, 181, 40.1 mahatyathāparāhṇe tu ghanaiḥ sūrya ivāvṛtaḥ /
MBh, 2, 39, 15.2 samuddhūto ghanāpāye velām iva mahodadhiḥ //
MBh, 3, 155, 28.1 mahābhraghanasaṃkāśaṃ salilopahitaṃ śubham /
MBh, 3, 155, 80.1 bhāskarābhaprabhā bhīma śāradābhraghanopamāḥ /
MBh, 3, 158, 23.1 athābhraghanasaṃkāśaṃ girikūṭam ivocchritam /
MBh, 3, 161, 18.2 babhau maholkeva ghanāntarasthā śikheva cāgner jvalitā vidhūmā //
MBh, 3, 186, 68.3 vidyunmālāpinaddhāṅgāḥ samuttiṣṭhanti vai ghanāḥ //
MBh, 3, 213, 28.1 lohitaiś ca ghanair yuktāṃ pūrvāṃ saṃdhyāṃ śatakratuḥ /
MBh, 3, 221, 4.2 vidyutā sahitaḥ sūryaḥ sendracāpe ghane yathā //
MBh, 3, 221, 53.1 te taṃ ghanair ivādityaṃ dṛṣṭvā saṃparivāritam /
MBh, 3, 221, 70.1 tamāṃsīva yathā sūryo vṛkṣān agnir ghanān khagaḥ /
MBh, 3, 240, 43.2 vyapetābhraghane kāle dyaur ivāvyaktaśāradī //
MBh, 4, 31, 20.2 śarān vyasṛjatāṃ śīghraṃ toyadhārā ghanāviva //
MBh, 4, 64, 27.2 yad abhraghanasaṃkāśam anīkaṃ vyadhamaccharaiḥ //
MBh, 5, 81, 23.1 vyapoḍhābhraghanaḥ kālaḥ kṣaṇena samapadyata /
MBh, 5, 89, 3.1 tato 'bhraghanasaṃkāśaṃ girikūṭam ivocchritam /
MBh, 5, 92, 12.2 mahābhraghananirghoṣaṃ sarvaratnavibhūṣitam //
MBh, 6, 55, 88.2 vyālambipītāntapaṭaścakāśe ghano yathā khe 'cirabhāpinaddhaḥ //
MBh, 7, 14, 35.2 bhītā diśo 'nvapadyanta vātanunnā ghanā iva //
MBh, 7, 35, 38.1 nirastajihvānayanān niṣkīrṇāntrayakṛdghanān /
MBh, 7, 68, 66.2 so 'dṛśyata tadā pārtho ghanaiḥ sūrya ivāvṛtaḥ //
MBh, 7, 79, 33.2 pratyaṣedhad drutaṃ kruddho mahāvāto ghanān iva //
MBh, 7, 111, 32.2 pāṇḍavo vyakirat karṇaṃ ghano 'drim iva vṛṣṭibhiḥ //
MBh, 7, 130, 40.1 tato 'bhavat timiraghanair ivāvṛtaṃ mahābhaye bhayadam atīva dāruṇam /
MBh, 7, 131, 51.2 mārgaṇair abhivivyādha ghanaṃ sūrya ivāṃśubhiḥ //
MBh, 7, 149, 13.2 niśīthe viprakīryanta vātanunnā ghanā iva //
MBh, 7, 150, 49.2 mārgaṇair abhivivyādha ghanaṃ sūrya ivāṃśubhiḥ //
MBh, 7, 164, 115.2 dyotato bhāskarasyeva ghanānte pariveśinaḥ //
MBh, 8, 10, 34.2 viprakīryanta sahasā vātanunnā ghanā iva //
MBh, 8, 55, 14.2 arjuno vyadhamat sainyaṃ mahāvāto ghanān iva //
MBh, 8, 58, 11.2 abhipede 'rjunaratho ghanān bhindann ivāṃśumān //
MBh, 8, 66, 9.1 tathaivam uktvā visasarja taṃ śaraṃ balāhakaṃ varṣaghanābhipūjitam /
MBh, 8, 68, 24.2 prabhagnanīḍair maṇihemamaṇḍitaiḥ stṛtā mahī dyaur iva śāradair ghanaiḥ //
MBh, 9, 3, 21.2 dṛśyate dikṣu sarvāsu vidyud abhraghaneṣviva //
MBh, 9, 8, 26.2 vyadīryata diśaḥ sarvā vātanunnā ghanā iva //
MBh, 9, 8, 27.1 te gajā ghanasaṃkāśāḥ petur urvyāṃ samantataḥ /
MBh, 9, 24, 24.2 aśobhanta naravyāghrā grahā vyāptā ghanair iva //
MBh, 12, 52, 18.2 rajastamobhyāṃ rahitaṃ ghanair mukta ivoḍurāṭ //
MBh, 12, 289, 60.2 śailāṃśca kṛtsnān udadhīṃśca ghorān nadīśca sarvāḥ savanān ghanāṃśca //
MBh, 12, 315, 41.1 samuhyamānā bahudhā yena nīlāḥ pṛthag ghanāḥ /
MBh, 13, 14, 149.2 śaradghanavinirmuktaḥ pariviṣṭa ivāṃśumān /
MBh, 13, 15, 7.3 nīlaśailacayaprakhyaṃ balākābhūṣitaṃ ghanam //