Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryasiddhānta
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haṃsadūta
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 1, 75, 4.1 vāstoṣpata iha naḥ śarma yaccha ghane vṛtrāṇāṃ saṃgathe vasūnām /
Atharvaveda (Śaunaka)
AVŚ, 10, 4, 9.2 ghanena hanmi vṛścikam ahiṃ daṇḍenāgatam //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 12.3 evaṃ vā ara idaṃ mahad bhūtam anantam apāraṃ vijñānaghana eva /
BĀU, 4, 5, 13.1 sa yathā saindhavaghano 'nantaro 'bāhyaḥ kṛtsno rasaghana eva /
Ṛgveda
ṚV, 1, 4, 8.1 asya pītvā śatakrato ghano vṛtrāṇām abhavaḥ /
ṚV, 1, 8, 3.1 indra tvotāsa ā vayaṃ vajraṃ ghanā dadīmahi /
ṚV, 1, 33, 4.1 vadhīr hi dasyuṃ dhaninaṃ ghanena ekaś carann upaśākebhir indra /
ṚV, 1, 36, 16.1 ghaneva viṣvag vi jahy arāvṇas tapurjambha yo asmadhruk /
ṚV, 1, 63, 5.2 vy asmad ā kāṣṭhā arvate var ghaneva vajriñchnathihy amitrān //
ṚV, 3, 49, 1.2 yaṃ sukratuṃ dhiṣaṇe vibhvataṣṭaṃ ghanaṃ vṛtrāṇāṃ janayanta devāḥ //
ṚV, 4, 38, 1.2 kṣetrāsāṃ dadathur urvarāsāṃ ghanaṃ dasyubhyo abhibhūtim ugram //
ṚV, 6, 26, 8.2 prātardaniḥ kṣatraśrīr astu śreṣṭho ghane vṛtrāṇāṃ sanaye dhanānām //
ṚV, 8, 96, 18.1 tvaṃ ha tyad vṛṣabha carṣaṇīnāṃ ghano vṛtrāṇāṃ taviṣo babhūtha /
ṚV, 9, 97, 16.2 ghaneva viṣvag duritāni vighnann adhi ṣṇunā dhanva sāno avye //
Ṛgvedakhilāni
ṚVKh, 2, 1, 1.2 ghanena hanmi vṛścikam ahiṃ daṇḍenāgatam /
Arthaśāstra
ArthaŚ, 2, 14, 17.1 ghanaṃ suṣiraṃ saṃyūhyam avalepyaṃ saṃghātyaṃ vāsitakaṃ ca kārukarma //
ArthaŚ, 2, 14, 41.1 maṇayo rūpyaṃ suvarṇaṃ vā ghanasuṣirāṇāṃ piṅkaḥ //
ArthaŚ, 2, 14, 47.1 yad ghanānāṃ tīkṣṇenollikhanti tad ullekhanam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 77.0 mūrtau ghanaḥ //
Buddhacarita
BCar, 5, 86.2 akṛṣata tuhine pathi prakāśaṃ ghanavivaraprasṛtā ivendupādāḥ //
BCar, 8, 53.2 viśālavakṣā ghanadundubhisvanastathāvidho 'pyāśramavāsamarhati //
BCar, 9, 8.2 upopaviṣṭaṃ pathi vṛkṣamūle sūryaṃ ghanābhogamiva praviṣṭam //
Carakasaṃhitā
Ca, Sū., 12, 7.2 yathā hy enam asaṃghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyur asajyamānaś caran praśāntimāpadyate //
Ca, Sū., 24, 39.1 meghasaṅkāśamākāśamāvṛtaṃ vā tamoghanaiḥ /
Ca, Śār., 2, 30.1 varṣāsu kāṣṭhāśmaghanāmbuvegās taroḥ saritsrotasi saṃsthitasya /
Ca, Śār., 4, 10.1 dvitīye māsi ghanaḥ sampadyate piṇḍaḥ peśyarbudaṃ vā /
Ca, Śār., 4, 10.2 tatra ghanaḥ puruṣaḥ peśī strī arbudaṃ napuṃsakam //
Ca, Cik., 2, 6.1 balaṃ mahadvarṇaviśuddhir agryā svaro ghanaughastanitānukārī /
Lalitavistara
LalVis, 6, 52.9 na hi caramabhavikasya bodhisattvasya kalalārbudaghanapeśībhāvaṃ kāyaḥ saṃtiṣṭhate sma /
Mahābhārata
MBh, 1, 21, 10.1 tvam abhraghanavikṣeptā tvām evāhuḥ punar ghanam /
MBh, 1, 21, 10.1 tvam abhraghanavikṣeptā tvām evāhuḥ punar ghanam /
MBh, 1, 25, 25.3 mahābhraghanasaṃkāśaṃ taṃ bhuktvāmṛtam ānaya /
MBh, 1, 28, 21.2 rejur abhraghanaprakhyā rudhiraughapravarṣiṇaḥ //
MBh, 1, 64, 1.3 tato meghaghanaprakhyaṃ siddhacāraṇasevitam /
MBh, 1, 104, 8.4 tato ghanāntaraṃ kṛtvā svamārgaṃ tapanastadā /
MBh, 1, 125, 19.2 vāyavyenāsṛjad vāyuṃ pārjanyenāsṛjad ghanān //
MBh, 1, 125, 28.2 kiṃ svid āpūryate vyoma jalabhāraghanair ghanaiḥ //
MBh, 1, 126, 24.2 bhāskaro 'pyanayan nāśaṃ samīpopagatān ghanān //
MBh, 1, 128, 4.39 abhyavarṣanta kauravyān varṣamāṇā ghanā iva /
MBh, 1, 181, 36.3 paurṇamāsyāṃ ghanair muktau candrasūryāvivoditau //
MBh, 1, 181, 40.1 mahatyathāparāhṇe tu ghanaiḥ sūrya ivāvṛtaḥ /
MBh, 2, 39, 15.2 samuddhūto ghanāpāye velām iva mahodadhiḥ //
MBh, 3, 155, 28.1 mahābhraghanasaṃkāśaṃ salilopahitaṃ śubham /
MBh, 3, 155, 80.1 bhāskarābhaprabhā bhīma śāradābhraghanopamāḥ /
MBh, 3, 158, 23.1 athābhraghanasaṃkāśaṃ girikūṭam ivocchritam /
MBh, 3, 161, 18.2 babhau maholkeva ghanāntarasthā śikheva cāgner jvalitā vidhūmā //
MBh, 3, 186, 68.3 vidyunmālāpinaddhāṅgāḥ samuttiṣṭhanti vai ghanāḥ //
MBh, 3, 213, 28.1 lohitaiś ca ghanair yuktāṃ pūrvāṃ saṃdhyāṃ śatakratuḥ /
MBh, 3, 221, 4.2 vidyutā sahitaḥ sūryaḥ sendracāpe ghane yathā //
MBh, 3, 221, 53.1 te taṃ ghanair ivādityaṃ dṛṣṭvā saṃparivāritam /
MBh, 3, 221, 70.1 tamāṃsīva yathā sūryo vṛkṣān agnir ghanān khagaḥ /
MBh, 3, 240, 43.2 vyapetābhraghane kāle dyaur ivāvyaktaśāradī //
MBh, 4, 31, 20.2 śarān vyasṛjatāṃ śīghraṃ toyadhārā ghanāviva //
MBh, 4, 64, 27.2 yad abhraghanasaṃkāśam anīkaṃ vyadhamaccharaiḥ //
MBh, 5, 81, 23.1 vyapoḍhābhraghanaḥ kālaḥ kṣaṇena samapadyata /
MBh, 5, 89, 3.1 tato 'bhraghanasaṃkāśaṃ girikūṭam ivocchritam /
MBh, 5, 92, 12.2 mahābhraghananirghoṣaṃ sarvaratnavibhūṣitam //
MBh, 6, 55, 88.2 vyālambipītāntapaṭaścakāśe ghano yathā khe 'cirabhāpinaddhaḥ //
MBh, 7, 14, 35.2 bhītā diśo 'nvapadyanta vātanunnā ghanā iva //
MBh, 7, 35, 38.1 nirastajihvānayanān niṣkīrṇāntrayakṛdghanān /
MBh, 7, 68, 66.2 so 'dṛśyata tadā pārtho ghanaiḥ sūrya ivāvṛtaḥ //
MBh, 7, 79, 33.2 pratyaṣedhad drutaṃ kruddho mahāvāto ghanān iva //
MBh, 7, 111, 32.2 pāṇḍavo vyakirat karṇaṃ ghano 'drim iva vṛṣṭibhiḥ //
MBh, 7, 130, 40.1 tato 'bhavat timiraghanair ivāvṛtaṃ mahābhaye bhayadam atīva dāruṇam /
MBh, 7, 131, 51.2 mārgaṇair abhivivyādha ghanaṃ sūrya ivāṃśubhiḥ //
MBh, 7, 149, 13.2 niśīthe viprakīryanta vātanunnā ghanā iva //
MBh, 7, 150, 49.2 mārgaṇair abhivivyādha ghanaṃ sūrya ivāṃśubhiḥ //
MBh, 7, 164, 115.2 dyotato bhāskarasyeva ghanānte pariveśinaḥ //
MBh, 8, 10, 34.2 viprakīryanta sahasā vātanunnā ghanā iva //
MBh, 8, 55, 14.2 arjuno vyadhamat sainyaṃ mahāvāto ghanān iva //
MBh, 8, 58, 11.2 abhipede 'rjunaratho ghanān bhindann ivāṃśumān //
MBh, 8, 66, 9.1 tathaivam uktvā visasarja taṃ śaraṃ balāhakaṃ varṣaghanābhipūjitam /
MBh, 8, 68, 24.2 prabhagnanīḍair maṇihemamaṇḍitaiḥ stṛtā mahī dyaur iva śāradair ghanaiḥ //
MBh, 9, 3, 21.2 dṛśyate dikṣu sarvāsu vidyud abhraghaneṣviva //
MBh, 9, 8, 26.2 vyadīryata diśaḥ sarvā vātanunnā ghanā iva //
MBh, 9, 8, 27.1 te gajā ghanasaṃkāśāḥ petur urvyāṃ samantataḥ /
MBh, 9, 24, 24.2 aśobhanta naravyāghrā grahā vyāptā ghanair iva //
MBh, 12, 52, 18.2 rajastamobhyāṃ rahitaṃ ghanair mukta ivoḍurāṭ //
MBh, 12, 289, 60.2 śailāṃśca kṛtsnān udadhīṃśca ghorān nadīśca sarvāḥ savanān ghanāṃśca //
MBh, 12, 315, 41.1 samuhyamānā bahudhā yena nīlāḥ pṛthag ghanāḥ /
MBh, 13, 14, 149.2 śaradghanavinirmuktaḥ pariviṣṭa ivāṃśumān /
MBh, 13, 15, 7.3 nīlaśailacayaprakhyaṃ balākābhūṣitaṃ ghanam //
Rāmāyaṇa
Rām, Bā, 29, 13.2 mānavāstrasamādhūtān anilena yathāghanān //
Rām, Bā, 31, 12.2 udyānabhūmim āgamya tārā iva ghanāntare //
Rām, Ay, 5, 4.1 sa rāmabhavanaṃ prāpya pāṇḍurābhraghanaprabham /
Rām, Ay, 57, 12.1 uṣṇam antardadhe sadyaḥ snigdhā dadṛśire ghanāḥ /
Rām, Ay, 76, 2.2 adṛśyata ghanāpāye pūrṇacandreva śarvarī //
Rām, Ay, 85, 22.1 tato 'bhyavartanta ghanā divyāḥ kusumavṛṣṭayaḥ /
Rām, Ay, 87, 10.2 nīlā ivātapāpāye toyaṃ toyadharā ghanāḥ //
Rām, Ār, 4, 8.1 pāṇḍurābhraghanaprakhyaṃ candramaṇḍalasaṃnibham /
Rām, Ār, 18, 21.2 tatra jagmus tayā sārdhaṃ ghanā vāteritā yathā //
Rām, Ār, 50, 22.2 vidyudghanam ivāviśya śuśubhe taptabhūṣaṇā //
Rām, Ār, 70, 17.1 paśya meghaghanaprakhyaṃ mṛgapakṣisamākulam /
Rām, Ki, 19, 23.1 śakratulyaparākrāntaṃ vṛṣṭvevoparataṃ ghanam /
Rām, Ki, 27, 13.2 anuliptā iva ghanair naṣṭagrahaniśākarāḥ //
Rām, Ki, 27, 22.2 hṛṣṭā balākā ghanam abhyupaiti kāntā sakāmā priyam abhyupaiti //
Rām, Ki, 27, 24.2 nadyo ghanā mattagajā vanāntāḥ priyāvihīnāḥ śikhinaḥ plavaṃgāḥ //
Rām, Ki, 29, 1.1 guhāṃ praviṣṭe sugrīve vimukte gagane ghanaiḥ /
Rām, Ki, 29, 26.1 ghanānāṃ vāraṇānāṃ ca mayūrāṇāṃ ca lakṣmaṇa /
Rām, Ki, 66, 21.2 sahasā nipatiṣyāmi ghanād vidyud ivotthitā //
Rām, Su, 1, 70.1 śvetābhraghanarājīva vāyuputrānugāminī /
Rām, Su, 3, 5.2 tāṃ savidyudghanākīrṇāṃ jyotirmārganiṣevitām //
Rām, Su, 5, 21.2 vidyudrūpasya bhīmasya ghanasya vighanasya ca //
Rām, Su, 11, 1.2 hanūmān vegavān āsīd yathā vidyudghanāntare //
Rām, Su, 12, 51.2 avekṣamāṇaśca dadarśa sarvaṃ supuṣpite parṇaghane nilīnaḥ //
Rām, Su, 16, 15.2 anujagmuḥ patiṃ vīraṃ ghanaṃ vidyullatā iva //
Rām, Su, 45, 19.2 kumāram akṣaṃ prasamīkṣya saṃyuge nanāda harṣād ghanatulyavikramaḥ //
Rām, Su, 45, 21.1 sa tena bāṇaiḥ prasabhaṃ nipātitaiś cakāra nādaṃ ghananādaniḥsvanaḥ /
Rām, Su, 55, 17.1 tam abhraghanasaṃkāśam āpatantaṃ mahākapim /
Rām, Su, 62, 24.2 vinadanto mahānādaṃ ghanā vāteritā yathā //
Rām, Yu, 30, 22.2 ghanair ivātapāpāye madhyamaṃ vaiṣṇavaṃ padam //
Rām, Yu, 40, 64.2 kṣaye nidāghasya yathā ghanānāṃ nādaḥ subhīmo nadatāṃ niśīthe //
Rām, Yu, 46, 28.2 nadīm iva ghanāpāye haṃsasārasasevitām //
Rām, Yu, 50, 19.2 svatejasā vidhama sapatnavāhinīṃ śaradghanaṃ pavana ivodyato mahān //
Rām, Yu, 53, 46.2 dadarśābhraghanaprakhyaṃ vānarānīkam adbhutam //
Rām, Yu, 53, 47.2 vāyununnā iva ghanā yayuḥ sarvā diśastadā //
Rām, Yu, 53, 48.2 sa kumbhakarṇaḥ samavekṣya harṣān nanāda bhūyo ghanavad ghanābhaḥ //
Rām, Yu, 53, 48.2 sa kumbhakarṇaḥ samavekṣya harṣān nanāda bhūyo ghanavad ghanābhaḥ //
Rām, Yu, 65, 21.1 ghanagajamahiṣāṅgatulyavarṇāḥ samaramukheṣvasakṛd gadāsibhinnāḥ /
Rām, Yu, 85, 15.2 nardantau govṛṣaprakhyau ghanāviva savidyutau //
Rām, Yu, 87, 25.2 ghanair ivātapāpāye vidyunmālāsamākulaiḥ //
Rām, Utt, 4, 26.2 pāṇim āsye samādhāya ruroda ghanarāḍ iva //
Rām, Utt, 6, 46.1 aṭṭahāsān vimuñcanto ghananādasamasvanān /
Rām, Utt, 6, 51.1 tad balaṃ rākṣasendrāṇāṃ mahābhraghananāditam /
Rām, Utt, 14, 11.2 varṣamāṇair iva ghanair yakṣendraiḥ saṃnirudhyata //
Rām, Utt, 20, 1.2 āsasāda ghane tasminnāradaṃ munisattamam //
Rām, Utt, 32, 21.2 sakṛd eva kṛto rāvaḥ saraktaḥ preṣito ghanaiḥ //
Saundarānanda
SaundĀ, 3, 24.2 taptakanakasadṛśaprabhayā sa babhau pradīpta iva sandhyayā ghanaḥ //
Saṅghabhedavastu
SBhedaV, 1, 206.3 tathopamaṃ kukṣim ivākraman muniścirād ghanaṃ sūrya ivābhyupāgataḥ //
Amarakośa
AKośa, 1, 95.2 ghanajīmūtamudirajalamugdhāmayonayaḥ //
AKośa, 1, 208.2 vaṃśādikaṃ tu suṣiraṃ kāṃsyatālādikaṃ ghanam //
AKośa, 1, 213.1 vilambitaṃ drutaṃ madhyaṃ tattvamogho ghanaṃ kramāt /
AKośa, 2, 557.2 drughaṇo mudgaraghanau syādīlī karavālikā //
AKośa, 2, 638.2 payasyamājyadadhyādi trapsyaṃ dadhi ghanetarat //
Amaruśataka
AmaruŚ, 1, 55.1 śrutvā tanvyā niśīthe navaghanarasitaṃ viślathāṅkaṃ patitvā śayyāyāṃ bhūmipṛṣṭhe karataladhṛtayā duḥkhitālījanena /
AmaruŚ, 1, 84.2 ghana ghaṭayituṃ niḥsnehaṃ tvāṃ ya eva nivartane prabhavati gavāṃ kiṃ naśchinnaṃ sa eva dhanañjayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 56.2 śaradvasantayo rūkṣaṃ śītaṃ gharmaghanāntayoḥ //
AHS, Sū., 14, 22.2 madhunā triphalāṃ lihyād guḍūcīm abhayāṃ ghanam //
AHS, Sū., 28, 46.2 tīkṣṇopanāhapānānnaghanaśastrapadāṅkanaiḥ //
AHS, Śār., 1, 49.2 dvitīye māsi kalalād ghanaḥ peśyathavārbudam //
AHS, Śār., 2, 7.2 upavāso ghanośīraguḍūcyaraludhānyakāḥ //
AHS, Cikitsitasthāna, 1, 15.2 ghanacandanaśuṇṭhyambuparpaṭośīrasādhitam //
AHS, Cikitsitasthāna, 1, 52.2 kanīyaḥ pañcamūlaṃ ca pitte śakrayavā ghanam //
AHS, Cikitsitasthāna, 1, 55.1 abhayāpippalīmūlaśamyākakaṭukāghanam /
AHS, Cikitsitasthāna, 1, 65.2 saṃnipātajvare vyāghrīdevadāruniśāghanam //
AHS, Cikitsitasthāna, 3, 54.1 athavā dīpyakatrivṛdviśālāghanapauṣkaram /
AHS, Cikitsitasthāna, 3, 64.2 śṛṅgībhārgīghanagranthidhanvayāsān palārdhakān //
AHS, Cikitsitasthāna, 3, 174.1 pathyāśuṇṭhīghanaguḍair guṭikāṃ dhārayen mukhe /
AHS, Cikitsitasthāna, 9, 7.2 śuṇṭhīghanavacāmādrībilvavatsakahiṅgu vā //
AHS, Cikitsitasthāna, 11, 36.1 devadāruṃ ghanaṃ mūrvāṃ yaṣṭīmadhu harītakīm /
AHS, Cikitsitasthāna, 15, 71.1 śuṇṭhīṃ mādrīṃ ghanaṃ kuṣṭhaṃ saralaṃ paṭupañcakam /
AHS, Cikitsitasthāna, 16, 23.2 kauṭajatriphalānimbapaṭolaghananāgaraiḥ //
AHS, Cikitsitasthāna, 17, 39.1 ajājipāṭhāghanapañcakolavyāghrīrajanyaḥ sukhatoyapītāḥ /
AHS, Cikitsitasthāna, 19, 81.1 eraṇḍatārkṣyaghananīpakadambabhārgīkampillavellaphalinīsuravāruṇībhiḥ /
AHS, Cikitsitasthāna, 21, 48.2 lihyāt kṣaudreṇa vā śreṣṭhācavyatiktākaṇāghanāt //
AHS, Kalpasiddhisthāna, 4, 2.1 pūto yavānīphalabilvakuṣṭhavacāśatāhvāghanapippalīnām /
AHS, Kalpasiddhisthāna, 4, 6.1 priyaṅgukṛṣṇāghanakalkayuktaḥ satailasarpirmadhusaindhavaśca /
AHS, Kalpasiddhisthāna, 4, 29.2 yāpano ghanakalkena madhutailarasājyavān //
AHS, Utt., 2, 37.2 vacādvibṛhatīpāṭhākaṭukātiviṣāghanaiḥ //
AHS, Utt., 3, 52.1 rāsnādvyaṃśumatīvṛddhapañcamūlabalāghanāt /
AHS, Utt., 13, 78.1 tat srutaṃ saghṛtaṃ bhūyaḥ pacet kṣaudraṃ ghane kṣipet /
AHS, Utt., 22, 12.1 tailena pratisāryā ca sakṣaudraghanasaindhavaiḥ /
AHS, Utt., 30, 22.1 bhadraśrīdārumaricadviharidrātrivṛdghanaiḥ /
AHS, Utt., 35, 62.1 tilapuṣpaphalāghrāṇabhūbāṣpaghanagarjitaiḥ /
AHS, Utt., 35, 64.1 visarpati ghanāpāye tad agastyo hinasti ca /
AHS, Utt., 37, 83.1 rajanīghanasarpalocanākaṇaśuṇṭhīkaṇamūlacitrakāḥ /
AHS, Utt., 38, 38.1 bhinatti viṣam ālarkaṃ ghanavṛndam ivānilaḥ /
Bhallaṭaśataka
BhallŚ, 1, 15.2 ghanasaṃtamasamalīmasadaśadiśi niśi yad virājasi tad anyat //
BhallŚ, 1, 41.1 sādhūtpātaghanaugha sādhu sudhiyā dhyeyaṃ dharāyām idaṃ ko 'nyaḥ kartum alaṃ tavaiva ghaṭate karmedṛśaṃ duṣkaram /
BhallŚ, 1, 97.1 vātā vāntu kadambareṇuśabalā nṛtyantu sarpadviṣaḥ sotsāhā navatoyabhāraguravo muñcantu nādaṃ ghanāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 49.1 vimānaghanasaṃghātasthagitendudivākaraḥ /
BKŚS, 8, 8.2 śikhaṇḍighanasaṃghātanirghoṣa iva jṛmbhitam //
BKŚS, 15, 135.2 dhanuṣmantas taḍitvanto ghanā jalam apātayan //
BKŚS, 22, 141.2 sendracāpataḍiddāmnā ghaneneva niśākaraḥ //
Daśakumāracarita
DKCar, 1, 2, 17.2 tadādeśaṃ niśamya ghanaśabdonmukhī cātakī varṣāgamanamiva tavālokanakāṅkṣiṇī ciramatiṣṭham /
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 61.0 kṣaṇadāndhakāragandhahastidāraṇaikakesariṇam kanakaśailaśṛṅgaraṅgalāsyalīlānaṭam gaganasāgaraghanataraṅgarājilaṅghanaikanakram kāryākāryasākṣiṇam sahasrārciṣaṃ sahasrākṣadigaṅganāṅgarāgarāgāyitakiraṇajālam raktanīrajāñjalinārādhya nijaniketanaṃ nyaśiśriyam //
Divyāvadāna
Divyāv, 19, 435.1 tena sarvaṃ ghanajātaṃ dīnānāthakṛpaṇebhyo dattam //
Harṣacarita
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Kirātārjunīya
Kir, 3, 45.2 dviṣatpratāpāntaritorutejāḥ śaradghanākīrṇa ivādirahnaḥ //
Kir, 7, 13.1 taptānām upadadhire viṣāṇabhinnāḥ prahlādaṃ surakariṇāṃ ghanāḥ kṣarantaḥ /
Kir, 7, 22.2 udgrīvair ghanaravaśaṅkayā mayūraiḥ sotkaṇṭhaṃ dhvanir upaśuśruve rathānām //
Kir, 10, 24.2 śaradamalatale sarojapāṇau ghanasamayena vadhūr ivālalambe //
Kir, 12, 53.1 sa tam āsasāda ghananīlam abhimukham upasthitaṃ muneḥ /
Kir, 13, 3.1 ghanapotravidīrṇaśālamūlo nibiḍaskandhanikāṣarugṇavapraḥ /
Kir, 14, 28.2 puro balānāṃ saghanāmbuśīkaraḥ śanaiḥ pratasthe surabhiḥ samīraṇaḥ //
Kir, 14, 42.2 gaṇāḥ samāsedur anīlavājinaṃ tapātyaye toyaghanā ghanā iva //
Kir, 15, 50.2 ghanaṃ vidāryārjunabāṇapūgaṃ sasāra bāṇo 'yugalocanasya //
Kir, 16, 10.2 ucchrāyam āyānti na śoṇitaughaiḥ paṅkair ivāśyānaghanais taṭāni //
Kir, 16, 25.2 prasvāpanāstraṃ drutam ājahāra dhvāntaṃ ghanānaddha ivārdharātraḥ //
Kir, 16, 62.1 atha vihitavidheyair āśu muktāvitānair asitanaganitambaśyāmabhāsāṃ ghanānām /
Kir, 17, 9.2 ghanoparuddhaḥ prabhavāya vṛṣṭer ūrdhvāṃśurājīr iva tigmaraśmiḥ //
Kir, 17, 20.2 pravarṣataḥ saṃtatavepathūni kṣapāghanasyeva gavāṃ kulāni //
Kir, 17, 46.1 vibodhitasya dhvaninā ghanānāṃ harer apetasya ca śailarandhrāt /
Kir, 17, 58.2 jvalann asis tasya papāta pāṇer ghanasya vaprād iva vaidyuto 'gniḥ //
Kumārasaṃbhava
KumSaṃ, 1, 5.1 āmekhalaṃ saṃcaratāṃ ghanānāṃ chāyām adhaḥsānugatāṃ niṣevya /
KumSaṃ, 4, 11.1 rajanītimirāvaguṇṭhite puramārge ghanaśabdaviklavāḥ /
KumSaṃ, 7, 51.1 tasyopakaṇṭhe ghananīlakaṇṭhaḥ kutūhalād unmukhapauradṛṣṭaḥ /
KumSaṃ, 7, 70.1 tatrāvatīryācyutadattahastaḥ śaradghanād dīdhitimān ivokṣṇaḥ /
Kāvyālaṃkāra
KāvyAl, 2, 14.2 ghanā ghanā nīlaghanāghanālakāṃ priyāmimāmutsukayanti yanti ca //
KāvyAl, 3, 19.2 śamayanti kṣitestāpaṃ surājāno ghanā iva //
KāvyAl, 3, 55.2 vindhyaṃ mahāniva ghanaḥ samaye'bhivarṣann ānandajair nayanavāribhirukṣatu tvām //
KāvyAl, 4, 16.2 saudheṣu ghanamuktānāṃ praṇālīmukhapātinām //
KāvyAl, 4, 23.2 tejas tirayataḥ sauraṃ ghanān paśya divābhitaḥ //
KāvyAl, 6, 44.2 balākāḥ paśya suśroṇi ghanāñchabalayantyamūḥ //
Kūrmapurāṇa
KūPur, 2, 43, 34.2 uttiṣṭhanti tadā vyomni ghorāḥ saṃvartakā ghanāḥ //
KūPur, 2, 43, 37.3 indracāpanibhāḥ keciduttiṣṭhanti ghanā divi //
Laṅkāvatārasūtra
LAS, 2, 38.1 ghanāḥ khe pavanaṃ kena smṛtirmeghaḥ kathaṃ bhavet /
LAS, 2, 83.1 ghanānāṃ saṃbhavaḥ kutra ṛtūnāṃ ca kuto bhavet /
LAS, 2, 159.1 māyāvetālayantrābhaṃ svapnavidyudghanaṃ sadā /
Liṅgapurāṇa
LiPur, 1, 65, 62.1 rājā rājyodayaḥ kartā mṛgabāṇārpaṇo ghanaḥ /
LiPur, 1, 91, 28.1 yasya śvetaghanābhāsā śvetasarṣapasaṃnibhā /
Matsyapurāṇa
MPur, 83, 17.2 vāsāṃsi paścādatha karburāṇi raktāni caivottarato ghanālī //
MPur, 118, 67.2 himapātaṃ ghanā yatra kurvanti sahitāḥ sadā //
MPur, 118, 68.1 tatrāsti cāparaṃ śṛṅgaṃ yatra toyaghanā ghanāḥ /
MPur, 137, 29.2 tripuramabhisamīkṣya devatā vividhabalā nanaduryathā ghanāḥ //
MPur, 140, 7.2 nijaghnuḥ parvataghnāya ghanā iva tapātyaye //
MPur, 140, 18.2 vidyurmālaghanonnādo nandīśvaramabhidrutaḥ //
MPur, 150, 112.1 jaghāna ghananīhāratimirāturavāhanām /
MPur, 152, 34.2 tau dānavābhyāṃ viṣamaiḥ prahārairnipetururvyāṃ ghanapāvakābhau //
MPur, 153, 81.1 ācchādayata yatnena varṣāsviva ghanairnabhaḥ /
MPur, 153, 82.1 yathā vāyurghanāṭopaṃ parivārya diśo mukhe /
MPur, 154, 466.1 iti stanatkakubhi rasanmahārṇave stanadghane vidalitaśailakaṃdare /
MPur, 161, 43.1 sitābhraghanasaṃkāśā plavantīva vyadṛśyata /
MPur, 162, 36.2 giriryathā saṃtatavarṣibhir ghanaiḥ kṛtāndhakārāntarakaṃdaro drumaiḥ //
MPur, 163, 93.1 jīmūtaghanasaṃkāśo jīmūtaghananiḥsvanaḥ /
MPur, 163, 93.1 jīmūtaghanasaṃkāśo jīmūtaghananiḥsvanaḥ /
MPur, 163, 93.2 jīmūtaghananirghoṣo jīmūta iva vegavān //
MPur, 172, 20.1 tānghanaughānsa timirāndorbhyāmākṣipya sa prabhuḥ /
Meghadūta
Megh, Pūrvameghaḥ, 21.2 antaḥsāraṃ ghana tulayituṃ nānilaḥ śakṣyati tvāṃ riktaḥ sarvo bhavati hi laghuḥ pūrṇatā gauravāya //
Megh, Uttarameghaḥ, 46.2 gharmānte 'smin vigaṇaya kathaṃ vāsarāṇi vrajeyur diksaṃsaktapravitataghanavyastasūryātapāni //
Nāṭyaśāstra
NāṭŚ, 6, 27.3 tataṃ caivāvanaddhaṃ ca ghanaṃ suṣirameva ca //
NāṭŚ, 6, 29.1 ghanastu tālo vijñeyaḥ suṣiro vaṃśa eva ca /
Suśrutasaṃhitā
Su, Sū., 21, 22.1 taduṣṇair uṣṇakāle ca ghanānte ca viśeṣataḥ /
Su, Sū., 30, 17.1 taḍittvato 'sitān yo vā nirmale gagane ghanān /
Su, Cik., 10, 12.3 sālasārādikvātham āsicya pālāśyāṃ droṇyām ayoghanāṃstaptān nirvāpya kṛtasaṃskāre kalaśe 'bhyāsicya pippalyādicūrṇabhāgaṃ kṣaudraṃ guḍamiti ca dattvā svanuguptaṃ nidadhyāt etāṃ mahauṣadhāyaskṛtiṃ māsamardhamāsaṃ vā sthitāṃ yathābalam upayuñjīta /
Su, Cik., 38, 47.2 kvathitaiḥ ślakṣṇapiṣṭastu priyaṅgughanasaindhavaiḥ //
Su, Utt., 5, 8.2 vihāyasīvācchaghanānukāri tadavraṇaṃ sādhyatamaṃ vadanti //
Su, Utt., 39, 197.2 bhārgīvacāparpaṭakadhānyahiṅgvabhayāghanaiḥ //
Su, Utt., 39, 219.1 kaṭukendrayavośīrasiṃhītāmalakīghanaiḥ /
Su, Utt., 39, 245.1 triphalośīraśampākakaṭukātiviṣāghanaiḥ /
Su, Utt., 39, 252.1 kalkaiḥ kuṭajabhūnimbaghanayaṣṭyāhvacandanaiḥ /
Su, Utt., 39, 258.1 kaṭukāparpaṭośīravacātejovatīghanaiḥ /
Su, Utt., 40, 43.1 viḍaṅgamabhayā pāṭhā śṛṅgaveraṃ ghanaṃ vacā /
Su, Utt., 40, 65.2 phalatvacaṃ vatsakasya śṛṅgaveraṃ ghanaṃ vacā //
Su, Utt., 55, 24.1 bhadradāru ghanaṃ mūrvā haridrā madhukaṃ tathā /
Su, Utt., 65, 40.3 kiṃcānyat annena bhakṣyam avaruddhaṃ ghanasādharmyāt peyena lehyaṃ dravasādharmyāt //
Sūryasiddhānta
SūrSiddh, 1, 22.2 vaivasvatasya ca manor yugānāṃ trighano gataḥ //
SūrSiddh, 1, 46.1 yugānām trighanaṃ yātaṃ tathā kṛtayugaṃ tv idam /
SūrSiddh, 1, 70.1 evam trighanarandhrārkarasārkārkā daśāhatāḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
Viṣṇupurāṇa
ViPur, 5, 6, 39.1 na reje 'ntaritaścandro nirmalo malinair ghanaiḥ /
ViPur, 5, 11, 8.1 vidyullatākaṣāghātatrastairiva ghanairghanam /
ViPur, 5, 11, 9.1 andhakārīkṛte loke varṣadbhiraniśaṃ ghanaiḥ /
ViPur, 5, 11, 23.2 mithyāpratijño balabhidvārayāmāsa tānghanān //
ViPur, 6, 3, 31.2 uttiṣṭhanti tadā vyomni ghorāḥ saṃvartakā ghanāḥ //
ViPur, 6, 3, 32.2 dhūmravarṇā ghanāḥ kecit kecit pītāḥ payodharāḥ //
ViPur, 6, 3, 35.1 cāṣapatranibhāḥ kecid uttiṣṭhanti ghanā ghanāḥ /
ViPur, 6, 3, 36.1 kūṭāgāranibhāś cānye kecit sthalanibhā ghanāḥ /
ViPur, 6, 3, 38.1 naṣṭe cāgnau śataṃ te 'pi varṣāṇām adhikaṃ ghanāḥ /
Śatakatraya
ŚTr, 1, 71.1 bhavanti namrās taravaḥ phalodgamairnavāmbubhir dūrāvalambino ghanāḥ /
ŚTr, 2, 94.1 upari ghanaṃ ghanapaṭalaṃ tiryag girayo 'pi nartitamayūrāḥ /
ŚTr, 3, 37.1 āyuḥ kallolalolaṃ katipayadivasasthāyinī yauvanaśrīrarthāḥ saṅkalpakalpā ghanasamayataḍidvibhramā bhogapūgāḥ /
ŚTr, 3, 56.2 navaghanamadhupānabhrāntasarvendriyāṇāmavinayamanumantuṃ notsahe durjanānām //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 1.2 samāgato rājavad uddhatadyutir ghanāgamaḥ kāmijanapriyaḥ priye //
ṚtuS, Dvitīyaḥ sargaḥ, 2.2 kvacitsagarbhapramadāstanaprabhaiḥ samācitaṃ vyoma ghanaiḥ samantataḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 10.1 abhīkṣṇamuccair dhvanatā payomucā ghanāndhakārīkṛtaśarvarīṣvapi /
ṚtuS, Dvitīyaḥ sargaḥ, 19.2 nadyo ghanā mattagajā vanāntāḥ priyāvihīnāḥ śikhinaḥ plavaṃgāḥ //
ṚtuS, Caturthaḥ sargaḥ, 16.1 nirmālyadāma paribhuktamanojñagandhaṃ mūrdhno 'panīya ghananīlaśiroruhāntāḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 1.1 ghanatimiranāgasiṃhastribhuvanabhavanādhipo jagaccakṣuḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 78.2 jīmūtaparjanyabalāhakā ghano dhārādharo vāhadamugdharā jalāt //
AbhCint, 2, 200.2 tataṃ vīṇāprabhṛtikaṃ tālaprabhṛtikaṃ ghanam //
AbhCint, 2, 205.2 drutaṃ vilambitaṃ madhyamoghastattvaṃ ghanaṃ kramāt //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 15.2 gambhīraghananirghoṣair modayan bhavyakekinaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 14.2 sapālo yadvaśe loko vāyoriva ghanāvaliḥ //
BhāgPur, 1, 11, 28.2 piśaṅgavāsā vanamālayā babhau ghano yathārkoḍupacāpavaidyutaiḥ //
BhāgPur, 3, 13, 42.2 cakāsti śṛṅgoḍhaghanena bhūyasā kulācalendrasya yathaiva vibhramaḥ //
BhāgPur, 3, 30, 1.3 kālyamāno 'pi balino vāyor iva ghanāvaliḥ //
BhāgPur, 4, 5, 3.1 tato 'tikāyas tanuvā spṛśan divaṃ sahasrabāhur ghanaruk trisūryadṛk /
BhāgPur, 4, 6, 27.2 juṣṭāṃ puṇyajanastrībhir yathā khaṃ sataḍidghanam //
BhāgPur, 4, 8, 47.1 śrīvatsāṅkaṃ ghanaśyāmaṃ puruṣaṃ vanamālinam /
BhāgPur, 4, 10, 16.2 astraughaṃ vyadhamadbāṇairghanānīkamivānilaḥ //
BhāgPur, 4, 10, 23.1 kṣaṇenācchāditaṃ vyoma ghanānīkena sarvataḥ /
BhāgPur, 4, 24, 45.1 snigdhaprāvṛḍghanaśyāmaṃ sarvasaundaryasaṅgraham /
BhāgPur, 4, 24, 65.2 bhūtāni bhūtairanumeyatattvo ghanāvalīrvāyurivāviṣahyaḥ //
BhāgPur, 8, 7, 15.2 samabhyavarṣan bhagavadvaśā ghanā vavuḥ samudrormyupagūḍhavāyavaḥ //
Bhāratamañjarī
BhāMañj, 1, 1365.2 taḍidghanākulaṃ vyoma jvālādhūmavṛtaṃ vanam //
BhāMañj, 5, 6.1 athāvadadghanaśyāmaḥ kaustubhāṃśutaḍidghanaḥ /
BhāMañj, 5, 468.1 rathena ghanaghoṣeṇa bhāsvadgaruḍalakṣmaṇā /
BhāMañj, 6, 234.2 ghanagambhīranādena pṛthivī samakampata //
BhāMañj, 6, 420.2 vihaṅgā iva sāyāhne ghanacchāyānmahīruhān //
BhāMañj, 6, 496.2 prayayau kuruputrāṇāṃ rathena ghananādinā //
BhāMañj, 7, 78.1 prerito bhagadattena saṃvartakaghanaprabhaḥ /
BhāMañj, 7, 165.1 karṇasya bhrātaraṃ śūraṃ jaghāna ghanagarjitam /
BhāMañj, 7, 297.2 cakarta śaktiṃ tanmuktāṃ ghanaghaṇṭāvirāviṇīm //
BhāMañj, 7, 378.2 dīptasiṃhadhvajaḥ śrīmānghananirghoṣakārmukaḥ //
BhāMañj, 7, 460.2 jaghāna ghananirghoṣaṃ rathaṃ saha manorathaiḥ //
BhāMañj, 7, 471.2 apātayanmahāvāta iva sendrāyudhānghanān //
BhāMañj, 7, 499.2 alambiṣo ghanadhvāno garjansātyakimādravat //
BhāMañj, 7, 664.1 tayoḥ saṃrabdhayorvyomni saṃnipāto ghanasvanaḥ /
BhāMañj, 8, 125.1 ityuktvā keśavastūrṇaṃ rathena ghananādinā /
BhāMañj, 9, 31.2 unmamātha ghanadhvānaḥ śalyaḥ pārthavarūthinīm //
BhāMañj, 10, 84.1 nirghātaghoraghanaghoṣagadānipātaniṣpeṣajarjarataratruṭitorusaṃdhiḥ /
BhāMañj, 13, 1133.1 jñānānilahṛtāśeṣavikalpaghanaḍambaraḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 39.1 mustā cāmbudharo megho ghano rājakaserukaḥ /
DhanvNigh, 6, 13.2 guruśreṣṭhaṃ salavaṇaṃ suraṭī nīlikā ghanam //
DhanvNigh, 6, 24.1 lohaṃ śastraṃ ghanaṃ piṇḍaṃ tīkṣṇaṃ pāraśavaṃ śivam /
Garuḍapurāṇa
GarPur, 1, 61, 8.1 ghanadhānyāgamaḥ ṣaṣṭhe ratiḥ pūjā ca saptame /
GarPur, 1, 65, 10.2 apatyarahitaścaiva sthūlaliṅgo ghanojjhitaḥ //
GarPur, 1, 69, 14.1 payodharākrāntivilambinamrair ghanair navair āvriyate 'ntarikṣam /
Gītagovinda
GītGov, 5, 21.1 urasi murāreḥ upahitahāre ghane iva taralabalāke /
GītGov, 7, 40.1 ghanacayarucire racayati cikure taralitataruṇānane /
Hitopadeśa
Hitop, 1, 158.8 śūkareṇāpy āgatya pralayaghanaghoragarjanaṃ kurvāṇena sa vyādho muṣkadeśe hataḥ chinnadruma iva papāta /
Hitop, 2, 20.2 tena ca tatra siṃhenānanubhūtapūrvakam akālaghanagarjitam iva saṃjīvakanarditam aśrāvi /
Hitop, 4, 33.2 prativātaṃ na hi ghanaḥ kadācid upasarpati //
Hitop, 4, 99.22 na śaranmeghavat kāryaṃ vṛthaiva ghanagarjitam /
Kathāsaritsāgara
KSS, 3, 6, 25.1 taṃ kalyāṇaghanacchāyācchannasūryāṃśuśītalam /
KSS, 3, 6, 228.1 kṣetreṣu varṣati tadānuguṇaṃ narendre tasmin dhvanadghanamṛdaṅganināditāyām /
Kṛṣiparāśara
KṛṣiPar, 1, 72.2 prāyo varṣanti hi ghanā nṛpāṇāmudyameṣu ca //
KṛṣiPar, 1, 139.2 śasyasampattaye vaśyaṃ saghanāya marutvate //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 209.2 varāho 'bdo ghano bhadramusto rājakaserukaḥ //
MPālNigh, 4, 11.1 raṅkakaṃ tīrakaṃ vaṅgaṃ trapu syātkaraṭī ghanam /
MPālNigh, 4, 14.1 lohaṃ śastram ayaḥ kuṣṭhaṃ vyaṅgaṃ pārāvataṃ ghanam /
Rasahṛdayatantra
RHT, 3, 1.1 ghanarahitabījacāraṇasamprāptadalādilābhakṛtakṛtyāḥ /
RHT, 3, 16.2 carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam //
RHT, 3, 17.1 anye svacchaṃ kṛtvā śukapicchamukhena cārayanti ghanam /
RHT, 4, 1.2 vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ //
RHT, 4, 7.1 sitaraktāsitapītā ye kecidudāhṛtā ghanā loke /
RHT, 4, 9.1 muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ /
RHT, 4, 15.1 mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam /
RHT, 4, 16.1 satvaṃ ghanasya kāntaṃ tālakayuktaṃ surundhitaṃ dhmātam /
RHT, 4, 18.1 vaṃgamatho ghanasatvaṃ tālakaṣaḍbhāgasāritaṃ carati /
RHT, 4, 20.1 taccūrṇīkṛtya tataḥ kṣārāmlairbhāvitaṃ ghanaṃ bahuśaḥ /
RHT, 4, 21.1 ghanasatvaśulbamākṣikasamabhāganiyojitaṃ tathā militam /
RHT, 4, 22.1 iti tāpyaśulbasahitaṃ ghanasatvaṃ lohakhalvake mṛditam /
RHT, 4, 24.1 cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya /
RHT, 4, 24.1 cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya /
RHT, 4, 26.1 gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt /
RHT, 5, 1.1 yadi ghanasatvaṃ garbhe na patati no vā dravanti bījāni /
RHT, 6, 13.1 pañcabhirebhirgrāsairghanasatvaṃ jārayitvādau /
RHT, 8, 1.1 jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām /
RHT, 8, 6.2 vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca //
RHT, 10, 6.2 nirvyūḍhaṃ ghanasatvaṃ tena raso bandhamupayāti //
RHT, 11, 3.1 ghanasatvaṃ khalu raviṇā rasāyane dvaṃdvakaṃ yojyam /
RHT, 11, 4.1 mṛdulatāmrakāntaghanasatvaṃ mṛtanāgatīkṣṇakanakaṃ ca /
RHT, 11, 5.1 mṛtanāgaṃ vaṅgaṃ vā śulvaṃ ghanasatvatārakanakaṃ vā /
RHT, 11, 12.2 bījānāmapyevaṃ ghanasatvaṃ yujyate prathamam //
RHT, 13, 8.1 na patati yadi ghanasatvaṃ garbhe no vā dravanti bījāni /
RHT, 14, 10.2 nirvyūḍhaṃ ghanasatvahemayutaṃ tadrasāyane yojyam //
RHT, 19, 20.1 iti kalkīkṛtasūtaṃ ghanakāntamadhughṛtādisaṃyuktam /
RHT, 19, 21.1 atha kṛṣṇaṃ vā pītaṃ vā saṃyojyaṃ ghanaṃ śikhiprabhaṃ bahuśaḥ /
RHT, 19, 26.1 aprāptalokabhāvaṃ ghano'sya jaṭharāgnimupaśamaṃ nayati /
RHT, 19, 28.1 ādau ghanaloharajastriphalārasabhāvanaiś ca nirghṛṣṭam /
RHT, 19, 29.2 lohaghanaṃ ca tadevaṃ bhṛṅgeṇa ca sādhayed bahuśaḥ //
RHT, 19, 34.1 ghanasatvapādajīrṇaḥ kāntajīrṇo yattīkṣṇasamajīrṇaḥ /
RHT, 19, 35.1 ghanasatvakāntasūtaṃ mṛtahema śatāvarīrasopetam /
RHT, 19, 40.1 ghanasattvakāntakāñcībhāskaratīkṣṇaiś ca cīrṇajīrṇasya /
RHT, 19, 73.1 kāntaghanasattvakamalaṃ hema ca tāraṃ yathā kṛtadvandvam /
Rasamañjarī
RMañj, 2, 52.1 kajjalābho yadā sūto vihāya ghanacāpalam /
RMañj, 6, 153.1 muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam /
Rasaprakāśasudhākara
RPSudh, 1, 102.2 evaṃ pūtidvanaiva ghanasatvaṃ hi sādhayet //
RPSudh, 1, 104.1 sādhitaṃ ghanasatvaṃ tadretitaṃ rajaḥsannibham /
RPSudh, 5, 24.1 vaṭavṛkṣasya mūlena marditaṃ puṭitaṃ ghanam /
Rasaratnasamuccaya
RRS, 1, 12.1 viśrāmāya viyanmārgavilaṅghanaghanaśramaḥ /
RRS, 2, 3.1 rājahastād adhastād yatsamānītaṃ ghanaṃ khaneḥ /
RRS, 2, 20.3 evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet //
RRS, 2, 25.1 payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam /
RRS, 2, 26.2 rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam //
RRS, 2, 35.1 samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam /
RRS, 2, 46.1 sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike /
RRS, 5, 44.1 susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru /
RRS, 5, 206.1 tatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham /
RRS, 8, 82.1 bahireva drutiṃ kṛtvā ghanasattvādikaṃ khalu /
RRS, 15, 40.1 guḍacūrṇaṃ śilācūrṇaṃ limpedaṅgulikāghanam /
RRS, 16, 84.1 jagdho viśvaghanāmbunā sa hi rasaḥ śīghraprabhāvābhidho niṣkārdhapramito mahāgrahaṇikāroge'tisārāmaye /
RRS, 16, 127.1 śulbāyoghanabhasmavellahalinīvyoṣāmbunimbacchadaiḥ saṃyuktaiśca haridrayā samalavaiḥ sārdhaṃ saśubhrāmṛtaiḥ /
Rasaratnākara
RRĀ, R.kh., 4, 46.1 kajjalābho yadā sūto vihāya ghanacāpalam /
RRĀ, V.kh., 10, 59.2 indragopaṃ ghanaṃ śigru sūraṇaṃ vanasūraṇam //
RRĀ, V.kh., 12, 1.2 tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya //
RRĀ, V.kh., 20, 10.1 arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet /
Rasendracintāmaṇi
RCint, 3, 40.0 jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam //
RCint, 3, 41.0 kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam //
RCint, 3, 57.1 mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /
RCint, 3, 90.1 ghanarahitabījajāraṇasamprāptadalādisiddhikṛtakṛtyāḥ /
RCint, 3, 99.2 kamalaghanamākṣikāṇāṃ cūrṇaṃ samabhāgayojitaṃ milati /
RCint, 3, 113.2 yathā pañcabhirevaṃ grāsair ghanasattvaṃ jārayitvādau /
RCint, 3, 141.2 vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca //
RCint, 3, 191.1 ghanasattvapādajīrṇo 'rdhakāntajīrṇaśca tīkṣṇasamajīrṇaḥ /
RCint, 3, 193.1 ghanasattvakāntatāmrasaṅkaratīkṣṇādijīrṇasya /
RCint, 4, 36.2 goṣṭhabhūstho ghano māsaṃ jāyate jalasaṃnibhaḥ //
RCint, 8, 241.1 vṛṣyagaṇacūrṇatulyaṃ tat puṭapakvaṃ ghanaṃ sitā dviguṇam /
Rasendracūḍāmaṇi
RCūM, 4, 99.1 bahireva drutīkṛtya ghanasattvādikaṃ khalu /
RCūM, 10, 1.1 mahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte /
RCūM, 10, 3.1 rājahastād adhastādyatsamānītaṃ ghanaṃ khaneḥ /
RCūM, 10, 21.1 evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet /
RCūM, 10, 22.1 rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam /
RCūM, 10, 33.1 payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam /
RCūM, 10, 33.2 bhaved viṃśativāreṇa sindūrasadṛśaṃ ghanam //
RCūM, 10, 34.1 saṭaṅkaṇaṃ gavāṃ dugdhaiḥ piṣṭaṃ prapuṭitaṃ ghanam /
RCūM, 14, 42.1 susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru /
RCūM, 14, 175.1 yatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham /
RCūM, 16, 4.1 ghanasattvaṃ vinā nānyatsūtapakṣanikṛntanam /
RCūM, 16, 15.1 yadvā dviguṇitaṃ tāpyaṃ nirvyūḍhaṃ ghanasattvake /
RCūM, 16, 16.1 evaṃ vaṅgena nāgena ghanasattvaṃ caredrasaḥ /
RCūM, 16, 40.1 ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam /
RCūM, 16, 44.1 pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ /
Rasendrasārasaṃgraha
RSS, 1, 56.2 kajjalābho yadā sūto vihāya ghanacāpalam //
RSS, 1, 94.1 ghanavacācitrakagokṣurāḥ kaṭutumbī dantikā jātī /
RSS, 1, 141.3 sadākarasamudbhūtaṃ vajreti prathitaṃ ghanam //
Rasādhyāya
RAdhy, 1, 47.1 kajjalābho yadā sūto vihāya ghanacāpalam /
RAdhy, 1, 295.1 agninā dahyate naiva bhajyate na hato ghanaiḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 303.2, 1.0 ayaṃ hīrako'gninā na dahyate ghanairāhato na bhajyate pānīye na bruḍati ataḥ kāraṇāt hīrakaḥ parīkṣituṃ duḥśakyaḥ //
Rasārṇava
RArṇ, 7, 27.1 capalaścapalāvedhaṃ karoti ghanavaccalaḥ /
RArṇ, 8, 42.1 ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam /
RArṇ, 11, 199.1 nāgavarṇaṃ bhavet sūtaṃ vihāya ghanacāpalam /
Rājanighaṇṭu
RājNigh, Pipp., 138.1 mustābhadrāvāridāmbhodameghā jīmūto 'bdo nīrado 'bbhraṃ ghanaś ca /
RājNigh, Pipp., 141.1 aparā nāgaramustā nāgarotthā nāgarādighanasaṃjñā /
RājNigh, 13, 20.1 ghanaghātasahaṃ snigdhaṃ raktapattrāmalaṃ mṛdu /
RājNigh, 13, 34.2 ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam //
RājNigh, 13, 177.1 yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam /
RājNigh, Manuṣyādivargaḥ, 30.2 gātraṃ ca mūrtir ghanakāyadehāv aṣṭāṅgapīḍāni ca vigrahaś ca //
RājNigh, Sattvādivarga, 11.2 dātā pātraguṇādṛto drutatamaṃ vāgmī kṛpāluḥ samo gauraḥ śyāmatanur ghanāmbutuhinasvapnekṣaṇaḥ śleṣmalaḥ //
Skandapurāṇa
SkPur, 21, 35.2 savidyudghanavāhāya tathaiva vṛṣayāyine //
Tantrāloka
TĀ, 1, 3.2 prāvṛṇmeghaghanavyomavidyullekhāvilāsinīm //
TĀ, 8, 165.2 ata ūrdhvaṃ kaṭāho 'ṇḍe sa ghanaḥ koṭiyojanam //
Vetālapañcaviṃśatikā
VetPV, Intro, 54.2 bahuchidraghanāśliṣṭaṃ pretarāśinirantaram //
Ānandakanda
ĀK, 1, 4, 103.1 raupyakarmaṇi vaṅgasya taddravairbhāvayed ghanam /
ĀK, 1, 4, 145.1 tataśchāyāgate śuṣke ghane'sminnavasārakam /
ĀK, 1, 4, 148.1 bhāvayetsaptadhā devi rasaścarati tadghanam /
ĀK, 1, 4, 164.2 tīvrātape dinaṃ sthāpyaṃ sūtaścarati tadghanam //
ĀK, 1, 4, 182.2 vajramūṣāgataṃ kṛtvā ghanasatvaṃ ca tatsamam //
ĀK, 1, 4, 371.2 ghane dviguṇajīrṇe tu sahasrāṃśena vedhayet //
ĀK, 1, 4, 380.1 abhāve ghanasatvasya kāntasatvaṃ pradīyate /
ĀK, 1, 4, 381.1 ghanajīrṇasya sūtasya tato dvandvāni jārayet /
ĀK, 1, 4, 383.2 ghanasatvaṃ yathā jīrṇaṃ tathā dvandvāni jārayet //
ĀK, 1, 4, 456.1 ghanasattvam ahiṃ svarṇaṃ samāṃśaṃ dvaṃdvitaṃ dhamet /
ĀK, 1, 4, 505.1 daradaṃ mākṣikaṃ kāntaṃ śilāṃ gandhaṃ viṣaṃ ghanam /
ĀK, 1, 8, 9.2 ghanakāntasvarṇayogaṃ tato vajrarasāyanam //
ĀK, 1, 8, 10.2 ghanāyaskāntahīraṃ ca hemavajraṃ tato bhavet //
ĀK, 1, 8, 11.2 ghanakāntaṃ hemavajramataḥ pāradabhakṣaṇam //
ĀK, 1, 8, 12.2 ghanakāntarasaṃ devi paścāddhemarasaṃ bhavet //
ĀK, 1, 8, 13.1 ghanahemarasaṃ paścātkāntahemarasaṃ tataḥ /
ĀK, 1, 8, 13.2 ghanakāntaṃ hemasūtamato vajrarasaṃ bhavet //
ĀK, 1, 8, 14.1 ghanavajrarasaṃ devi kāntavajrarasaṃ tataḥ /
ĀK, 1, 8, 14.2 ghanakāntaṃ vajrasūtaṃ hemavajrarasaṃ tataḥ //
ĀK, 1, 8, 15.1 ghanahemapavīsūtaṃ kāntahemapavīrasam /
ĀK, 1, 8, 15.2 ghanakāntasvarṇavajrarasam asmātparaṃ na hi //
ĀK, 1, 8, 18.2 ghanaṃ kāntaṃ hema vajraṃ pāradaścetaram //
ĀK, 1, 8, 19.2 rasasya krāmaṇaṃ vajraṃ hemakāntaghanaṃ bhavet //
ĀK, 1, 8, 20.2 hemnaḥ kāntabhavaṃ yojyaṃ kāntasya krāmaṇaṃ ghanam //
ĀK, 1, 9, 15.2 ghanajīrṇaṃ rasaṃ gandhaṃ tryahaṃ tulyaṃ vimardayet //
ĀK, 1, 9, 49.2 mṛtaṃ kāntaṃ ghanaṃ tulyaṃ dhātrībhṛṅgapunarnavāḥ //
ĀK, 1, 9, 59.2 ghanakāñcanayogena svarṇakāntārhako bhavet //
ĀK, 1, 9, 72.1 ghanaṃ dhātryāḥ śatāvaryā rasair bhāvyaṃ trisaptadhā /
ĀK, 1, 9, 74.2 sevayā ghanavajrasya kāntavajrārhako bhavet //
ĀK, 1, 9, 86.2 pūrvavadbhasmayeddhemaghanavajrāṇi pārvati //
ĀK, 1, 9, 110.1 ghanaṣoḍaśaniṣkaṃ ca ṣaṣṭhe dvātriṃśadaṃśakam /
ĀK, 1, 9, 122.1 etasya sevayā sūtaghanakāntārhako bhavet /
ĀK, 1, 9, 133.2 sevayā svarṇasūtasya ghanahemarasārhakaḥ //
ĀK, 1, 9, 146.1 ghanakāntasuvarṇāni caikaikāni samāni vai /
ĀK, 1, 9, 147.1 ghanādijāritaṃ sūtaṃ mārayetpūrvavatsudhīḥ /
ĀK, 1, 9, 148.1 hematulyaṃ mṛtaṃ kāntaṃ kāntatulyaṃ mṛtaṃ ghanam /
ĀK, 1, 9, 157.2 ghanajīrṇaṃ vajrajīrṇaṃ bhasmīkuryādrasaṃ sudhīḥ //
ĀK, 1, 9, 187.2 ghanakāntasvarṇavajraṃ jārayet samukhe rase //
ĀK, 1, 9, 189.1 tayostulyaṃ mṛtaṃ hema sarvatulyaṃ mṛtaṃ ghanam /
ĀK, 1, 9, 189.2 ghanatulyamayaskāntaṃ sarvatulyaṃ suradrujaiḥ //
ĀK, 1, 9, 196.1 ghanādipañcayogotthamekatriṃśadrasāyanam /
ĀK, 1, 10, 4.1 etair ghanādyai racitaghuṭikānāṃ rasāyanam /
ĀK, 1, 10, 6.2 tasmājjāraṇabījāni ghanādīnāṃ vadāmi te //
ĀK, 1, 10, 10.2 ghanāddaśaguṇaṃ kṣepyaṃ dhamedgāḍhaṃ varānane //
ĀK, 1, 24, 95.1 ghanena saha saṃyuktaṃ vraṇarogavināśanam /
ĀK, 1, 25, 98.2 bahireva drutīkṛtya ghanasatvādikaṃ khalu //
ĀK, 2, 1, 4.2 gandhatālaśilātāpyaghanahiṅgulagairikāḥ /
ĀK, 2, 1, 141.1 utpattyādi ghanasyādau kathitaṃ tadrasāyane /
ĀK, 2, 1, 150.1 saṃskāraḥ pañcadhā prokto ghanasya parameśvari /
ĀK, 2, 1, 151.2 māraṇe ghanasattvasya ghanapatrasya māraṇe //
ĀK, 2, 1, 151.2 māraṇe ghanasattvasya ghanapatrasya māraṇe //
ĀK, 2, 1, 239.1 ghanasattvanibhaṃ bāhye śubhaṃ hāridravattataḥ /
ĀK, 2, 1, 363.2 kāravallīkṣīrakandaraktotpalaśamīghanaiḥ //
ĀK, 2, 3, 9.2 dāhe chede ghane naṣṭaṃ madhyamaṃ rajataṃ matam //
ĀK, 2, 7, 15.2 tatpītaṃ dahane tāmraṃ ghanaṃ rūkṣaṃ ghanāsaham //
ĀK, 2, 7, 33.1 etat siddhaghanaṃ śreṣṭhaṃ niścandraṃ sattvapātane /
ĀK, 2, 7, 33.2 ghanamārakasārair vā vyastair vātha samastakaiḥ //
ĀK, 2, 7, 36.1 sarvatulyaṃ siddhaghanaṃ niścandraṃ peṣayeddinam /
ĀK, 2, 7, 54.2 bījapākaṃ pravakṣyāmi ghanasyaitatparaṃ hitam //
ĀK, 2, 7, 60.2 nirmalīkaraṇaṃ vakṣye ghanasatvasya pārvati //
ĀK, 2, 7, 65.2 udayādityasaṅkāśaṃ ghanasatvaṃ susiddhidam //
ĀK, 2, 7, 69.1 ghanasatvaṃ suvimalaṃ lohakhalve vicūrṇayet /
ĀK, 2, 7, 79.1 viṃśatyaṃśaṃ ghanasyātha stanyaiḥ saṃmardya saṃpuṭe /
ĀK, 2, 7, 82.1 ghanasatvaṃ suvimalaṃ lohakhalve vicūrṇayet /
ĀK, 2, 7, 108.2 arvāk pañcapalāddevi ghanasatvaṃ tathā pacet //
ĀK, 2, 7, 110.1 lohavadghanasatvaṃ ca ghanapatraṃ tathaiva ca /
ĀK, 2, 7, 110.1 lohavadghanasatvaṃ ca ghanapatraṃ tathaiva ca /
Āryāsaptaśatī
Āsapt, 2, 244.2 ghanajālaruddhamīnā nadīva sā nīramātreṇa //
Āsapt, 2, 338.1 pathikāsaktā kiṃcin na veda ghanakalam agopitā gopī /
Āsapt, 2, 362.2 capalāntara ghana kiṃ tava vacanīyaṃ pavanavaśyo 'si //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 7.2, 1.5 dāruṇaviparīto mṛduḥ śuṣiraviparīto ghanaḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 8.2 gāyan hasan prarudan nṛtyamāno vilelihāno ghanaghoraghoṣaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 asmatsampradāye tu pūrvoktaśodhitarase suvarṇapatrāṇi dattvā tadanu īṣadgandharajo dattvā upari pātraṃ saṃsthāpya gāḍhaṃ mardayet yāvad ghanabhasmavad bhavati paścāduktarasaiḥ saha saṃmardya golakārthaṃ piṣṭikāṃ kārayedityarthaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 18.1 snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam /
BhPr, 6, 8, 19.2 dāhacchedaghanairnaṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam //
BhPr, 6, 8, 24.1 japākusumasaṅkāśaṃ snigdhaṃ mṛdu ghanakṣamam /
BhPr, 6, 8, 25.1 kṛṣṇaṃ rūkṣam atistabdhaṃ śvetaṃ cāpi ghanāsaham /
BhPr, 6, 8, 114.1 te nipeturghanadhvānācchikhareṣu mahībhṛtām /
BhPr, 7, 3, 43.1 guru snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam /
BhPr, 7, 3, 44.2 dāhacchedaghanair naṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam //
BhPr, 7, 3, 53.1 japākusumasaṅkāśaṃ snigdhaṃ guru ghanakṣamam /
BhPr, 7, 3, 54.1 kṛṣṇaṃ rūkṣamatisvacchaṃ śvetaṃ cāpi ghanāsaham /
Haṃsadūta
Haṃsadūta, 1, 24.2 tvamāsīnastasyāṃ na yadi parito nandasi tato babhūva vyarthā te ghanarasaniveśavyasanitā //
Haṃsadūta, 1, 27.1 tvamāsīnaḥ śākhāntaramilitacaṇḍatviṣi sukhaṃ dadhīthā bhāṇḍīre kṣaṇamapi ghanaśyāmalarucau /
Janmamaraṇavicāra
JanMVic, 1, 56.0 tad evaṃbhūte mātṛpitṛsambandhasambhūte agnīṣomātmake raktaretasī kusumasamayād anantaraṃ jananījaṭhare retaḥ kalilībhavati tato budbudam tataḥ peśī tato ghanaḥ yāvad aṅgaparigrahaḥ aṅgavyaktiḥ saṃvidullāsaḥ sarvāṅgasampattir ojaḥsaṃcāraḥ sukhaduḥkhasaṃvittir iti yāvat prajāyate //
JanMVic, 1, 59.1 dvitīye māsi ca ghanas tṛtīye 'gniparigrahaḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 17.2 śītaṃ trapukam ānīlaṃ kharaṭī nīlikā ghanam //
KaiNigh, 2, 22.1 ayaḥ kālāyasaṃ tīkṣṇaṃ piṇḍaṃ pāravasaṃ ghanam /
Kokilasaṃdeśa
KokSam, 2, 18.2 prāsādo 'syāḥ paramabhimataḥ ko 'pi māhendranīlas tasmin dṛśyā taḍidiva ghane cārurūpā priyā me //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 3.2 kajjalābho yadā sūto vihāya ghanacāpalam /
MuA zu RHT, 3, 1.2, 2.0 anena padyena granthasya guṇādhikyaṃ saṃmatatvaṃ ca varṇayannāha ghanetyādi //
MuA zu RHT, 3, 1.2, 4.0 kiṃviśiṣṭāḥ ghanarahitabījacāraṇasamprāptadalādidravyakṛtakṛtyāḥ ghanenābhrakeṇa rahitaṃ varjitaṃ yad bījacāraṇam anyadhātvādīnāṃ bījakavalanaṃ tena yatprāptaṃ dalādidravyaṃ pattrarañjanavarṇavṛddhitārakṛṣṭī melāpakādikaṃ vastu tena ye kṛtakṛtyāḥ pūrṇāḥ ātmānaṃ manyante ityadhyāhāraḥ //
MuA zu RHT, 3, 1.2, 4.0 kiṃviśiṣṭāḥ ghanarahitabījacāraṇasamprāptadalādidravyakṛtakṛtyāḥ ghanenābhrakeṇa rahitaṃ varjitaṃ yad bījacāraṇam anyadhātvādīnāṃ bījakavalanaṃ tena yatprāptaṃ dalādidravyaṃ pattrarañjanavarṇavṛddhitārakṛṣṭī melāpakādikaṃ vastu tena ye kṛtakṛtyāḥ pūrṇāḥ ātmānaṃ manyante ityadhyāhāraḥ //
MuA zu RHT, 3, 16.2, 6.0 tailam ādiḥ yeṣāṃ te tailādikās tailavasāmūtraśukrapuṣpāḥ etaistapto yo rasa uṣṇatvaṃ nīto yo 'sau pāradastasmin satyevaṃ ghanamabhrakaṃ carati rasendraḥ //
MuA zu RHT, 3, 17.2, 2.0 eke uktavidhānena cāraṇāṃ kurvanti anye apare rasaṃ pāradaṃ svacchaṃ kṛtvā svedanādyaṣṭasaṃskāropasaṃskṛtaṃ vidhāya vā hiṅgulotthaṃ ghanam abhrakaṃ cārayanti abhrakasya cāraṇāṃ kurvanti //
MuA zu RHT, 4, 1.2, 2.0 kṛṣṇo ghano rakto ghanaḥ pīto ghanaśceti trividhaḥ pātitasattvaḥ pātitaṃ sattvaṃ yasyeti samāsaḥ //
MuA zu RHT, 4, 1.2, 2.0 kṛṣṇo ghano rakto ghanaḥ pīto ghanaśceti trividhaḥ pātitasattvaḥ pātitaṃ sattvaṃ yasyeti samāsaḥ //
MuA zu RHT, 4, 1.2, 2.0 kṛṣṇo ghano rakto ghanaḥ pīto ghanaśceti trividhaḥ pātitasattvaḥ pātitaṃ sattvaṃ yasyeti samāsaḥ //
MuA zu RHT, 4, 1.2, 5.0 anukto'pi śvetavarṇo ghanaḥ śvetakarmaṇi yojyaḥ granthāntarasāmyād ayam abhiprāyaḥ //
MuA zu RHT, 4, 6.2, 4.0 teṣāṃ caturvarṇānāṃ madhye yo vajrī vajrasaṃjñako ghanaḥ sa satvaṃ muñcati dhmātaḥ san satvaṃ tyajati nānye //
MuA zu RHT, 4, 7.2, 2.0 loke saṃsāre ye kecit ghanā udāhṛtāḥ kathitāste alpabalāḥ alpaṃ balaṃ yeṣu te tathoktāḥ //
MuA zu RHT, 4, 7.2, 4.0 te ke ghanāḥ sitaraktāsitapītāḥ śvetaraktakṛṣṇapītavarṇāḥ nānye varṇāḥ santīti bhāvaḥ //
MuA zu RHT, 4, 9.2, 2.0 ghanas tṛṇasāravikārakaiḥ svinnaḥ tṛṇameva sāro yeṣāṃ te tṛṇasārāḥ teṣāṃ ye vikārakā viśeṣās tair auṣadhaiḥ sūryāvartakādibhiḥ kṛtvā svinnau vahnau dhmāto ghanaḥ satvaṃ muñcati sattvapātaṃ vidadhāti //
MuA zu RHT, 4, 9.2, 2.0 ghanas tṛṇasāravikārakaiḥ svinnaḥ tṛṇameva sāro yeṣāṃ te tṛṇasārāḥ teṣāṃ ye vikārakā viśeṣās tair auṣadhaiḥ sūryāvartakādibhiḥ kṛtvā svinnau vahnau dhmāto ghanaḥ satvaṃ muñcati sattvapātaṃ vidadhāti //
MuA zu RHT, 4, 10.2, 1.2 svedyo ghanaḥ pūrvoktaistṛṇasāravikāraiḥ sveditamabhraṃ svedavidhiruktaḥ punarghanasya piṇḍaṃ baddhvā kaiḥ saha māhiṣadadhidugdhamūtraśakṛdājyaiḥ kṛtvā mahiṣyā idaṃ māhiṣaṃ evaṃbhūtaṃ yaddadhi dugdhaṃ mūtraṃ śakṛdviṣṭhā ājyaṃ ghṛtaṃ caitaiḥ piṇḍaṃ baddhvā //
MuA zu RHT, 4, 10.2, 1.2 svedyo ghanaḥ pūrvoktaistṛṇasāravikāraiḥ sveditamabhraṃ svedavidhiruktaḥ punarghanasya piṇḍaṃ baddhvā kaiḥ saha māhiṣadadhidugdhamūtraśakṛdājyaiḥ kṛtvā mahiṣyā idaṃ māhiṣaṃ evaṃbhūtaṃ yaddadhi dugdhaṃ mūtraṃ śakṛdviṣṭhā ājyaṃ ghṛtaṃ caitaiḥ piṇḍaṃ baddhvā //
MuA zu RHT, 4, 10.2, 4.0 etatpiṇḍaṃ lohanibhaṃ muṇḍaprabhaṃ sattvaṃ pātayati pūrvasaṃbadhāt ghanasya ityadhyāhāraḥ //
MuA zu RHT, 4, 12.2, 2.0 megho ghano bahugambhīraṃ yathā syāttathā dhmātaḥ san suvarṇadhārābhiḥ śobhanavarṇadhārābhiḥ vā suvarṇavat kanakavat varṇo yāsāṃ tābhiḥ nirmalatvāt prakāśakatvācca varṣati dhārāpātaṃ vidadhāti //
MuA zu RHT, 4, 12.2, 3.0 kathaṃbhūtaṃ devamukhatulyaṃ vahninā tulyaṃ samaṃ amalaṃ nirmalaṃ haritapītaraktādidhūmarahitatvāt patitaṃ satvaṃ tathā vindyāt ghanasyetyarthaḥ //
MuA zu RHT, 4, 15.2, 2.0 sūtakaḥ pārado ghanasatvaṃ abhrasatvaṃ nikhilaṃ samastaṃ carati //
MuA zu RHT, 4, 15.2, 5.0 mākṣikasattvayogād ghanasattvaṃ carati raso garbhadrāvī garbhe drāvayati sattvaṃ dravarūpaṃ vidhatte yaḥ sa tathoktaḥ //
MuA zu RHT, 4, 16.2, 2.0 ghanasyābhrasya satvaṃ tathā kāntaṃ lohaviśeṣaṃ tālakayuktaṃ tālakena haritālena yuktaṃ surundhitaṃ dhmātaṃ sat trayamapi satvarūpaṃ bhavati yadaikavāradhamanena satvaṃ na milati tathā punardvistrivelābhir dhamanaṃ kāryam //
MuA zu RHT, 4, 16.2, 3.0 samabhāgatālakayojanaṃ ghanasatvamākṣikasatvayogadrāvaṇāddhamitādatyarthaṃ tatsatvaṃ rakhe pārade bandhakāri bhavati paramamutkṛṣṭaṃ bandhanapradaṃ bhavati //
MuA zu RHT, 4, 22.2, 1.0 atha śulbābhramāha ghanetyādi //
MuA zu RHT, 4, 22.2, 2.0 ghanasatvaśulbamākṣikasamabhāganiyojitaṃ ghanasatvam abhrasatvaṃ śulbaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ samabhāgena tulyabhāgena niyojitaṃ prayuktaṃ tanmilitaṃ sat śulbābhraṃ kathitam //
MuA zu RHT, 4, 22.2, 2.0 ghanasatvaśulbamākṣikasamabhāganiyojitaṃ ghanasatvam abhrasatvaṃ śulbaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ samabhāgena tulyabhāgena niyojitaṃ prayuktaṃ tanmilitaṃ sat śulbābhraṃ kathitam //
MuA zu RHT, 4, 22.2, 4.1 mlecchastu kṣālitaḥ kṛṣṇo rūkṣasnigdho ghanāsahaḥ /
MuA zu RHT, 4, 22.2, 8.0 iti pūrvoktaṃ tāpyaśulbasahitaṃ tāpyaṃ svarṇamākṣikaṃ śulbaṃ tāmraṃ nepālasaṃjñakaṃ tābhyāṃ sahitaṃ miśritaṃ ghanasatvaṃ taptalohakhalvake mṛditaṃ kāryaṃ mardanīyaṃ kaiḥ kṛtvā kāñjikavetasajambīrabījapūrāmlaiḥ kāñjikamuktavidhānaṃ sauvīraṃ vetasaṃ cukraṃ jambīraṃ prasiddhaṃ bījapūro mātuluṅgaḥ eteṣāmamlaiḥ dravarūpaiḥ //
MuA zu RHT, 4, 24.2, 1.0 rañjitaghanasatvasya cāraṇamāha cāryamityādi //
MuA zu RHT, 4, 24.2, 2.0 tadvidhaṃ pūrvarañjitaṃ ghanasatvam abhrasatvaṃ ca ghanaṃ kevalaghanodbhavaṃ satvaṃ arañjitaṃ rase pārade cāryaṃ grāsagrasanamānenaitad abhrasatvaṃ rase saṃyojyam //
MuA zu RHT, 4, 24.2, 2.0 tadvidhaṃ pūrvarañjitaṃ ghanasatvam abhrasatvaṃ ca ghanaṃ kevalaghanodbhavaṃ satvaṃ arañjitaṃ rase pārade cāryaṃ grāsagrasanamānenaitad abhrasatvaṃ rase saṃyojyam //
MuA zu RHT, 4, 24.2, 2.0 tadvidhaṃ pūrvarañjitaṃ ghanasatvam abhrasatvaṃ ca ghanaṃ kevalaghanodbhavaṃ satvaṃ arañjitaṃ rase pārade cāryaṃ grāsagrasanamānenaitad abhrasatvaṃ rase saṃyojyam //
MuA zu RHT, 4, 26.2, 3.0 kasmāt ghanārkasaṃyogāt ghanaṃ abhrakasatvaṃ arkastāmraṃ etayoḥ saṃyogaḥ tasmāt ubhayasatvakṛtakhoṭaṃ cāryam //
MuA zu RHT, 4, 26.2, 3.0 kasmāt ghanārkasaṃyogāt ghanaṃ abhrakasatvaṃ arkastāmraṃ etayoḥ saṃyogaḥ tasmāt ubhayasatvakṛtakhoṭaṃ cāryam //
MuA zu RHT, 4, 26.2, 6.1 grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā bahireva dravīkṛtya ghanasatvādikaṃ khalu /
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 6, 13.2, 3.0 kiṃ kṛtvā pañcabhiḥ pūrvoktaiḥ grāsaiścāru yathā syāttathā ghanasatvamādau jārayitvā pañcabhirgrāsair ghanasatvajāraṇānantaraṃ ṣoḍaśabhāgena bījaṃ jārayedityarthaḥ //
MuA zu RHT, 6, 13.2, 3.0 kiṃ kṛtvā pañcabhiḥ pūrvoktaiḥ grāsaiścāru yathā syāttathā ghanasatvamādau jārayitvā pañcabhirgrāsair ghanasatvajāraṇānantaraṃ ṣoḍaśabhāgena bījaṃ jārayedityarthaḥ //
MuA zu RHT, 8, 2.2, 4.0 rasendro yadā jīrṇābhro bhavati tadā ghanānurūpiṇīṃ jīrṇābhrasamavarṇāṃ chāyāṃ darśayati //
MuA zu RHT, 8, 6.2, 2.0 api niścayena tat tīkṣṇaṃ daradena hiṅgulena hataṃ māritaṃ vā mākṣikena svarṇamākṣikena ravisahitaṃ tāmrasaṃyutaṃ tīkṣṇaṃ hataṃ māritaṃ punarvāsanayā vāsanauṣadhena vāsitaṃ paribhāvitaṃ ghanavad abhravat cāryaṃ jāryaṃ ca satvābhravat nānyathā //
MuA zu RHT, 10, 6.2, 3.0 punastena satvena saha ghanasatvamabhrasāraṃ nirvyūḍhaṃ nirvāhitaṃ sat tenobhayasatvasaṃyogena rasaḥ sūto bandhamupayāti bandhanamāpnoti //
MuA zu RHT, 11, 3.2, 1.0 abhrasatvayogamāha ghanasatvam ityādi //
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 11, 5.2, 2.0 mayannāgaṃ sīsakaṃ tanmṛtanāgaṃ ca mṛtaṃ yadvaṅgaṃ raktagaṇāvāpamṛtaṃ ca yacchulvaṃ vā ghanasatvatārakanakaṃ ghanasatvamabhrasāraṃ tāraṃ rūpyaṃ kanakaṃ hema etannadugaṇasarvaṃ vā pratyekaṃ pṛthak giriṇā śilājatunā saha dhmātaṃ kuryāt adhikaśodhanaiḥ daradaśilātālairvāpāt bījaśeṣaṃ kuryāditi pūrvasaṃbandhaḥ //
MuA zu RHT, 11, 5.2, 2.0 mayannāgaṃ sīsakaṃ tanmṛtanāgaṃ ca mṛtaṃ yadvaṅgaṃ raktagaṇāvāpamṛtaṃ ca yacchulvaṃ vā ghanasatvatārakanakaṃ ghanasatvamabhrasāraṃ tāraṃ rūpyaṃ kanakaṃ hema etannadugaṇasarvaṃ vā pratyekaṃ pṛthak giriṇā śilājatunā saha dhmātaṃ kuryāt adhikaśodhanaiḥ daradaśilātālairvāpāt bījaśeṣaṃ kuryāditi pūrvasaṃbandhaḥ //
MuA zu RHT, 11, 13.2, 5.0 punaḥ kiṃviśiṣṭāṃ ghanarandhrāṃ nibiḍachidrām //
MuA zu RHT, 13, 8.2, 2.0 yadi garbhe rasodare ghanasattvaṃ abhrakasāraṃ na patati na prāpnoti vā garbhe bījāni asminnadhyāye abhihitāni mākṣikakāntaśulbādīni yāvanno dravanti ca punarbāhyadrutistasyā yogo rase drutimelanaṃ na syāt tattasmāddhetoḥ sūta ihāsyāṃ kriyāyāmasatyāṃ kathaṃ badhyate ghanatvaṃ dhatte //
MuA zu RHT, 14, 10.2, 3.0 kiṃviśiṣṭaṃ ghanasattvahemayutaṃ abhrasatvasvarṇamiśritam //
MuA zu RHT, 19, 20.2, 2.0 iti kiṃ ghanakāntamadhughṛtādisaṃyuktaṃ ghano'bhrakaḥ kāntaṃ lohajāti madhu kṣaudraṃ ghṛtam ājyaṃ ādiśabdāt sitā grāhyā etaiḥ saṃyuktaṃ sat kalkīkṛtaṃ idaṃ ca pradhānaṃ kṣetrīkaraṇaṃ kṣetrī kriyate'neneti //
MuA zu RHT, 19, 20.2, 2.0 iti kiṃ ghanakāntamadhughṛtādisaṃyuktaṃ ghano'bhrakaḥ kāntaṃ lohajāti madhu kṣaudraṃ ghṛtam ājyaṃ ādiśabdāt sitā grāhyā etaiḥ saṃyuktaṃ sat kalkīkṛtaṃ idaṃ ca pradhānaṃ kṣetrīkaraṇaṃ kṣetrī kriyate'neneti //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
MuA zu RHT, 19, 22.2, 2.0 ghanaṃ niścandrikamapi śuddhaṃ candrikārahitamapi nirdoṣaṃ viḍaṅgatriphalājyamadhurasamāyuktaṃ kṛmighnaharītakīvibhītakāmalakaghṛtakṣaudramilitaṃ pratidivasaṃ pratidinaṃ ekapalapramāṇaṃ sarvaṃ bhuktvā vidhinā śuddhaśarīravidhānena kṣīrāśano bhavet kṣīreṇa saha śālyodanāśanaṃ samācaredityarthaḥ //
MuA zu RHT, 19, 26.2, 1.0 jarāmṛtyorupadeśe hetumāha aprāptetyādi aprāptalokabhavaṃ yathā syāttathā asya kartuḥ ghanaḥ //
MuA zu RHT, 19, 26.2, 4.0 kāṣṭhe sthitam api ghanapaṭalamadhye'pi abhre'bhrasattvaṃ sthitaṃ tadāha abhrasatvaṃ ghanasāraṃ ghanapaṭale sthitamapi nijakāryaṃ svakīyakṛtyaṃ tathā na kurute vahniragniḥ //
MuA zu RHT, 19, 26.2, 4.0 kāṣṭhe sthitam api ghanapaṭalamadhye'pi abhre'bhrasattvaṃ sthitaṃ tadāha abhrasatvaṃ ghanasāraṃ ghanapaṭale sthitamapi nijakāryaṃ svakīyakṛtyaṃ tathā na kurute vahniragniḥ //
MuA zu RHT, 19, 33.2, 1.0 adhunā ghanasattvalohasādhanam āha ādāvityādi //
MuA zu RHT, 19, 33.2, 2.0 ādau prathamaṃ ghanaloharajaḥ ghanamabhrasatvaṃ loharajaḥ kāntacūrṇaṃ triphalārasabhāvanaiḥ harītakīvibhītakāmalakadravapuṭanair nirghṛṣṭaṃ sat añjanasadṛśaṃ sauvīrāñjanatulyaṃ kurvīta kaiḥ kṛtvā sūryakaraiḥ kena sthagitavastreṇa ācchāditapaṭena vastreṇācchādya sūryakarasannidhau dhāryamityarthaḥ //
MuA zu RHT, 19, 33.2, 2.0 ādau prathamaṃ ghanaloharajaḥ ghanamabhrasatvaṃ loharajaḥ kāntacūrṇaṃ triphalārasabhāvanaiḥ harītakīvibhītakāmalakadravapuṭanair nirghṛṣṭaṃ sat añjanasadṛśaṃ sauvīrāñjanatulyaṃ kurvīta kaiḥ kṛtvā sūryakaraiḥ kena sthagitavastreṇa ācchāditapaṭena vastreṇācchādya sūryakarasannidhau dhāryamityarthaḥ //
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
MuA zu RHT, 19, 33.2, 6.0 tadbhṛṅgarājena bahuśo bhāvitaṃ ghanasatvakāntaṃ idam amṛtaṃ sudhāsamaṃ na mṛtamamṛtaṃ tat triphalāmadhughṛtamiśritaṃ harītakīvibhītakāmalakaghṛtakṣaudramilitaṃ dhānye kasyacidannasyāntaḥ māsasthitaṃ kuryāt māsaikaparimāṇaṃ tatra vidhātavyamiti vyaktiḥ //
MuA zu RHT, 19, 34.2, 1.0 atha jīrṇarasasyādhikyaṃ darśayannāha ghanetyādi //
MuA zu RHT, 19, 34.2, 2.0 ghanasatvaṃ pādapramāṇaṃ jīrṇaṃ yasmin saḥ //
MuA zu RHT, 19, 35.2, 1.0 ghanasatvam abhrasāraḥ kāntaṃ cumbakotthaṃ sūto rasaḥ ekavadbhāvo dvandvasamāsāt tathā mṛtaṃ hema pañcatvamāptaṃ kanakaṃ ca etaccatuṣkaṃ śatāvarīrasopetaṃ śatamūlīdravabhāvitaṃ punarghṛtamadhulīḍhaṃ ghṛtamadhubhyāṃ līḍhaṃ āsvāditaṃ sat varṣādvarṣaparimāṇāt mṛtyuvyādhiṃ jarāṃ ca hanti nāśayatītyarthaḥ //
MuA zu RHT, 19, 41.2, 1.0 jīrṇarasasya mātrām āha ghanetyādi //
MuA zu RHT, 19, 41.2, 4.0 etaiḥ kaiḥ ghanasattvakāntakāñcībhāskaratīkṣṇaiḥ abhrakasattvacumbakatāpyatāmrasārair iti //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 252.1 ghanena kuṭitaṃ sarvaṃ caturyāmaṃ ca marditam /
RKDh, 1, 5, 34.5 ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 70.2, 2.0 grāsārthaṃ ghanahemādīnām iti śeṣaḥ //
RRSBoṬ zu RRS, 8, 82.2, 3.0 ghanasattvādikam abhrasattvādikam atrādipadena svarṇasattvādīnāṃ grahaṇaṃ bodhyam //
RRSBoṬ zu RRS, 8, 85.2, 3.0 rasendracintāmaṇau tu jāraṇā hi pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakaṃ pūrvāvasthāpannatvam ityanena yat prakārāntaraṃ jāraṇālakṣaṇamuktaṃ tat cāraṇākhyajāraṇābhiprāyeṇa bodhyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 3.2, 1.0 tadevābhrakaṃ bhūmimadhye rājahastāt sapādahastād adhastād adhobhāgasthaṃ yat khanijaṃ ghanam abhrakaṃ vajrākhyaṃ tad eva pūrvoktaguṇam //
RRSṬīkā zu RRS, 2, 3.2, 5.0 atra ghanaśabdo 'bhrakamātravācako'pi vajrābhrake paryavasyati //
RRSṬīkā zu RRS, 5, 78.2, 7.0 yad uktam eva kharalohaṃ tadyadi lohādbhaṅguraṃ lohamayaghanaghātena bhaṅguraṃ bhavati paraṃtu pogaraṃ pogaraviśiṣṭaṃ dṛśyeta tarhi tat kharaloham api paramuttamaṃ matam //
RRSṬīkā zu RRS, 8, 87.2, 7.2 jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām /
RRSṬīkā zu RRS, 8, 87.2, 9.2 vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca /
RRSṬīkā zu RRS, 11, 71.2, 14.0 ghanasattvapādajīrṇaḥ kāntapādajīrṇaḥ samatīkṣṇajīrṇaścedvāyaṃ kṣetrīkaraṇārtham api praśastaḥ //
Rasasaṃketakalikā
RSK, 2, 15.1 mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ /
RSK, 4, 3.1 mardayettena vidadhyācca tāmrapātrodaraṃ ghanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 3.1 tato mahāghano bhūtvā plāvayāmāsa vāriṇā /
SkPur (Rkh), Revākhaṇḍa, 18, 2.1 tato mukhāt tasya ghanā maholbaṇā niścerurindrāyudhatulyarūpāḥ /
Yogaratnākara
YRā, Dh., 129.1 dhānyābhraṃ meghanādaiḥ kadalighanajalaiṣṭaṅkaṇāṅkolatoyaiḥ khalve saṃmardya gāḍhaṃ tadanu gajapuṭāndvādaśaivaṃ pradadyāt /