Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Ṛgvedakhilāni
Bṛhatkathāślokasaṃgraha
Bhāgavatapurāṇa
Ānandakanda
Mugdhāvabodhinī
Rasakāmadhenu

Atharvaveda (Śaunaka)
AVŚ, 10, 4, 9.2 ghanena hanmi vṛścikam ahiṃ daṇḍenāgatam //
Ṛgveda
ṚV, 1, 8, 3.1 indra tvotāsa ā vayaṃ vajraṃ ghanā dadīmahi /
ṚV, 1, 33, 4.1 vadhīr hi dasyuṃ dhaninaṃ ghanena ekaś carann upaśākebhir indra /
ṚV, 1, 36, 16.1 ghaneva viṣvag vi jahy arāvṇas tapurjambha yo asmadhruk /
Ṛgvedakhilāni
ṚVKh, 2, 1, 1.2 ghanena hanmi vṛścikam ahiṃ daṇḍenāgatam /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 141.2 sendracāpataḍiddāmnā ghaneneva niśākaraḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 42.2 cakāsti śṛṅgoḍhaghanena bhūyasā kulācalendrasya yathaiva vibhramaḥ //
Ānandakanda
ĀK, 1, 24, 95.1 ghanena saha saṃyuktaṃ vraṇarogavināśanam /
Mugdhāvabodhinī
MuA zu RHT, 3, 1.2, 4.0 kiṃviśiṣṭāḥ ghanarahitabījacāraṇasamprāptadalādidravyakṛtakṛtyāḥ ghanenābhrakeṇa rahitaṃ varjitaṃ yad bījacāraṇam anyadhātvādīnāṃ bījakavalanaṃ tena yatprāptaṃ dalādidravyaṃ pattrarañjanavarṇavṛddhitārakṛṣṭī melāpakādikaṃ vastu tena ye kṛtakṛtyāḥ pūrṇāḥ ātmānaṃ manyante ityadhyāhāraḥ //
Rasakāmadhenu
RKDh, 1, 1, 252.1 ghanena kuṭitaṃ sarvaṃ caturyāmaṃ ca marditam /