Occurrences

Arthaśāstra
Mahābhārata
Amarakośa
Amaruśataka
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Meghadūta
Śatakatraya
Ṛtusaṃhāra
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa
Āryāsaptaśatī
Śukasaptati
Haṃsadūta
Kokilasaṃdeśa

Arthaśāstra
ArthaŚ, 2, 10, 46.1 yatreśvarāṃścādhikṛtāṃśca rājā rakṣopakārau pathikārtham āha /
Mahābhārata
MBh, 13, 40, 51.1 yathā hi śūnyāṃ pathikaḥ sabhām adhyāvaset pathi /
MBh, 13, 53, 36.1 notsāryaḥ pathikaḥ kaścit tebhyo dāsyāmyahaṃ vasu /
Amarakośa
AKośa, 2, 483.1 adhvanīno 'dhvago 'dhvanyaḥ pānthaḥ pathika ityapi /
Amaruśataka
AmaruŚ, 1, 93.2 udgrīvaś caraṇārdharuddhavasudhaḥ kṛtvāśrupūrṇāṃ dṛśaṃ tāmāśāṃ pathikastathāpi kimapi dhyāyaṃściraṃ vīkṣate //
Bhallaṭaśataka
BhallŚ, 1, 47.2 nairāśyātiśayātimātranibhṛtair niḥśvasya yad dṛśyase tṛṣyadbhiḥ pathikaiḥ kiyat tadadhikaṃ syād aurvadāhād ataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 129.2 babhañja sa ca saṃdehaḥ pathikānāṃ nyavartata //
BKŚS, 15, 132.1 pathikeṣu tu yāteṣu kṛtārthāv ekatadvitau /
BKŚS, 16, 28.2 na jñātā pathikeneti duḥśliṣṭam iva dṛśyate //
BKŚS, 18, 193.1 anujñātasya pathikaiḥ praviṣṭasya gṛhaṃ mama /
BKŚS, 18, 395.2 adrākṣaṃ pathikākalpāñ jalpato gauḍabhāṣayā //
BKŚS, 18, 465.1 tasyāś ca pathikaśreṇyāḥ saptamaḥ paścimād aham /
BKŚS, 18, 653.1 daridravāṭakādyais tvaṃ pathikaiḥ saha nirgataḥ /
BKŚS, 20, 437.2 iti mahyam iyaṃ vārttā kathitā pathikair iti //
BKŚS, 21, 11.1 kiṃtu yaḥ kiṃcid ācaṣṭe pānthasya pathikaḥ pathi /
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
Meghadūta
Megh, Pūrvameghaḥ, 8.1 tvām ārūḍhaṃ pavanapadavīm udgṛhītālakāntāḥ prekṣiṣyante pathikavanitāḥ pratyayādāśvasantyaḥ /
Śatakatraya
ŚTr, 2, 68.2 ity udīkṣya navameghamālikāṃ na prayāti pathikaḥ svamandiram //
ŚTr, 2, 94.2 kṣitir api kandaladhavalā dṛṣṭiṃ pathikaḥ kva pātayati //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 23.2 apahṛtamiva cetastoyadaiḥ sendracāpaiḥ pathikajanavadhūnāṃ tadviyogākulānām //
ṚtuS, Tṛtīyaḥ sargaḥ, 26.2 adhararuciraśobhāṃ bandhujīve priyāṇāṃ pathikajana idānīṃ roditi bhrāntacittaḥ //
Gītagovinda
GītGov, 1, 33.1 unmadamadanamanorathapathikavadhūjanajanitavilāpe alikulasaṃkulakusumasamūhanirākulabakulakalāpe //
GītGov, 1, 43.2 nīyante pathikaiḥ katham katham api dhyānavadhānakṣaṇaprāptaprāṇasamāsamāgamarasollāsaiḥ amī vāsarāḥ //
Hitopadeśa
Hitop, 1, 5.9 vṛddhavyāghreṇa samprāptaḥ pathikaḥ saṃmṛtaḥ //
Hitop, 3, 24.5 kadācit grīṣmasamaye pariśrāntaḥ kaścit pathikas tatra tarutale dhanuṣkāṇḍaṃ saṃnidhāya suptaḥ /
Hitop, 4, 77.1 yathā hi pathikaḥ kaścic chāyām āśritya tiṣṭhati /
Kathāsaritsāgara
KSS, 4, 1, 92.2 yasyāṃ tatra sthito dṛṣṭaḥ sa ko'pi pathiko mayā //
Skandapurāṇa
SkPur, 13, 80.2 nirīkṣitā sādaramutsukābhirniśvāsadhūmraṃ pathikāṅganābhiḥ //
Āryāsaptaśatī
Āsapt, 2, 1.1 avadhidināvadhijīvāḥ prasīda jīvantu pathikajanajāyāḥ /
Āsapt, 2, 51.1 ayi śabdamātrasāmyād āsvāditaśarkarasya tava pathika /
Āsapt, 2, 101.1 ānayati pathikataruṇaṃ hariṇa iha prāpayann ivātmānam /
Āsapt, 2, 224.1 cirapathika drāghimamiladalakalatāśaivalāvaligrathilā /
Āsapt, 2, 228.1 cirakālapathika śaṅkātaraṅgitākṣaḥ kim īkṣase mugdha /
Āsapt, 2, 283.2 kathayati cirapathikaṃ taṃ dūranikhāto nakhāṅkas te //
Āsapt, 2, 338.1 pathikāsaktā kiṃcin na veda ghanakalam agopitā gopī /
Āsapt, 2, 364.1 pathika kathaṃ capalojjvalam ambudajalabindunihvaham aviṣahyam /
Āsapt, 2, 365.1 pathikaṃ śrameṇa suptaṃ darataralā taruṇi sumadhuracchāyā /
Āsapt, 2, 381.2 pathikebhyaḥ pūrvāgata iti garvāt sāpi śataśikharā //
Āsapt, 2, 392.1 pathikavadhūjanalocananīranadīmātṛkapradeśeṣu /
Āsapt, 2, 406.1 bhavatā mahati snehānale'rpitā pathika hemaguṭikeva /
Āsapt, 2, 447.1 madanākṛṣṭanurjyāghātair iva gṛhiṇi pathikataruṇānām /
Āsapt, 2, 451.2 patito 'si pathika viṣame ghaṭṭakuṭīyaṃ kusumaketoḥ //
Āsapt, 2, 488.2 pathike tasminn añcalapihitamukho roditīva sakhi //
Āsapt, 2, 530.1 vyajanādibhir upacāraiḥ kiṃ marupathikasya gṛhiṇi vihitair me /
Āsapt, 2, 536.2 udyadvidyujjyotiḥ pathikavadhāyaiva śātayati //
Āsapt, 2, 550.2 jñāto gṛhiṇīvinayavyaya āgatyaiva pathikena //
Śukasaptati
Śusa, 4, 6.1 sa pathiko dampatyoḥ pūgapatroccayaṃ dadāti /
Śusa, 4, 6.15 madīyāṃ ca bhāryāmeṣa pathiko mārge dṛṣṭvā grahilo babhūva /
Śusa, 11, 4.6 dṛṣṭvā ca tatra surūpaṃ pathikaṃ bhaṭṭaputraṃ krīḍārthaṃ dṛṣṭisaṃjñayā babhāṇa /
Haṃsadūta
Haṃsadūta, 1, 15.1 balād ākrandan tīrthapathikam akrūramilitaṃ vidūrādābhīrītatīranuyayau yena ramaṇam /
Kokilasaṃdeśa
KokSam, 2, 47.2 jātaṃ viddhi śrutisukhagirāṃ kokilānāṃ kule māṃ ye pañceṣoḥ kimapi pathikākarṣaṇaṃ ṣaṣṭhamastram //