Occurrences

Gheraṇḍasaṃhitā

Gheraṇḍasaṃhitā
GherS, 1, 6.2 tathā yogaṃ samāsādya tattvajñānaṃ ca labhyate //
GherS, 1, 10.1 śodhanaṃ dṛḍhatā caiva sthairyaṃ dhairyaṃ ca lāghavam /
GherS, 1, 10.1 śodhanaṃ dṛḍhatā caiva sthairyaṃ dhairyaṃ ca lāghavam /
GherS, 1, 10.2 pratyakṣaṃ ca nirliptaṃ ca ghaṭasthaṃ saptasādhanam //
GherS, 1, 10.2 pratyakṣaṃ ca nirliptaṃ ca ghaṭasthaṃ saptasādhanam //
GherS, 1, 11.1 ṣaṭkarmaṇā śodhanaṃ ca āsanena bhaved dṛḍham /
GherS, 1, 11.2 mudrayā sthiratā caiva pratyāhāreṇa dhairyatā //
GherS, 1, 12.1 prāṇāyāmāl lāghavaṃ ca dhyānāt pratyakṣam ātmani /
GherS, 1, 12.2 samādhinā nirliptaṃ ca muktir eva na saṃśayaḥ //
GherS, 1, 13.2 kapālabhātiś caitāni ṣaṭkarmāṇi samācaret //
GherS, 1, 18.1 ā kaṇṭhaṃ pūrayed vāri vaktreṇa ca pibec chanaiḥ /
GherS, 1, 18.2 cālayed udareṇaiva codarād recayed adhaḥ //
GherS, 1, 21.1 nābhigranthiṃ merupṛṣṭhe śatavāraṃ ca kārayet /
GherS, 1, 25.1 tāvat prakṣālya nāḍīṃ ca udare veśayet punaḥ /
GherS, 1, 27.1 dantamūlaṃ jihvāmūlaṃ randhraṃ ca karṇayugmayoḥ /
GherS, 1, 28.1 khadireṇa rasenātha mṛttikayā ca śuddhayā /
GherS, 1, 28.2 mārjayed dantamūlaṃ ca yāvat kilbiṣam āharet //
GherS, 1, 29.2 nityaṃ kuryāt prabhāte ca dantarakṣāya yogavit /
GherS, 1, 32.1 mārjayen navanītena dohayec ca punaḥ punaḥ /
GherS, 1, 33.2 evaṃ kṛte tu nitye ca lambikā dīrghatāṃ gatā //
GherS, 1, 36.2 nidrānte bhojanānte ca divānte ca dine dine //
GherS, 1, 36.2 nidrānte bhojanānte ca divānte ca dine dine //
GherS, 1, 38.1 rambhādaṇḍaṃ hariddaṇḍaṃ vetradaṇḍaṃ tathaiva ca /
GherS, 1, 42.2 ārogyaṃ balapuṣṭiś ca bhavet tasya dine dine //
GherS, 1, 44.2 yatnena kṣālayed guhyaṃ vāriṇā ca punaḥ punaḥ //
GherS, 1, 45.2 kāraṇaṃ kāntipuṣṭyoś ca dīpanaṃ vahnimaṇḍalam //
GherS, 1, 46.1 jalavastiḥ śuṣkavastir vastī ca dvividhau smṛtau /
GherS, 1, 47.2 ākuñcanaṃ prakāśaṃ ca jalavastiṃ samācaret //
GherS, 1, 48.1 pramehaṃ ca gudāvartaṃ krūravāyuṃ nivārayet /
GherS, 1, 48.2 bhavet svacchandadehaś ca kāmadevasamo bhavet //
GherS, 1, 53.1 amandavegaṃ tundaṃ ca bhrāmayed ubhapārśvayoḥ /
GherS, 1, 61.1 na jāyate vārddhakaṃ ca jvaro naiva prajāyate /
GherS, 1, 61.2 bhavet svacchandadehaś ca kaphadoṣaṃ nivārayet //
GherS, 2, 3.1 siddhaṃ padmaṃ tathā bhadraṃ muktaṃ vajraṃ ca svastikam /
GherS, 2, 3.2 siṃhaṃ ca gomukhaṃ vīraṃ dhanurāsanam eva ca //
GherS, 2, 3.2 siṃhaṃ ca gomukhaṃ vīraṃ dhanurāsanam eva ca //
GherS, 2, 4.1 mṛtaṃ guptaṃ tathā mātsyaṃ matsyendrāsanam eva ca /
GherS, 2, 6.1 śalabhaṃ makaraṃ coṣṭraṃ bhujaṃgaṃ ca yogāsanam /
GherS, 2, 6.1 śalabhaṃ makaraṃ coṣṭraṃ bhujaṃgaṃ ca yogāsanam /
GherS, 2, 6.2 dvātriṃśad āsanāny eva martyaloke ca siddhidā //
GherS, 2, 9.1 gulphau ca vṛṣaṇasyādho vyutkrameṇa samāhitau /
GherS, 2, 9.2 pādāṅguṣṭhau karābhyāṃ ca dhṛtvā ca pṛṣṭhadeśataḥ //
GherS, 2, 9.2 pādāṅguṣṭhau karābhyāṃ ca dhṛtvā ca pṛṣṭhadeśataḥ //
GherS, 2, 14.1 gulphau ca vṛṣaṇasyādho vyutkrameṇordhvatāṃ gatau /
GherS, 2, 14.2 citimūlau bhūmisaṃsthau karau ca jānunopari //
GherS, 2, 16.1 pādau bhūmau ca saṃsthāpya pṛṣṭhapārśve niveśayet /
GherS, 2, 18.1 prasārya pādau bhuvi daṇḍarūpau karau ca pṛṣṭhaṃ dhṛtapādayugmam /
GherS, 2, 20.1 jānūrvor antare pādau kṛtvā pādau ca gopayet /
GherS, 2, 20.2 pādopari ca saṃsthāpya gudaṃ guptāsanaṃ viduḥ //
GherS, 2, 23.1 tatra yāmyaṃ kūrparaṃ ca yāmyakare ca vaktrakam /
GherS, 2, 23.1 tatra yāmyaṃ kūrparaṃ ca yāmyakare ca vaktrakam /
GherS, 2, 24.2 gulphau cācchādya hastābhyām uttānābhyāṃ prayatnataḥ //
GherS, 2, 26.2 yatnena pādau ca dhṛtau karābhyāṃ yogendrapīṭhaṃ paścimatānam āhuḥ //
GherS, 2, 27.1 aṅguṣṭhābhyām avaṣṭabhya dharāṃ gulphau ca khe gatau /
GherS, 2, 32.1 gulphau ca vṛṣaṇasyādho vyutkrameṇa samāhitau /
GherS, 2, 34.1 pādatalau pṛṣṭhadeśe aṅguṣṭhau dvau ca saṃspṛśet /
GherS, 2, 36.1 vāmorumūladeśe ca yāmyaṃ pādaṃ nidhāya tu /
GherS, 2, 39.2 pādau ca śūnye ca vitasti cordhvaṃ vadanti pīṭhaṃ śalabhaṃ munīndrāḥ //
GherS, 2, 39.2 pādau ca śūnye ca vitasti cordhvaṃ vadanti pīṭhaṃ śalabhaṃ munīndrāḥ //
GherS, 2, 39.2 pādau ca śūnye ca vitasti cordhvaṃ vadanti pīṭhaṃ śalabhaṃ munīndrāḥ //
GherS, 2, 40.1 adhyāsya śete hṛdayaṃ nidhāya bhūmau ca pādau pravisāryamāṇau /
GherS, 2, 40.2 śiraś ca dhṛtvā karadaṇḍayugme dehāgnikāraṃ makarāsanaṃ tat //
GherS, 2, 41.2 ākuñcya samyagghyudarāsyagaṇḍam uṣṭraṃ ca pīṭhaṃ yatayo vadanti //
GherS, 2, 42.1 aṅguṣṭhanābhiparyantam adho bhūmau ca vinyaset /
GherS, 3, 1.3 mūlabandhaṃ mahābandhaṃ mahāvedhaś ca khecarī //
GherS, 3, 3.1 aśvinī pāśinī kākī mātaṃgī ca bhujaṅginī /
GherS, 3, 3.2 pañcaviṃśatimudrāś ca siddhidā iha yoginām //
GherS, 3, 5.2 prītidaṃ yogināṃ caiva durlabhaṃ marutām api //
GherS, 3, 8.1 valitaṃ palitaṃ caiva jarāṃ mṛtyuṃ nivārayet /
GherS, 3, 8.3 nāśayet sarvarogāṃś ca mahāmudrābhisevanāt //
GherS, 3, 12.3 jālaṃdharamahāmudrā mṛtyoś ca kṣayakāriṇī //
GherS, 3, 15.2 nābher ūrdhvam adhaś cāpi tānaṃ kuryāt prayatnataḥ /
GherS, 3, 28.1 na ca mūrchā kṣudhā tṛṣṇā naivālasyaṃ prajāyate /
GherS, 3, 28.2 na ca rogo jarā mṛtyur devadehaṃ prapadyate //
GherS, 3, 29.1 na cāgnir dahate gātraṃ na śoṣayati mārutaḥ /
GherS, 3, 30.1 lāvaṇyaṃ ca bhaved gātre samādhir jāyate dhruvam /
GherS, 3, 31.1 nānāvidhisamudbhūtam ānandaṃ ca dine dine /
GherS, 3, 31.2 ādau lavaṇakṣāraṃ ca tatas tiktakaṣāyakam //
GherS, 3, 32.1 navanītaṃ ghṛtaṃ kṣīraṃ dadhitakramadhūni ca /
GherS, 3, 32.2 drākṣārasaṃ ca pīyūṣaṃ jāyate rasanodakam //
GherS, 3, 33.1 nābhimūle vaset sūryas tālumūle ca candramāḥ /
GherS, 3, 34.1 ūrdhvaṃ ca yojayet sūryaṃ candraṃ ca adha ānayet /
GherS, 3, 34.1 ūrdhvaṃ ca yojayet sūryaṃ candraṃ ca adha ānayet /
GherS, 3, 35.1 bhūmau śiraś ca saṃsthāpya karayugmaṃ samāhitaḥ /
GherS, 3, 36.1 mudreyaṃ sādhayen nityaṃ jarāṃ mṛtyuṃ ca nāśayet /
GherS, 3, 37.2 aṅguṣṭhatarjanīmadhyānāmādibhiś ca dhārayet //
GherS, 3, 40.2 nānāsukhaṃ vihāraṃ ca cintayet paramaṃ sukham //
GherS, 3, 43.1 brahmahā bhrūṇahā caiva surāpo gurutalpagaḥ /
GherS, 3, 44.1 yāni pāpāni ghorāṇi upapāpāni yāni ca /
GherS, 3, 51.1 udghāṭayet kavāṭaṃ ca yathā kuñcikayā haṭhāt /
GherS, 3, 52.1 nābhiṃ bṛhad veṣṭanaṃ ca na ca nagnaṃ bahiḥ sthitam /
GherS, 3, 52.1 nābhiṃ bṛhad veṣṭanaṃ ca na ca nagnaṃ bahiḥ sthitam /
GherS, 3, 53.3 evam ambaram uktaṃ ca kaṭisūtreṇa yojayet //
GherS, 3, 56.1 tāvad vāyuprabhedena kumbhikā ca bhujaṅginī /
GherS, 3, 56.2 baddhaśvāsas tato bhūtvā ca ūrdhvamātraṃ prapadyate /
GherS, 3, 56.3 śabdadvayaṃ phalaikaṃ tu yonimudrāṃ ca cālayet //
GherS, 3, 61.1 udare paścimaṃ tānaṃ kṛtvā ca taḍāgākṛti /
GherS, 3, 66.1 sa eva ādināthaś ca sa ca nārāyaṇaḥ svayam /
GherS, 3, 66.1 sa eva ādināthaś ca sa ca nārāyaṇaḥ svayam /
GherS, 3, 66.2 sa ca brahmā sṛṣṭikārī yo mudrāṃ vetti śāmbhavīm //
GherS, 3, 67.2 śāmbhavīṃ yo vijānīyāt sa ca brahma na cānyathā //
GherS, 3, 67.2 śāmbhavīṃ yo vijānīyāt sa ca brahma na cānyathā //
GherS, 3, 69.2 manogatir bhavet tasya khecaratvaṃ na cānyathā //
GherS, 3, 71.1 pārthivīdhāraṇāmudrāṃ yaḥ karoti ca nityaśaḥ /
GherS, 3, 72.1 śaṅkhendupratimaṃ ca kundadhavalaṃ tattvaṃ kilālaṃ śubhaṃ tat pīyūṣavakārabījasahitaṃ yuktaṃ sadā viṣṇunā /
GherS, 3, 73.2 jale ca gabhīre ghore maraṇaṃ tasya no bhavet //
GherS, 3, 74.2 prakāśāt siddhihāniḥ syāt satyaṃ vacmi ca tattvataḥ //
GherS, 3, 78.2 vāyunā mriyate nāpi khe ca gatipradāyinī //
GherS, 3, 79.2 datte ca siddhihāniḥ syāt satyaṃ vacmi ca caṇḍa te //
GherS, 3, 79.2 datte ca siddhihāniḥ syāt satyaṃ vacmi ca caṇḍa te //
GherS, 3, 81.1 ākāśīdhāraṇāṃ mudrāṃ yo vetti sa ca yogavit /
GherS, 3, 83.2 balapuṣṭikarī caiva akālamaraṇaṃ haret //
GherS, 3, 88.2 mukhān nirgamayet paścāt punar vaktreṇa cāharet //
GherS, 3, 90.1 virale nirjane deśe sthitvā caikāgramānasaḥ /
GherS, 3, 93.1 yāvac ca udare rogam ajīrṇādi viśeṣataḥ /
GherS, 3, 96.1 ṛjave śāntacittāya gurubhaktiparāya ca /
GherS, 3, 99.1 kāsaḥ śvāsaḥ plīhā kuṣṭhaṃ śleṣmarogāś ca viṃśatiḥ /
GherS, 3, 99.2 mudrāṇāṃ sādhanāc caiva vinaśyanti na saṃśayaḥ //
GherS, 3, 100.1 bahunā kim ihoktena sāraṃ vacmi ca caṇḍa te /
GherS, 4, 5.1 śītaṃ vāpi tathā coṣṇaṃ yan manaḥsparśayogataḥ /
GherS, 4, 10.1 prāṇāyāmair dahed doṣān dhāraṇābhiś ca kilbiṣam /
GherS, 4, 12.2 saṃvṛtāsyas tathaivorū samyag viṣṭabhya cāgrataḥ //
GherS, 4, 13.3 saṃpaśyan nāsikāgraṃ svaṃ diśaś cānavalokayan //
GherS, 4, 15.1 indriyāṇīndriyārthebhyaḥ prāṇādīn mana eva ca /
GherS, 4, 18.2 sarve doṣāḥ praṇaśyanti svasthaś caivopajāyate //
GherS, 5, 2.2 nāḍīśuddhiṃ tataḥ paścāt prāṇāyāmaṃ ca sādhayet //
GherS, 5, 4.2 lokāraṇye prakāśaś ca tasmāt trīṇi vivarjayet //
GherS, 5, 6.1 vāpīkūpataḍāgaṃ ca prācīramadhyavarti ca /
GherS, 5, 6.1 vāpīkūpataḍāgaṃ ca prācīramadhyavarti ca /
GherS, 5, 7.1 samyag gomayaliptaṃ ca kuṭiraṃ randhravarjitam /
GherS, 5, 7.2 evaṃ sthāne hi gupte ca prāṇāyāmaṃ samabhyaset //
GherS, 5, 8.1 hemante śiśire grīṣme varṣāyāṃ ca ṛtau tathā /
GherS, 5, 10.1 caitrādiphālgunānte ca māghādiphālgunāntike /
GherS, 5, 11.1 vasantaś caitravaiśākhau jyeṣṭhāṣāḍhau ca grīṣmakau /
GherS, 5, 11.3 mārgapauṣau ca hemantaḥ śiśiro māghaphālgunau //
GherS, 5, 12.1 anubhāvaṃ pravakṣyāmi ṛtūnāṃ ca yathoditam /
GherS, 5, 13.1 caitrādi cāṣāḍhāntaṃ ca grīṣmaś cānubhavaś catuḥ /
GherS, 5, 13.1 caitrādi cāṣāḍhāntaṃ ca grīṣmaś cānubhavaś catuḥ /
GherS, 5, 13.1 caitrādi cāṣāḍhāntaṃ ca grīṣmaś cānubhavaś catuḥ /
GherS, 5, 13.2 āṣāḍhādi cāśvināntaṃ varṣā cānubhavaś catuḥ //
GherS, 5, 13.2 āṣāḍhādi cāśvināntaṃ varṣā cānubhavaś catuḥ //
GherS, 5, 17.2 mudgaṃ māṣacaṇakādi śubhraṃ ca tuṣavarjitam //
GherS, 5, 18.1 paṭolaṃ panasaṃ mānaṃ kakkolaṃ ca śukāśakam /
GherS, 5, 19.1 āmarambhāṃ bālarambhāṃ rambhādaṇḍaṃ ca mūlakam /
GherS, 5, 23.1 kaṭv amlaṃ lavaṇaṃ tiktaṃ bhṛṣṭaṃ ca dadhi takrakam /
GherS, 5, 23.2 śākotkaṭaṃ tathā madyaṃ tālaṃ ca panasaṃ tathā //
GherS, 5, 24.2 tumbīkolakapitthaṃ ca kaṇṭabilvaṃ palāśakam //
GherS, 5, 25.2 kāmaraṅgaṃ piyālaṃ ca hiṅguśālmalikemukam //
GherS, 5, 26.1 yogārambhe varjayec ca pathastrīvahnisevanam /
GherS, 5, 26.2 navanītaṃ ghṛtaṃ kṣīraṃ guḍaṃ śarkarādi caikṣavam //
GherS, 5, 28.1 elājātilavaṅgaṃ ca pauruṣaṃ jambu jāmbalam /
GherS, 5, 28.2 harītakīṃ kharjūraṃ ca yogī bhakṣaṇam ācaret //
GherS, 5, 30.2 atiśītaṃ cāti coṣṇaṃ bhakṣyaṃ yogī vivarjayet //
GherS, 5, 30.2 atiśītaṃ cāti coṣṇaṃ bhakṣyaṃ yogī vivarjayet //
GherS, 5, 31.2 ekāhāraṃ nirāhāraṃ yāmānte ca na kārayet //
GherS, 5, 32.3 madhyāhne caiva sāyāhne bhojanadvayam ācaret //
GherS, 5, 33.1 kuśāsane mṛgājine vyāghrājine ca kambale /
GherS, 5, 40.1 catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet /
GherS, 5, 40.2 dvātriṃśanmātrayā vāyuṃ sūryanāḍyā ca recayet //
GherS, 5, 41.2 vahnibījaṃ ṣoḍaśena sūryanāḍyā ca pūrayet //
GherS, 5, 42.1 catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet /
GherS, 5, 42.2 dvātriṃśanmātrayā vāyuṃ śaśināḍyā ca recayet //
GherS, 5, 44.1 catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet /
GherS, 5, 45.1 evaṃ bījaṃ ṣoḍaśenaiva sūryanāḍyā ca pūrayet /
GherS, 5, 47.1 sahitaḥ sūryabhedaś ca ujjāyī śītalī tathā /
GherS, 5, 47.2 bhastrikā bhrāmarī mūrchā kevalī cāṣṭa kumbhikāḥ //
GherS, 5, 48.3 prāṇāyāmaṃ sagarbhaṃ ca prathamaṃ kathayāmi te //
GherS, 5, 49.1 sukhāsane copaviśya prāṅmukho vāpy udaṅmukhaḥ /
GherS, 5, 51.2 catuḥṣaṣṭyā ca mātrayā anilaṃ kumbhakaṃ caret /
GherS, 5, 51.3 kumbhakānte recakādye kartavyaṃ ca jālaṃdharam //
GherS, 5, 52.2 dvātriṃśanmātrayā caiva recayed vidhinā punaḥ //
GherS, 5, 54.1 anulomavilomena vāraṃ vāraṃ ca sādhayet /
GherS, 5, 57.1 adhamāj jāyate gharmo merukampaś ca madhyamāt /
GherS, 5, 57.2 uttamāc ca bhūmityāgas trividhaṃ siddhilakṣaṇam //
GherS, 5, 59.2 pūrayet sūryanāḍyā ca yathāśakti bahirmarut //
GherS, 5, 61.1 prāṇo 'pānaḥ samānaś codānavyānau ca vāyavaḥ /
GherS, 5, 61.1 prāṇo 'pānaḥ samānaś codānavyānau ca vāyavaḥ /
GherS, 5, 61.2 nāgaḥ kūrmaś ca kṛkaro devadatto dhanaṃjayaḥ //
GherS, 5, 63.2 teṣām api ca pañcānāṃ sthānāni ca vadāmy aham //
GherS, 5, 63.2 teṣām api ca pañcānāṃ sthānāni ca vadāmy aham //
GherS, 5, 65.1 nāgo gṛhṇāti caitanyaṃ kūrmaś caiva nimeṣaṇam /
GherS, 5, 65.2 kṣuttṛṣaṃ kṛkaraś caiva jṛmbhaṇaṃ caturthena tu /
GherS, 5, 66.1 sarvaṃ ca sūryakaṃ bhitvā nābhimūlāt samuddharet //
GherS, 5, 67.2 punaḥ sūryeṇa cākṛṣya kumbhayitvā yathāvidhi //
GherS, 5, 68.1 recayitvā sādhayet tu krameṇa ca punaḥ punaḥ /
GherS, 5, 70.1 nāsābhyāṃ vāyum ākṛṣya mukhamadhye ca dhārayet /
GherS, 5, 72.2 na bhavet kapharogaś ca krūravāyur ajīrṇakam //
GherS, 5, 73.2 jarāmṛtyuvināśāya cojjāyīṃ sādhayen naraḥ //
GherS, 5, 74.2 kṣaṇaṃ ca kumbhakaṃ kṛtvā nāsābhyāṃ recayet punaḥ //
GherS, 5, 75.2 ajīrṇaṃ kaphapittaṃ ca naiva tasya prajāyate /
GherS, 5, 75.3 tato vāyuṃ ca nāsābhyām ubhābhyāṃ cālayec chanaiḥ //
GherS, 5, 76.1 evaṃ viṃśativāraṃ ca kṛtvā kuryācca kumbhakam /
GherS, 5, 76.1 evaṃ viṃśativāraṃ ca kṛtvā kuryācca kumbhakam /
GherS, 5, 76.2 tadante cālayed vāyuṃ pūrvoktaṃ ca yathāvidhi //
GherS, 5, 77.2 na ca rogo na ca kleśa ārogyaṃ ca dine dine //
GherS, 5, 77.2 na ca rogo na ca kleśa ārogyaṃ ca dine dine //
GherS, 5, 77.2 na ca rogo na ca kleśa ārogyaṃ ca dine dine //
GherS, 5, 79.2 prathamaṃ jhiñjhīnādaṃ ca vaṃśīnādaṃ tataḥ param /
GherS, 5, 79.3 meghaghargharabhrāmarī ca ghaṇṭākāṃsyaṃ tataḥ param //
GherS, 5, 83.1 mukhe ca kumbhakaṃ kṛtvā bhruvor antargataṃ manaḥ /
GherS, 5, 89.3 maithune ṣaṭtriṃśad uktaṃ vyāyāme ca tato 'dhikam //
GherS, 5, 90.2 āyuḥkṣayo 'dhike prokto mārute cāntarād gate //
GherS, 5, 93.2 kevalī cājapāsaṃkhyā dviguṇā ca manonmanī //
GherS, 5, 93.2 kevalī cājapāsaṃkhyā dviguṇā ca manonmanī //
GherS, 5, 97.1 pañcavāraṃ dine vṛddhir vāraikaṃ ca dine tathā /
GherS, 5, 97.2 ajapāparimāṇe ca yāvat siddhiḥ prajāyate //
GherS, 6, 6.1 bhramarāḥ kokilās tatra guñjanti nigadanti ca /
GherS, 6, 13.1 dhyāyet tatra guruṃ devaṃ vibhujaṃ ca trilocanam /
GherS, 6, 15.2 yad dhyānena yogasiddhir ātmapratyakṣam eva ca /
GherS, 6, 18.1 bhruvor madhye manordhve ca yat tejaḥ praṇavātmakam /
GherS, 6, 20.2 vihared rājamārge ca cañcalatvān na dṛśyate //
GherS, 7, 1.2 samādhiśca paraṃ tattvaṃ bahubhāgyena labhyate /
GherS, 7, 4.1 ahaṃ brahma na cānyo 'smi brahmaivāhaṃ na śokabhāk /
GherS, 7, 5.1 śāmbhavyā caiva khecaryā bhrāmaryā yonimudrayā /
GherS, 7, 6.1 pañcadhā bhaktiyogena manomūrchā ca ṣaḍvidhā /
GherS, 7, 8.1 khamadhye kuru cātmānam ātmamadhye ca khaṃ kuru /
GherS, 7, 8.1 khamadhye kuru cātmānam ātmamadhye ca khaṃ kuru /
GherS, 7, 13.2 ahaṃ brahmeti cādvaitaṃ samādhis tena jāyate //
GherS, 7, 15.2 samādhiḥ sambhavet tena sambhavec ca manonmanī //
GherS, 7, 17.3 unmanī sahajāvasthā sarve caikātmavācakāḥ //
GherS, 7, 19.1 bhūcarāḥ khecarāś cāmī yāvanto jīvajantavaḥ /
GherS, 7, 19.3 sarvaṃ brahma vijānīyāt sarvaṃ paśyati cātmani //
GherS, 7, 22.1 layāmṛtaṃ paraṃ tattvaṃ śivoktaṃ vividhāni ca /