Occurrences

Rasendracintāmaṇi

Rasendracintāmaṇi
RCint, 1, 1.5 siddhinandanamiśreṇa śuddhāṃ ca sāragarbhitām /
RCint, 1, 1.6 rasendracintāmaṇeśca ṭīkāṃ kurve śivājñayā /
RCint, 1, 10.0 kiṃca srakcandanavanitādiviṣayāṇāṃ satyapi tatkāraṇatve nāntarīyakaduḥkhasambhedād anarthaparamparāparicitatvān mūrkhāṇāṃ kośāṇḍakavad ābhāsamānatvād anaikāntikatvād virodhināṃ yugapadadṛśyamānatvād atyantatāvirahitatvācca pariharaṇīyatvam //
RCint, 1, 11.1 ekāntātyantataśca punaste hyupāyāḥ khalu hariharabrahmāṇa iva tulyā eva sambhavanti /
RCint, 1, 11.2 jñānayogaḥ pavanayogo rasayogaśceti //
RCint, 1, 15.2 manasaśca samādhānaṃ rasayogādavāpyate //
RCint, 1, 16.1 sattvaṃ ca labhate devi vijñānaṃ jñānapūrvakam /
RCint, 1, 16.2 satyaṃ mantrāśca sidhyanti yo'śnāti mṛtasūtakam //
RCint, 1, 20.1 tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ /
RCint, 1, 20.2 dvayośca yo raso devi mahāmaithunasambhavaḥ //
RCint, 1, 21.2 pūjanādrasadānācca dṛśyate ṣaḍvidhaṃ phalam //
RCint, 1, 22.2 tāni dṛṣṭvā ca yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt //
RCint, 1, 28.1 rasavidyā parā vidyā trailokye'pi ca durlabhā /
RCint, 1, 32.1 tīkṣṇajīrṇo dhaneśatvaṃ sūryatvaṃ cāpi tālake /
RCint, 1, 32.2 rājare tu śaśāṅkatvamamaratvaṃ ca rohaṇe //
RCint, 1, 36.1 yadyanmayākriyata kārayituṃ ca śakyaṃ sūtendrakarma tadiha prathayāṃbabhūve /
RCint, 2, 3.0 tattattantranigaditadevatāparicaraṇasmaraṇānantaraṃ tattacchodhanaprakriyābhir bahvībhiḥ pariśuddhānāṃ rasendrāṇāṃ tṛṇāraṇimaṇijanyavahṇinyāyena tāratamyam avalokamānaiḥ sūkṣmamatibhiḥ palārdhenāpi kartavyaḥ saṃskāraḥ sūtakasya ceti rasārṇavavacanād vyāvahārikatolakadvayaparimāṇenāpi pariśuddho raso mūrchayitavyaḥ //
RCint, 2, 7.0 yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram //
RCint, 2, 16.2 yoge piṣṭiḥ pācyā kajjalikārthaṃ jāraṇārthaṃ ca //
RCint, 2, 20.2 sa bhavetsahasravedhī tāre tāmre bhujaṅge ca //
RCint, 2, 23.0 nāgādiśulvādibhir atra piṣṭiṃ vādeṣu yogeṣu ca nikṣipanti //
RCint, 2, 27.1 sitasaindhavaṃ nidhāya sphaṭikārīṃ tatsamāṃ ca tasyordhve /
RCint, 3, 4.1 sampūjya śrīguruṃ kanyāṃ baṭukaṃ ca gaṇādhipam /
RCint, 3, 4.2 yoginīṃ kṣetrapālāṃśca caturdhābalipūrvakam //
RCint, 3, 12.1 citrakasya ca cūrṇena sakanyenāgnināśanam /
RCint, 3, 12.2 āranālena coṣṇena pratidoṣaṃ viśodhayet /
RCint, 3, 12.4 jāyate kāryakartā ca hy anyathā kāryanāśanaḥ //
RCint, 3, 16.2 mīnākṣī caiva sarpākṣī sahadevī śatāvarī //
RCint, 3, 17.1 triphalā girikarṇī ca haṃsapādī ca citrakaḥ /
RCint, 3, 17.1 triphalā girikarṇī ca haṃsapādī ca citrakaḥ /
RCint, 3, 34.3 vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe //
RCint, 3, 36.1 kāsīsaṃ pañcalavaṇaṃ rājikāmaricāni ca /
RCint, 3, 38.2 dīpanaṃ jāyate tasya rasarājasya cottamam //
RCint, 3, 42.1 phalaṃ cāsya svayamīśvareṇoktam /
RCint, 3, 44.1 mardanaṃ vandanaṃ caiva grāsaḥ pūjā vidhīyate /
RCint, 3, 46.3 kṣetrādanuptādapi sasyajātaṃ kṛṣīvalāste bhiṣajaśca mandāḥ //
RCint, 3, 61.2 kaṇṭakārīṃ ca saṃkvāthya dinaikaṃ naramūtrakaiḥ //
RCint, 3, 63.1 nistuṣaṃ jayapālaṃ ca mūlakānāṃ dravairdinam /
RCint, 3, 69.2 dagdhaṃ kāṇḍaṃ tilānāṃ ca pañcāṅgaṃ mūlakasya ca //
RCint, 3, 69.2 dagdhaṃ kāṇḍaṃ tilānāṃ ca pañcāṅgaṃ mūlakasya ca //
RCint, 3, 71.1 bāṣpāṇāṃ budbudānāṃ ca bahūnāmudgamo yadā /
RCint, 3, 72.1 gandhakaśca sito hiṅgu lavaṇāni ca ṣaṭ tathā /
RCint, 3, 72.1 gandhakaśca sito hiṅgu lavaṇāni ca ṣaṭ tathā /
RCint, 3, 73.2 atra sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti /
RCint, 3, 73.4 tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet //
RCint, 3, 74.1 pañcakṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā /
RCint, 3, 82.1 rūpyādiṣu ca sattveṣu vidhirevaṃvidhaḥ smṛtaḥ /
RCint, 3, 83.1 ajāśakṛttuṣāgniṃ ca khānayitvā bhuvi kṣipet /
RCint, 3, 87.2 vālukopari puṭo yuktyā mahāmudrayā ca nirvāhaḥ //
RCint, 3, 91.2 tena niruddhaprasaro niyamyate badhyate ca sukham //
RCint, 3, 92.1 raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ /
RCint, 3, 97.1 abhrakajāraṇam ādau garbhadrutijāraṇaṃ ca hemno'nte /
RCint, 3, 103.2 bahiśca baddhaṃ vastreṇa bhūrje grāsaniveśitam /
RCint, 3, 104.2 taṃ ca kiṃcinmale'naṣṭe gharṣayedutthite rase //
RCint, 3, 109.2 tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca //
RCint, 3, 122.2 cāraṇātsāraṇāccaiva sahasrāṃśena vidhyati //
RCint, 3, 125.2 nāgābhraṃ vāhayeddhemni dvādaśaiva guṇāni ca /
RCint, 3, 126.1 mākṣikeṇa hataṃ tāmraṃ nāgaṃ ca rañjayenmuhuḥ /
RCint, 3, 126.2 taṃ nāgaṃ vāhayedbīje dviṣoḍaśaguṇāni ca //
RCint, 3, 128.1 mañjiṣṭhā kiṃśukaṃ caiva khadiraṃ raktacandanam /
RCint, 3, 130.1 dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca /
RCint, 3, 132.2 vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ //
RCint, 3, 133.2 pācitaṃ gālitaṃ caiva sāraṇātailamucyate //
RCint, 3, 138.2 kuṭile balam atyadhikaṃ rāgastīkṣṇe ca pannage snehaḥ /
RCint, 3, 139.2 bandhaśca sāralauhe krāmaṇamatha nāgavaṅgagatam //
RCint, 3, 140.1 krāmati tīkṣṇena rasastīkṣṇena ca jīryate grāsaḥ /
RCint, 3, 141.1 tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam /
RCint, 3, 141.2 vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca //
RCint, 3, 141.2 vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca //
RCint, 3, 142.2 viḍayogena ca jīrṇe rasarājo bandham upayāti //
RCint, 3, 143.2 ardhena pādakanakaṃ pādenaikena tulyakanakaṃ ca //
RCint, 3, 144.1 samādijīrṇasya sāraṇāyogyatvaṃ śatādivedhakatvaṃ ca /
RCint, 3, 153.2 tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje //
RCint, 3, 157.5 ucyate sa samajīrṇaścāyaṃ śatavedhī dviguṇajīrṇaḥ sahasravedhī /
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 3, 159.2 sārito jāritaścaiva punaḥ sāritajāritaḥ /
RCint, 3, 163.2 śilātutthaṃ ca kuṅkuṣṭhaṃ samacūrṇaṃ prakalpayet //
RCint, 3, 165.1 jāritaṃ sūtakhoṭaṃ ca kalkenānena saṃyutam /
RCint, 3, 167.2 sūtaṃ gandhaṃ sarvasāmyena kūpyāmīṣatsādhyaṃ cātra no vismayadhvam //
RCint, 3, 169.1 aṣṭānavatibhāgaṃ ca rūpyamekaṃ ca hāṭakam /
RCint, 3, 169.1 aṣṭānavatibhāgaṃ ca rūpyamekaṃ ca hāṭakam /
RCint, 3, 169.2 sūtaikena ca vedhaḥ syācchatāṃśavidhir īritaḥ //
RCint, 3, 173.2 atividrute ca tasmin vedho'sau kuntavedhena //
RCint, 3, 177.1 karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam /
RCint, 3, 177.1 karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam /
RCint, 3, 188.1 kartavyaṃ kṣetrakaraṇaṃ sarvasmiṃśca rasāyane /
RCint, 3, 191.1 ghanasattvapādajīrṇo 'rdhakāntajīrṇaśca tīkṣṇasamajīrṇaḥ /
RCint, 3, 192.1 yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca /
RCint, 3, 192.2 śuddho rasaśca bhuktau vidhinā siddhiprado bhavati //
RCint, 3, 194.2 dviguṇaṃ tārajīrṇasya ravijīrṇasya ca trayam //
RCint, 3, 199.2 viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt //
RCint, 3, 200.1 guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam /
RCint, 3, 200.2 ghṛtena madhunā cādyāttāmbūlaṃ kāminīṃ tyajet //
RCint, 3, 205.2 na laṅghayet triyāmaṃ tu madhyāhne caiva bhojayet //
RCint, 3, 207.1 atipānaṃ cātyaśanam atinidrāṃ prajāgaram /
RCint, 3, 207.2 strīṇām atiprasaṅgaṃ cāpyadhvānaṃ ca vivarjayet //
RCint, 3, 207.2 strīṇām atiprasaṅgaṃ cāpyadhvānaṃ ca vivarjayet //
RCint, 3, 208.1 atikopaṃ cātiharṣaṃ nātiduḥkham atispṛhām /
RCint, 3, 208.2 śuṣkavādaṃ jalakrīḍām aticintāṃ ca varjayet //
RCint, 3, 209.1 kūṣmāṇḍakaṃ karkaṭīṃ ca kaliṅgaṃ kāravellakam /
RCint, 3, 209.2 kusumbhikāṃ ca karkoṭīṃ kadalīṃ kākamācikām //
RCint, 3, 210.2 pātakaṃ ca na kartavyaṃ paśusaṅgaṃ ca varjayet //
RCint, 3, 210.2 pātakaṃ ca na kartavyaṃ paśusaṅgaṃ ca varjayet //
RCint, 3, 211.1 catuṣpathe na gantavyaṃ viṇmūtraṃ ca na laṅghayet /
RCint, 3, 211.2 dhīrāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet //
RCint, 3, 213.1 kapotān kāñjikaṃ caiva takrabhaktaṃ ca varjayet /
RCint, 3, 213.1 kapotān kāñjikaṃ caiva takrabhaktaṃ ca varjayet /
RCint, 3, 214.1 kaṭvamlatiktalavaṇaṃ pittalaṃ vātalaṃ ca yat /
RCint, 3, 214.2 badaraṃ nārikelaṃ ca sahakāraṃ suvarcalam //
RCint, 3, 215.2 na vādajalpanaṃ kuryāddivā cāpi na paryaṭet //
RCint, 3, 217.1 na ca hanyātkumārīṃ ca mātulānīṃ ca varjayet /
RCint, 3, 217.1 na ca hanyātkumārīṃ ca mātulānīṃ ca varjayet /
RCint, 3, 217.1 na ca hanyātkumārīṃ ca mātulānīṃ ca varjayet /
RCint, 3, 219.2 ātmajñānaṃ kathā pūjā śivasya ca viśeṣataḥ //
RCint, 3, 220.2 evaṃ caiva mahāvyādhīn rase'jīrṇe tu lakṣayet //
RCint, 3, 223.1 śarapuṅkhāṃ suradālīṃ paṭolabījaṃ ca kākamācīṃ ca /
RCint, 3, 223.1 śarapuṅkhāṃ suradālīṃ paṭolabījaṃ ca kākamācīṃ ca /
RCint, 3, 225.2 sravati na yathā rasendro na ca naśyati jāṭharo vahniḥ //
RCint, 4, 6.1 cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya /
RCint, 4, 7.2 sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca //
RCint, 4, 9.1 ghṛtamadhugugguluguñjāṭaṅkaṇamiti pañcamitrasaṃjñaṃ ca /
RCint, 4, 13.1 yāvadañjanasaṃkāśaṃ vastracchannaṃ viśoṣya ca /
RCint, 4, 13.2 bhṛṅgāmalakasāreṇa haridrāyā rasena ca //
RCint, 4, 16.1 vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet /
RCint, 4, 16.3 bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam //
RCint, 4, 23.1 dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca /
RCint, 4, 27.2 rasaiḥ puṭecca lodhrasya kṣīrādekapuṭaṃ tataḥ //
RCint, 4, 30.3 dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭaṃ ca siddhyai //
RCint, 4, 37.2 pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam //
RCint, 4, 43.2 ūrṇā sarjarasaścaiva kṣudramīnasamanvitam //
RCint, 5, 6.1 gandhakasya ca pādāṃśaṃ dattvā ca ṭaṅkaṇaṃ punaḥ /
RCint, 5, 6.1 gandhakasya ca pādāṃśaṃ dattvā ca ṭaṅkaṇaṃ punaḥ /
RCint, 5, 8.1 paścācca pātayetprājño jale traiphalasambhave /
RCint, 5, 12.1 kṛṣṇāguruśca kastūrī vandhyākarkoṭakīdvayī /
RCint, 5, 17.1 gandhatailaṃ galatkuṣṭhaṃ hanti lepācca bhakṣaṇāt /
RCint, 5, 18.1 śuddhasūtapalaikaṃ tu karṣaikaṃ gandhakasya ca /
RCint, 5, 18.3 mardayecca karāṅgulyā gandhabandhaḥ prajāyate //
RCint, 5, 19.1 bhāgā dvādaśa sūtasya dvau bhāgau gandhakasya ca /
RCint, 5, 21.2 stokaṃ stokaṃ kṣipetkhalve mardayecca śanaiḥ śanaiḥ /
RCint, 5, 22.0 phalaṃ cāsya gandhakajāraṇanāgamāraṇādi //
RCint, 5, 23.2 agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //
RCint, 6, 4.1 kāñjike ca kulatthānāṃ kaṣāye saptadhā pṛthak /
RCint, 6, 6.1 nāgavaṅgau prataptau ca gālitau tau niṣecayet /
RCint, 6, 6.2 saptadhaiva viśuddhiḥ syādravidugdhe ca saptadhā //
RCint, 6, 7.2 viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate //
RCint, 6, 8.1 valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭuḥ /
RCint, 6, 10.3 vārān dvādaśa tacchudhyellepāttāpācca secanāt //
RCint, 6, 12.2 tāmravanmārayeccāpi tāmravacca tayorguṇāḥ //
RCint, 6, 12.2 tāmravanmārayeccāpi tāmravacca tayorguṇāḥ //
RCint, 6, 22.2 ṣaḍguṇādiśca gandho'tra guṇādhikyāya jāryate //
RCint, 6, 25.2 ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca //
RCint, 6, 26.1 triṃśadvanopalairdeyāḥ puṭāścaivaṃ caturdaśa /
RCint, 6, 27.2 kṣiptvā cāmlena saṃcūrṇya tattulyau gandhamākṣikau //
RCint, 6, 38.1 na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā /
RCint, 6, 40.1 vastutastu prāśastyāya rasayogo rasābhrayogaśca /
RCint, 6, 47.0 mākṣīkarasakādīnāṃ sattvaṃ hanyācca tāmravat //
RCint, 6, 49.1 prathame rajanīcūrṇaṃ dvitīye ca yavānikām /
RCint, 6, 49.2 tṛtīye jīvakaṃ caiva tataściñcātvagudbhavam //
RCint, 6, 50.1 aśvatthavalkalotthaṃ ca cūrṇaṃ tatra vinikṣipet /
RCint, 6, 52.1 bhūbhujaṅgamagastiṃ ca piṣṭvā pātraṃ pralepayet /
RCint, 6, 58.1 puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt /
RCint, 6, 59.1 sūtakāddviguṇaṃ gandhaṃ dattvā kṛtvā ca kajjalīm /
RCint, 6, 62.1 piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet /
RCint, 6, 65.1 madhvājyaṃ mṛtalauhaṃ ca sarūpyaṃ sampuṭe kṣipet /
RCint, 6, 65.2 ruddhvā dhmāte ca saṃgrāhyaṃ rūpyaṃ vai pūrvamānakam /
RCint, 6, 68.1 śatordhvam uttamaṃ kiṭṭaṃ madhyaṃ cāśītivārṣikam /
RCint, 6, 69.2 secayettaptataptaṃ ca saptavāraṃ punaḥ punaḥ //
RCint, 6, 71.3 gāṅgeyaṃ cātha rūpyaṃ gadaham ajarākāri mehāpahāri /
RCint, 6, 74.2 karmabhiḥ pañcabhiścāpi suvarṇaṃ teṣu yojayet //
RCint, 6, 75.1 śilājatuprayogaiśca tāpyasūtakayostathā /
RCint, 6, 75.2 anyai rasāyanaiścāpi prayogo hemna uttamaḥ //
RCint, 6, 77.1 madhvāmalakacūrṇaṃ tu suvarṇaṃ ceti tattrayam /
RCint, 6, 78.2 śaṅkhapuṣpyā vayo'rthī ca vidāryā ca prajārthakaḥ //
RCint, 6, 78.2 śaṅkhapuṣpyā vayo'rthī ca vidāryā ca prajārthakaḥ //
RCint, 6, 80.0 rītikā śleṣmapittaghnī kāṃsyamuṣṇaṃ ca lekhanam //
RCint, 6, 87.0 yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam //
RCint, 7, 5.1 hrasvavegaṃ ca rogaghnaṃ mustakaṃ mustakākṛti /
RCint, 7, 11.0 etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni //
RCint, 7, 13.1 vṛttakando bhavetkṛṣṇo jambīraphalavacca yaḥ /
RCint, 7, 16.3 kañcukāḍhyaḥ snigdhaparvā hāridraḥ syācca kandakaḥ //
RCint, 7, 25.1 śveto raktaśca pītaśca kṛṣṇaśceti caturvidhaḥ /
RCint, 7, 25.1 śveto raktaśca pītaśca kṛṣṇaśceti caturvidhaḥ /
RCint, 7, 25.1 śveto raktaśca pītaśca kṛṣṇaśceti caturvidhaḥ /
RCint, 7, 25.2 brāhmaṇaḥ kṣatriyo vaiśyaḥ kramājjñeyaśca śūdrakaḥ //
RCint, 7, 27.2 vaiśyo vyādhiṣu sarveṣu sarpadaṃṣṭre ca śūdrakaḥ //
RCint, 7, 30.2 tṛtīye ca caturthe ca pañcame divase tathā //
RCint, 7, 30.2 tṛtīye ca caturthe ca pañcame divase tathā //
RCint, 7, 31.1 ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet /
RCint, 7, 31.1 ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet /
RCint, 7, 33.1 vṛddhahānyā ca dātavyaṃ caturthe saptake tathā /
RCint, 7, 37.2 aṣṭau vegāstadā caiva jāyante tasya dehinaḥ //
RCint, 7, 39.2 jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet //
RCint, 7, 47.1 kālakūṭo vatsanābhaḥ śṛṅgikaśca pradīpanaḥ /
RCint, 7, 49.2 mukhaṃ ca jāyate tasya dhātūṃśca grasatetarām //
RCint, 7, 49.2 mukhaṃ ca jāyate tasya dhātūṃśca grasatetarām //
RCint, 7, 56.1 strī tu strīṇāṃ pradātavyā klībe klībaṃ tathaiva ca /
RCint, 7, 58.1 trivarṣanāgavallyāśca kārpāsyā vātha mūlikām /
RCint, 7, 59.3 taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //
RCint, 7, 62.1 vaikrāntaṃ vajravacchodhyaṃ nīlaṃ śvetaṃ ca lohitam /
RCint, 7, 65.2 vaidūryapuṣpe gomedaṃ mauktikaṃ ca pravālakam /
RCint, 7, 66.1 svedayeddolikāyantre jayantyā svarasena ca /
RCint, 7, 68.1 puṣyarāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃyutaiḥ /
RCint, 7, 68.2 taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca //
RCint, 7, 69.1 rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ /
RCint, 7, 69.2 muktādiṣvaviśuddheṣu na doṣaḥ syācca śāstrataḥ /
RCint, 7, 70.1 amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /
RCint, 7, 70.2 muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ //
RCint, 7, 72.1 kumāryā taṇḍulīyena stanyena ca niṣecayet /
RCint, 7, 72.2 pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ //
RCint, 7, 77.0 sa śuddhaḥ kāntivīrye ca kurute mṛtyunāśanaḥ //
RCint, 7, 79.1 jaipālasattvavātāribījamiśraṃ ca tālakam /
RCint, 7, 81.1 hiṅgulasya ca dārasya tālakādeśca bandhane /
RCint, 7, 81.1 hiṅgulasya ca dārasya tālakādeśca bandhane /
RCint, 7, 81.2 lauhapattryā bahirlepo bhaktāṅgārarasena ca //
RCint, 7, 82.0 tālavacca śilāsattvaṃ grāhyaṃ taireva bheṣajaiḥ //
RCint, 7, 83.0 tulyaṃ ṭaṅkaṇakaṃ grāhyaṃ dhmāte sattvaṃ ca tutthake //
RCint, 7, 84.1 ūrṇā lākṣā guḍaśceti puraṭaṅkaṇakaiḥ saha /
RCint, 7, 92.2 naśyati jaṅgamaviṣaṃ sthāvaraṃ ca na saṃśayaḥ //
RCint, 7, 98.1 naramūtre ca gomūtre jalāmle vā sasaindhave /
RCint, 7, 102.0 lekhanaṃ bhedi ca jñeyaṃ tutthaṃ kaṇḍukrimipraṇut //
RCint, 7, 104.1 sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca /
RCint, 7, 105.1 kṛtvā tadāyase pātre lauhadarvyā ca cālayet /
RCint, 7, 107.1 śarāvasaṃpuṭe dhṛtvā puṭedgajapuṭena ca /
RCint, 7, 114.2 sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā /
RCint, 7, 114.3 pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //
RCint, 7, 121.2 vibhāvitaṃ ca śuddhaṃ syādrasabandhakaraṃ param //
RCint, 8, 4.2 mātrāhrāsaḥ kāryo vaiguṇye tyāgasamaye ca //
RCint, 8, 14.1 amṛtaṃ ca viṣaṃ proktaṃ śivena ca rasāyanam /
RCint, 8, 14.1 amṛtaṃ ca viṣaṃ proktaṃ śivena ca rasāyanam /
RCint, 8, 17.2 palaikaṃ bhakṣayeccānu varṣānmṛtyujarāpaham //
RCint, 8, 21.1 tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭais taddivasatrayaṃ ca /
RCint, 8, 22.1 saṃgṛhya caitasya palaṃ palaṃ palāni catvāri karpūrarajas tathaiva /
RCint, 8, 24.2 māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra //
RCint, 8, 25.1 ratikāle ratānte ca sevito'yaṃ raseśvaraḥ /
RCint, 8, 26.1 kṛtrimaṃ sthāvaraṃ caiva jaṅgamaṃ caiva yad viṣam /
RCint, 8, 26.1 kṛtrimaṃ sthāvaraṃ caiva jaṅgamaṃ caiva yad viṣam /
RCint, 8, 28.3 gṛhe ca rasarāḍayaṃ bhavati yasya candrodayaḥ /
RCint, 8, 30.1 jarāṃ varṣaikena kṣapayati ca puṣṭiṃ vitanute tanau tejaskāraṃ ramayati vadhūnāmapi śatam /
RCint, 8, 31.1 piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam /
RCint, 8, 31.2 dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ //
RCint, 8, 33.1 tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya /
RCint, 8, 33.2 vaikrāntabhasma jayapālanavāṃśakārdhaṃ sarvair viṣaṃ dviguṇitaṃ mṛditaṃ ca khalve //
RCint, 8, 37.2 rasaṃ gandhād dvibhāgaṃ ca sikatāyantragaṃ pacet //
RCint, 8, 38.1 dinamevaṃ ca tāraṃ vā jarārogaharaṃ mahat /
RCint, 8, 44.2 kāse śvāse taṃ ca dadyāt kaṣāyaṃ mādhvīkāktaṃ pippalīcūrṇayuktam //
RCint, 8, 45.1 yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye /
RCint, 8, 51.1 dātavyā dehasiddhyarthaṃ puṣṭivīryabalāya ca /
RCint, 8, 52.2 meghabhasma ca ṣaḍbhāgaṃ śuddhagandhasya pañcakam //
RCint, 8, 60.2 durbalānāṃ ca bhīrūṇāṃ cikitsāṃ vaktumarhasi //
RCint, 8, 62.2 kṛtvā nirmalam ādau tu kunaṭyā mākṣikeṇa ca //
RCint, 8, 64.1 jvālā ca tasya roddhavyā triphalāyā rasena ca /
RCint, 8, 64.1 jvālā ca tasya roddhavyā triphalāyā rasena ca /
RCint, 8, 67.1 māraṇānna mṛtaṃ yacca tat tyaktavyam alauhavat /
RCint, 8, 70.2 mānakandakabhallātavahnīnāṃ sūraṇasya ca //
RCint, 8, 71.1 hastikarṇapalāśasya kuliśasya tathaiva ca /
RCint, 8, 72.1 tanmānaṃ triphalāyāśca palenādhikam āharet /
RCint, 8, 74.1 tataḥ pākavidhānajñaḥ svacche cordhve ca sarpiṣi /
RCint, 8, 74.1 tataḥ pākavidhānajñaḥ svacche cordhve ca sarpiṣi /
RCint, 8, 76.1 vardhamānānupānaṃ ca gavyaṃ kṣīrottamaṃ matam /
RCint, 8, 76.2 gavyābhāve'pyajāyāśca snigdhavṛṣyādibhojanam //
RCint, 8, 77.1 sadyo vahṇikaraṃ caiva bhasmakaṃ ca niyacchati /
RCint, 8, 77.1 sadyo vahṇikaraṃ caiva bhasmakaṃ ca niyacchati /
RCint, 8, 78.1 gulmākṣipāṇḍurogāṃśca tandrālasyamarocakam /
RCint, 8, 79.2 balakṛd bṛṃhaṇaṃ caiva kāntidaṃ svaravardhanam //
RCint, 8, 80.2 āyuṣyaṃ śrīkaraṃ caiva vayastejaskaraṃ tathā //
RCint, 8, 81.3 nirmūlaṃ dahyate śīghraṃ yathā tūlaṃ ca vahṇinā //
RCint, 8, 83.2 caṭakaḥ kalaviṅkaśca vartako haritālakaḥ //
RCint, 8, 84.1 śyenakaśca bṛhallāvo vanaviṣkirakādayaḥ /
RCint, 8, 85.1 madguro rohitaḥ śreṣṭhaḥ śakulaśca viśeṣataḥ /
RCint, 8, 87.1 vāstukaṃ dhānyaśākaṃ ca karṇālukapunarnavām /
RCint, 8, 87.2 nārikelaṃ ca kharjūraṃ dāḍimaṃ lavalīphalam //
RCint, 8, 88.1 śṛṅgāṭakaṃ ca pakvāmraṃ drākṣā tālaphalāni ca /
RCint, 8, 88.1 śṛṅgāṭakaṃ ca pakvāmraṃ drākṣā tālaphalāni ca /
RCint, 8, 88.2 jātikoṣaṃ lavaṅgaṃ ca pūgaṃ tāmbūlapatrakam /
RCint, 8, 89.1 nāśnīyāllakucaṃ kolakarkandhubadarāṇi ca /
RCint, 8, 89.2 jambīraṃ bījapūraṃ ca tintiḍīkaramardakam //
RCint, 8, 90.1 ānūpāni ca māṃsāni krakaraṃ puṇḍrakādikam /
RCint, 8, 91.1 māṣakandakarīrāṇi caṇakaṃ ca kaliṅgakam /
RCint, 8, 91.2 kūṣmāṇḍakaṃ ca karkoṭīṃ kebukaṃ ca viśeṣataḥ //
RCint, 8, 91.2 kūṣmāṇḍakaṃ ca karkoṭīṃ kebukaṃ ca viśeṣataḥ //
RCint, 8, 92.1 kañcaṭaṃ kāravellaṃ ca kaśeruṃ karkaṭīṃ tathā /
RCint, 8, 92.2 vidalāni ca sarvāṇi kakārādīṃśca varjayet //
RCint, 8, 92.2 vidalāni ca sarvāṇi kakārādīṃśca varjayet //
RCint, 8, 94.1 sthānādapaiti meruśca pṛthvī paryeti vāyunā /
RCint, 8, 94.2 patanti candratārāśca mithyā cedahamabruvam //
RCint, 8, 95.1 brahmaghnāśca kṛtaghnāśca krūrāścāsatyavādinaḥ /
RCint, 8, 95.1 brahmaghnāśca kṛtaghnāśca krūrāścāsatyavādinaḥ /
RCint, 8, 95.1 brahmaghnāśca kṛtaghnāśca krūrāścāsatyavādinaḥ /
RCint, 8, 104.2 subahuprayogadoṣād ūrdhvaṃ ca palatrayodaśakāt //
RCint, 8, 108.1 saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca /
RCint, 8, 111.2 ayasaḥ pākārthatvātsa ca sarvasmāt pradhānatamaḥ //
RCint, 8, 115.3 kṣepaḥ prāptyanurūpaḥ sarvasyonasya caikādyaiḥ //
RCint, 8, 125.1 śāliṃ ca mūlakāśīmūlaprāvṛḍjabhṛṅgarājaiś ca /
RCint, 8, 125.1 śāliṃ ca mūlakāśīmūlaprāvṛḍjabhṛṅgarājaiś ca /
RCint, 8, 130.2 nirvāpayedaśeṣaṃ śeṣaṃ triphalāmbu rakṣecca //
RCint, 8, 136.2 kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ tuṣaṃ ca kāṣṭhaṃ ca //
RCint, 8, 136.2 kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ tuṣaṃ ca kāṣṭhaṃ ca //
RCint, 8, 147.1 nikṣipya triphalājalam uditaṃ yattad ghṛtaṃ ca dugdhaṃ ca /
RCint, 8, 147.1 nikṣipya triphalājalam uditaṃ yattad ghṛtaṃ ca dugdhaṃ ca /
RCint, 8, 161.1 kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā /
RCint, 8, 162.1 bhūyo dṛṣadi ca piṣṭaṃ vāsaḥ sūkṣmāvakāśatalagalitam /
RCint, 8, 164.2 sthālīpākaṃ puṭanaṃ cādyairapi bhṛṅgarājādyaiḥ //
RCint, 8, 166.1 nirvāpayecca dugdhe dugdhaṃ prakṣālya vāriṇā tadanu /
RCint, 8, 169.1 samamasṛṇāmalapātre lauhe lauhena mardayecca punaḥ /
RCint, 8, 173.0 ācamya ca tāmbūlaṃ lābhe ghanasārasahitamupayojyam //
RCint, 8, 175.2 jahyācca divānidrāsahitaṃ cākālabhuktaṃ ca //
RCint, 8, 175.2 jahyācca divānidrāsahitaṃ cākālabhuktaṃ ca //
RCint, 8, 175.2 jahyācca divānidrāsahitaṃ cākālabhuktaṃ ca //
RCint, 8, 181.2 anyadapi yacca vṛṣyaṃ madhuraṃ panasādikaṃ jyāyaḥ //
RCint, 8, 189.2 sāyaṃ ca tāvadahṇo madhye māṣadvayaṃ śeṣam //
RCint, 8, 205.1 vṛddhadārakabījaṃ ca bījamunmattakasya ca /
RCint, 8, 205.1 vṛddhadārakabījaṃ ca bījamunmattakasya ca /
RCint, 8, 205.2 trailokyavijayābījaṃ vidārīkandam eva ca //
RCint, 8, 206.1 nārāyaṇī tathā nāgabalā cātibalā tathā /
RCint, 8, 206.2 bījaṃ gokṣurakasyāpi haijjalaṃ bījameva ca //
RCint, 8, 208.2 vātotthān paittikāṃścāpi nāstyatra niyamaḥ kvacit //
RCint, 8, 211.1 kāsapīnasayakṣmārśaḥ sthaulyaṃ daurbalyameva ca /
RCint, 8, 212.1 udaraṃ karṇanāsākṣimukhavaijātyameva ca /
RCint, 8, 214.2 vṛddho'pi taruṇaspardhī na ca śukrasya saṃkṣayaḥ //
RCint, 8, 215.1 na ca liṅgasya śaithilyaṃ na keśā yānti pakvatām /
RCint, 8, 219.1 anamlaṃ cākaṣāyaṃ ca kaṭupāki śilājatu /
RCint, 8, 219.1 anamlaṃ cākaṣāyaṃ ca kaṭupāki śilājatu /
RCint, 8, 220.1 madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ /
RCint, 8, 220.1 madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ /
RCint, 8, 220.1 madhuraśca satiktaśca japāpuṣpanibhaśca yaḥ /
RCint, 8, 220.2 kaṭurvipāke śītaśca sa suvarṇasya nisravaḥ //
RCint, 8, 222.2 kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ //
RCint, 8, 222.2 kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ //
RCint, 8, 226.1 malinaṃ yadbhavet tacca kṣālayetkevalāmbhasā /
RCint, 8, 226.2 lauhapātreṣu vidhinā ūrdhvībhūtaṃ ca saṃharet //
RCint, 8, 229.2 tataḥ kvāthe ca pādāṃśe pūtoṣṇe prakṣipedgirijam /
RCint, 8, 232.1 prayogaḥ saptasaptāhāstrayaścaikaśca saptakaḥ /
RCint, 8, 232.1 prayogaḥ saptasaptāhāstrayaścaikaśca saptakaḥ /
RCint, 8, 234.1 śilājatuprayogeṣu vidāhīni gurūṇi ca /
RCint, 8, 234.2 varjayet sarvakālaṃ ca kulatthān parivarjayet //
RCint, 8, 236.1 samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ cekṣuram /
RCint, 8, 243.1 māṃsī tālīśacoce gajakusumagadaṃ dhātakī ceti tulyaṃ /
RCint, 8, 244.2 pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam //
RCint, 8, 244.2 pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam //
RCint, 8, 245.1 pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca /
RCint, 8, 246.2 balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ //
RCint, 8, 246.2 balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ //
RCint, 8, 246.2 balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ //
RCint, 8, 254.2 nīlī muṇḍī ca nirguṇḍī sahadevī śatāvarī //
RCint, 8, 256.1 tryūṣaṇatriphalāsomarājīnāṃ ca kaṣāyakaiḥ /
RCint, 8, 258.1 rātrau pibed gavāṃ kṣīraṃ kṛṣṇānāṃ ca viśeṣataḥ /
RCint, 8, 265.1 liptvā tadāśu dhānye ca palalaughe nidhāpayet /
RCint, 8, 269.1 rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca /
RCint, 8, 270.1 triphalātulasībrāhmīrasaiścānu vimardayet /
RCint, 8, 271.1 saṃsthāpya ca taduddhṛtya triphalāmadhusaṃyutam /
RCint, 8, 274.1 śūlaṃ śvāsaṃ ca hikkāṃ ca mandāgniṃ cāmlapittakam /
RCint, 8, 274.1 śūlaṃ śvāsaṃ ca hikkāṃ ca mandāgniṃ cāmlapittakam /
RCint, 8, 274.1 śūlaṃ śvāsaṃ ca hikkāṃ ca mandāgniṃ cāmlapittakam /
RCint, 8, 277.1 aṣṭāṃśahemni haraje śikhimūṣikāyāṃ saṃjārya ṣaḍguṇabaliṃ kramaśo 'dhikaṃ ca /
RCint, 8, 278.1 lauhaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā sārdhas tasmin sūtako'nyaśca gandhaḥ /