Occurrences

Ṛtusaṃhāra

Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 2.2 maṇiprakārāḥ sarasaṃ ca candanaṃ śucau priye yānti janasya sevyatām //
ṚtuS, Prathamaḥ sargaḥ, 6.2 nitambadeśāśca sahemamekhalāḥ prakurvate kasya mano na sotsukam //
ṚtuS, Dvitīyaḥ sargaḥ, 4.1 balāhakāścāśaniśabdamardalāḥ surendracāpaṃ dadhatastaḍidguṇam /
ṚtuS, Dvitīyaḥ sargaḥ, 20.2 striyaśca kāñcīmaṇikuṇḍalojjvalā haranti ceto yugapatpravāsinām //
ṚtuS, Dvitīyaḥ sargaḥ, 21.2 karṇāntareṣu kakubhadrumamañjarībhir icchānukūlaracitān avataṃsakāṃśca //
ṚtuS, Dvitīyaḥ sargaḥ, 25.1 śirasi bakulamālāṃ mālatībhiḥ sametāṃ vikasitanavapuṣpairyūthikākuḍmalaiśca /
ṚtuS, Dvitīyaḥ sargaḥ, 26.2 navajalakaṇasekādudgatāṃ romarājīṃ lalitavalivibhaṅgairmadhyadeśaiśca nāryaḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 2.2 saptacchadaiḥ kusumabhāranatairvanāntāḥ śuklīkṛtānyupavanāni ca mālatībhiḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 5.1 bhinnāñjanapracayakānti nabho manojñaṃ bandhūkapuṣparajasāruṇitā ca bhūmiḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 5.2 vaprāśca pakvakalamāvṛtabhūmibhāgāḥ protkaṇṭhayanti na mano bhuvi kasya yūnaḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 17.2 nīlotpalair madakalāni vilocanāni bhrūvibhramāśca rucirās tanubhis taraṃgaiḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 18.2 dantāvabhāsaviśadasmitacandrakāntiṃ kaṅkelipuṣparucirā navamālatī ca //
ṚtuS, Tṛtīyaḥ sargaḥ, 19.2 karṇeṣu ca pravarakāñcanakuṇḍaleṣu nīlotpalāni vividhāni niveśayanti //
ṚtuS, Tṛtīyaḥ sargaḥ, 20.2 pādāmbujāni kalanūpuraśekharaiśca nāryaḥ prahṛṣṭamanaso 'dya vibhūṣayanti //
ṚtuS, Tṛtīyaḥ sargaḥ, 27.1 strīṇāṃ vihāya vadaneṣu śaśāṅkalakṣmīṃ kāmyaṃ ca haṃsavacanaṃ maṇinūpureṣu /
ṚtuS, Caturthaḥ sargaḥ, 2.1 manoharaiś candanarāgagaurais tuṣārakundendunibhaiś ca hāraiḥ /
ṚtuS, Caturthaḥ sargaḥ, 13.1 dantacchadaiḥ savraṇadantacihnaiḥ stanaiśca pāṇyagrakṛtābhilekhaiḥ /
ṚtuS, Caturthaḥ sargaḥ, 14.2 dantacchadaṃ priyatamena nipītasāraṃ dantāgrabhinnam avakṛṣya nirīkṣate ca //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 2.2 sukhāḥ pradoṣā divasāśca ramyāḥ sarvaṃ priye cārutaraṃ vasante //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 3.1 īṣattuṣāraiḥ kṛtaśītaharmyaḥ suvāsitaṃ cāruśiraśca campakaiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 6.2 puṣpaṃ ca phullaṃ navamallikāyāḥ prayānti kāntiṃ pramadājanānām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 11.2 harmyaṃ prayāti śayituṃ sukhaśītalaṃ ca kāntāṃ ca gāḍhamupagūhati śītalatvāt //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 11.2 harmyaṃ prayāti śayituṃ sukhaśītalaṃ ca kāntāṃ ca gāḍhamupagūhati śītalatvāt //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 13.2 bhrūkṣepajihmāni ca vīkṣitāni cakāra kāmaḥ pramadājanānām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 28.1 netre nimīlayati roditi yāti śokaṃ ghrāṇaṃ kareṇa viruṇaddhi virauti coccaiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 29.1 samadamadhukarāṇāṃ kokilānāṃ ca nādaiḥ kusumitasahakāraiḥ karṇikāraiś ca ramyaḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 29.1 samadamadhukarāṇāṃ kokilānāṃ ca nādaiḥ kusumitasahakāraiḥ karṇikāraiś ca ramyaḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 34.2 utkūjitaiḥ parabhṛtasya madākulasya śrotrapriyairmadhukarasya ca gītanādaiḥ //