Occurrences

Meghadūta

Meghadūta
Megh, Pūrvameghaḥ, 9.1 tvāṃ cāvaśyaṃ divasagaṇanātatparām ekapatnīmavyāpannāmavihatagatirdrakṣyasi bhrātṛjāyām /
Megh, Pūrvameghaḥ, 10.1 mandaṃ mandaṃ nudati pavanaścānukūlo yathā tvāṃ vāmaścāyaṃ nadati madhuraṃ cātakaste sagandhaḥ /
Megh, Pūrvameghaḥ, 10.1 mandaṃ mandaṃ nudati pavanaścānukūlo yathā tvāṃ vāmaścāyaṃ nadati madhuraṃ cātakaste sagandhaḥ /
Megh, Pūrvameghaḥ, 11.1 kartuṃ yacca prabhavati mahīm ucchilīndhrām avandhyāṃ tacchrutvā te śravaṇasubhagaṃ garjitaṃ mānasotkāḥ /
Megh, Pūrvameghaḥ, 13.2 khinnaḥ khinnaḥ śikhariṣu padaṃ nyasya gantāsi yatra kṣīṇaḥ kṣīṇaḥ parilaghu payaḥ srotasāṃ copabhujya //
Megh, Pūrvameghaḥ, 22.2 jagdhvāraṇyeṣv adhikasurabhiṃ gandham āghrāya corvyāḥ sāraṅgās te jalalavamucaḥ sūcayiṣyanti mārgam //
Megh, Pūrvameghaḥ, 34.2 dṛṣṭvā yasyāṃ vipaṇiracitān vidrumāṇāṃ ca bhaṅgān saṃlakṣyante salilanidhayas toyamātrāvaśeṣāḥ //
Megh, Pūrvameghaḥ, 41.2 saudāmanyā kanakanikaṣasnigdhayā darśayorvīṃ toyotsargastanitamukharo mā ca bhūr viklavāstāḥ //
Megh, Pūrvameghaḥ, 62.1 gatvā cordhvaṃ daśamukhabhujocchvāsitaprasthasaṃdheḥ kailāsasya tridaśavanitādarpaṇasyātithiḥ syāḥ /
Megh, Pūrvameghaḥ, 64.1 hitvā tasmin bhujagavalayaṃ śambhunā dattahastā krīḍāśaile yadi ca vicaret pādacāreṇa gaurī /
Megh, Uttarameghaḥ, 2.2 cūḍāpāśe navakuravakaṃ cāru karṇe śirīṣaṃ sīmante ca tvadupagamajaṃ yatra nīpaṃ vadhūnām //
Megh, Uttarameghaḥ, 4.2 nāpy anyasmāt praṇayakalahād viprayogopapattir vitteśānāṃ na ca khalu vayo yauvanād anyad asti //
Megh, Uttarameghaḥ, 11.1 gatyutkampād alakapatitair yatra mandārapuṣpaiḥ putracchedaiḥ kanakakamalaiḥ karṇavisraṃsibhiś ca /
Megh, Uttarameghaḥ, 11.2 muktājālaiḥ stanaparisaracchinnasūtraiś ca hārair naiśo mārgaḥ savitur udaye sūcyate kāminīnām //
Megh, Uttarameghaḥ, 12.2 lākṣārāgaṃ caraṇakamalanyāsayogyaṃ ca yasyām ekaḥ sūte sakalam abalāmaṇḍanaṃ kalpavṛkṣaḥ //
Megh, Uttarameghaḥ, 16.1 vāpī cāsmin marakataśilābaddhasopānamārgā haimaiśchannā vikacakamalaiḥ snigdhavaidūryanālaiḥ /
Megh, Uttarameghaḥ, 18.1 raktāśokaś calakisalayaḥ kesaraś cātra kāntaḥ pratyāsannau kuruvakavṛter mādhavīmaṇḍapasya /
Megh, Uttarameghaḥ, 19.1 tanmadhye ca sphaṭikaphalakā kāñcanī vāsayaṣṭir mūle baddhā maṇibhir anatiprauḍhavaṃśaprakāśaiḥ /
Megh, Uttarameghaḥ, 20.1 ebhiḥ sādho hṛdayanihitair lakṣaṇair lakṣayethā dvāropānte likhitavapuṣau śaṅkhapadmau ca dṛṣṭvā /
Megh, Uttarameghaḥ, 35.1 ruddhāpāṅgaprasaram alakair añjanasnehaśūnyaṃ pratyādeśād api ca madhuno vismṛtabhrūvilāsam /
Megh, Uttarameghaḥ, 36.1 vāmaś cāsyāḥ kararuhapadair mucyamāno madīyair muktājālaṃ ciraparicitaṃ tyājito daivagatyā /
Megh, Uttarameghaḥ, 40.1 ity ākhyāte pavanatanayaṃ maithilīvonmukhī sā tvām utkaṇṭhocchvasitahṛdayā vīkṣya saṃbhāvya caiva /
Megh, Uttarameghaḥ, 41.1 tām āyuṣman mama ca vacanād ātmanaś copakartuṃ brūyā evaṃ tava sahacaro rāmagiryāśramasthaḥ /
Megh, Uttarameghaḥ, 41.1 tām āyuṣman mama ca vacanād ātmanaś copakartuṃ brūyā evaṃ tava sahacaro rāmagiryāśramasthaḥ /
Megh, Uttarameghaḥ, 50.2 kasyātyantaṃ sukham upanataṃ duḥkham ekāntato vā nīcair gacchaty upari ca daśā cakranemikrameṇa //
Megh, Uttarameghaḥ, 52.1 bhūyaścāha tvam api śayane kaṇṭhalagnā purā me nidrāṃ gatvā kimapi rudatī sasvaraṃ viprabuddhā /
Megh, Uttarameghaḥ, 52.2 sāntarhāsaṃ kathitam asakṛt pṛcchataś ca tvayā me dṛṣṭaḥ svapne kitava ramayan kāmapi tvaṃ mayeti //