Occurrences

Mṛgendratantra

Mṛgendratantra
MṛgT, Vidyāpāda, 1, 4.1 sa taiḥ sampūjitaḥ pṛṣṭvā tāṃś ca sarvān anāmayam /
MṛgT, Vidyāpāda, 1, 6.1 vede 'sti saṃhitā raudrī vācyā rudraś ca devatā /
MṛgT, Vidyāpāda, 1, 9.1 na ca tatsādhakaṃ kiṃcit pramāṇaṃ bhāty abādhitam /
MṛgT, Vidyāpāda, 1, 19.1 te tam ṛgbhir yajurbhiś ca sāmabhiś cāstuvan natāḥ /
MṛgT, Vidyāpāda, 1, 19.1 te tam ṛgbhir yajurbhiś ca sāmabhiś cāstuvan natāḥ /
MṛgT, Vidyāpāda, 1, 22.2 kiṃ ca cetasi saṃsthāpya nirmame bhagavān idam //
MṛgT, Vidyāpāda, 1, 24.2 saptakoṭiprasaṃkhyātān mantrāṃś ca parame 'dhvani //
MṛgT, Vidyāpāda, 1, 25.1 aṣṭādaśādhikaṃ cānyac chrutaṃ māyādhikāriṇām /
MṛgT, Vidyāpāda, 2, 5.2 sarvataś ca yato muktau śrūyate sarvatomukham //
MṛgT, Vidyāpāda, 2, 14.2 bhogasāmyāvimokṣau ca yau neṣṭāv ātmavādibhiḥ //
MṛgT, Vidyāpāda, 2, 15.2 akartṛbhāvād bhoktuś ca svātantryād apy acittvataḥ //
MṛgT, Vidyāpāda, 2, 16.2 saṃvaro nirjaraś caiva bandhamokṣāv ubhāv api //
MṛgT, Vidyāpāda, 2, 17.1 syādvādalāñchitāś caite sarve 'naikāntikatvataḥ /
MṛgT, Vidyāpāda, 2, 18.1 sad anyad asad anyac ca tad evaṃ siddhasādhyatā /
MṛgT, Vidyāpāda, 3, 4.1 anāgāmi ca taj jñeyaṃ kāryasyānādisaṃsthiteḥ /
MṛgT, Vidyāpāda, 3, 4.2 karaṇaṃ ca na śaktyanyac chaktirnācetanā citaḥ //
MṛgT, Vidyāpāda, 3, 5.1 viṣayāniyamādekaṃ bodhe kṛtye ca tattathā /
MṛgT, Vidyāpāda, 3, 11.1 tattrāṇād vyañjanāc cāpi sa tatpuruṣavaktrakaḥ /
MṛgT, Vidyāpāda, 3, 12.2 vāmas trivargavāmatvād rahasyaśca svabhāvataḥ //
MṛgT, Vidyāpāda, 4, 3.1 teṣāmanantaḥ sūkṣmaśca tathā caiva śivottamaḥ /
MṛgT, Vidyāpāda, 4, 3.1 teṣāmanantaḥ sūkṣmaśca tathā caiva śivottamaḥ /
MṛgT, Vidyāpāda, 4, 3.2 ekanetraikarudrau ca trimūrtiścāmitadyutiḥ //
MṛgT, Vidyāpāda, 4, 3.2 ekanetraikarudrau ca trimūrtiścāmitadyutiḥ //
MṛgT, Vidyāpāda, 4, 4.1 śrīkaṇṭhaśca śikhaṇḍī ca rājarājeśvareśvarāḥ /
MṛgT, Vidyāpāda, 4, 4.1 śrīkaṇṭhaśca śikhaṇḍī ca rājarājeśvareśvarāḥ /
MṛgT, Vidyāpāda, 4, 5.2 parasparaṃ viśiṣyante mantrāś caivam adhaḥ sthitāḥ //
MṛgT, Vidyāpāda, 4, 6.1 te ca mantreśvaravyaktaśivaśaktipracoditāḥ /
MṛgT, Vidyāpāda, 4, 13.2 tac ca sātmakamākramya viśramāyāvatiṣṭhate //
MṛgT, Vidyāpāda, 5, 5.1 bhaktiśca śivabhakteṣu śraddhā tacchāsake vidhau /
MṛgT, Vidyāpāda, 5, 8.2 bhavantyetāni liṅgāni kiṃcicchiṣṭe ca dehinām //
MṛgT, Vidyāpāda, 5, 14.1 tac cāsyāvṛtiśūnyatvān na vyañjakamapekṣate /
MṛgT, Vidyāpāda, 6, 4.2 cetanaścet na bhogyatvādvikāritvāc ca jātucit //
MṛgT, Vidyāpāda, 6, 5.2 yasminsati ca sattvādvā na satyapi śave citiḥ //
MṛgT, Vidyāpāda, 7, 12.1 pariṇāmayaty etāśca rodhāntaṃ kārkacittviṣā /
MṛgT, Vidyāpāda, 7, 19.2 na ca yatrāsti kartavyaṃ tasminn audāsyam eti saḥ //
MṛgT, Vidyāpāda, 7, 23.2 māyāyāḥ sādhikārāyāḥ karmaṇaścokta eva te //
MṛgT, Vidyāpāda, 8, 2.2 pratipuṃniyatatvācca saṃtatatvācca tadguṇam //
MṛgT, Vidyāpāda, 8, 2.2 pratipuṃniyatatvācca saṃtatatvācca tadguṇam //
MṛgT, Vidyāpāda, 8, 5.2 māyāyā vartate cānte nābhuktaṃ layameti ca //
MṛgT, Vidyāpāda, 8, 5.2 māyāyā vartate cānte nābhuktaṃ layameti ca //
MṛgT, Vidyāpāda, 9, 16.2 naca paśyāmi tatkiṃcit śaktiś cet siddhasādhyatā //
MṛgT, Vidyāpāda, 9, 17.2 śrutir ādānam arthaś ca vyapaitītyapi taddhatam //
MṛgT, Vidyāpāda, 10, 3.1 kartṛśaktir aṇor nityā vibhvī ceśvaraśaktivat /
MṛgT, Vidyāpāda, 10, 6.1 kala ityeṣa yo dhātuḥ saṃkhyāne preraṇe ca saḥ /
MṛgT, Vidyāpāda, 10, 12.2 ādatte naca bhuñjāno virāgam adhigacchati //
MṛgT, Vidyāpāda, 10, 25.2 sapta pañca ca vikhyātāḥ siddhyādyā vargaśo mune //
MṛgT, Vidyāpāda, 10, 26.2 sāṃsiddhikā vainayikāḥ prākṛtāśca bhavantyaṇoḥ //
MṛgT, Vidyāpāda, 10, 30.2 bhogāsaktir nyakkṛtir dehalabdhir vighnaś cārthāsteṣu sāṃsiddhikeṣu //
MṛgT, Vidyāpāda, 11, 4.2 prakāśārthapravṛttatvād rajo'ṃśaprabhavāpi ca //
MṛgT, Vidyāpāda, 11, 7.1 viparyayas tamoyonir mithyārūpatayā sa ca /
MṛgT, Vidyāpāda, 11, 13.1 na caikaviniyogitvaṃ vidyābuddhyoḥ kathaṃcana /
MṛgT, Vidyāpāda, 11, 15.2 tacca bhogyatvametadvā vītarāgastato hataḥ //
MṛgT, Vidyāpāda, 11, 23.2 cityātivāhike śaktau prāṇaśabdaḥ kalāsu ca //
MṛgT, Vidyāpāda, 12, 3.1 śrotraṃ tvakcakṣuṣī jihvā nāsā ca manasā saha /
MṛgT, Vidyāpāda, 12, 3.2 prakāśānvayataḥ sāttvāstaijasaśca sa sāttvikaḥ //
MṛgT, Vidyāpāda, 12, 4.1 vāṇī pāṇī bhagaḥ pāyuḥ pādau ceti rajobhuvaḥ /
MṛgT, Vidyāpāda, 12, 5.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ /
MṛgT, Vidyāpāda, 12, 5.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ /
MṛgT, Vidyāpāda, 12, 5.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ /
MṛgT, Vidyāpāda, 12, 6.2 prakāśyatvācca bhūtādir ahaṅkāreṣu tāmasaḥ //
MṛgT, Vidyāpāda, 12, 7.1 devapravartakaṃ śīghracāri saṃkalpadharmi ca /
MṛgT, Vidyāpāda, 12, 12.2 gandhādivyañjakatvācca tadādhārātmakānyapi //
MṛgT, Vidyāpāda, 12, 13.1 śabdaikagrāhakaṃ śrotraṃ sparśaikagrāhiṇī ca tvak /