Occurrences

Nāḍīparīkṣā

Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 1.2 amṛtajaladhijāyai jātarūpātmamūrtyai madhuripuvanitāyai cendirāyai namo'stu //
Nāḍīparīkṣā, 1, 3.2 pradarśayeddoṣajanisvarūpaṃ vyastaṃ samastaṃ yugalīkṛtaṃ ca //
Nāḍīparīkṣā, 1, 8.1 strīṇāṃ bhiṣagvāmahaste vāmapāde ca yatnataḥ /
Nāḍīparīkṣā, 1, 8.2 puṃsāṃ dakṣiṇabhāge ca nāḍīṃ vidyādviśeṣataḥ /
Nāḍīparīkṣā, 1, 10.1 laghu vāmena hastena cālambyāturakūrparam /
Nāḍīparīkṣā, 1, 16.1 sthirā śleṣmavatī proktā sarvaliṅgā ca sarvagā /
Nāḍīparīkṣā, 1, 21.2 asādhyalakṣaṇā proktā picchilā cāticañcalā //
Nāḍīparīkṣā, 1, 22.1 aṅguṣṭhādūrdhvasaṃlagnā samā ca vahate yadi /
Nāḍīparīkṣā, 1, 22.2 nirdoṣā sā ca vijñeyā nāḍīlakṣaṇakovidaiḥ //
Nāḍīparīkṣā, 1, 23.2 atiśītā ca yā nāḍī rogiṇaḥ prāṇahāriṇī //
Nāḍīparīkṣā, 1, 25.2 kṣīṇadhātośca mandāgnerbhavenmandatarā dhruvam //
Nāḍīparīkṣā, 1, 26.1 gurvī soṣṇā ca raktena pūrṇā nāḍī prajāyate /
Nāḍīparīkṣā, 1, 26.2 sāmā gurvī bhavennāḍī mandāsṛkpūrṇitāpi ca //
Nāḍīparīkṣā, 1, 30.1 prasannā ca drutā śīghrā kṣudbhir nāḍī pravartate /
Nāḍīparīkṣā, 1, 30.2 jvare tīvrā prasannā ca nāḍī vahati pittataḥ //
Nāḍīparīkṣā, 1, 34.2 pittavāyostatra vācyā laghunā gauraveṇa ca /
Nāḍīparīkṣā, 1, 34.3 āmapakvavibhāgaśca dinamāsādikaṃ budhaiḥ /
Nāḍīparīkṣā, 1, 34.4 saiva pittavahā laghvī naṣṭagarbhā vadecca tām //
Nāḍīparīkṣā, 1, 35.1 doṣpīḍāvakratāyāṃ ca prahāre trasanena ca /
Nāḍīparīkṣā, 1, 35.1 doṣpīḍāvakratāyāṃ ca prahāre trasanena ca /
Nāḍīparīkṣā, 1, 35.2 vyāyāme'ṭṭāṭṭahāse ca naiti sphuraṇatāṃ dharā //
Nāḍīparīkṣā, 1, 41.2 hīne vāte kaphe cāti svalpe pitte cirātsphuṭā //
Nāḍīparīkṣā, 1, 42.2 īṣaccapalavakrā ca kaṭhinā vātapittajā //
Nāḍīparīkṣā, 1, 43.1 sthūlā ca cañcalā śītā mandā syācchleṣmavātajā /
Nāḍīparīkṣā, 1, 44.1 pittādhikye ca capalā kaṭukādeśca bhakṣaṇāt /
Nāḍīparīkṣā, 1, 44.1 pittādhikye ca capalā kaṭukādeśca bhakṣaṇāt /
Nāḍīparīkṣā, 1, 46.0 riraṃsor ujjhitarateścalato'pi ca vātavat //
Nāḍīparīkṣā, 1, 49.2 sammūrchanādyair jaṭharāgnimāndyānnāḍī vahettantucalā ca jantoḥ //
Nāḍīparīkṣā, 1, 53.1 vakrā ca capalā śītasparśā vātajvare bhavet /
Nāḍīparīkṣā, 1, 53.2 drutā ca saralā dīrghā śīghrā pittajvare bhavet //
Nāḍīparīkṣā, 1, 54.1 mandā ca susthirā śītā picchilā śleṣmake bhavet /
Nāḍīparīkṣā, 1, 55.2 sthūlā ca kaṭhinā śīghraṃ spandate tīvramārute //
Nāḍīparīkṣā, 1, 56.1 purā mandā ca śanakaiścaṇḍatāṃ yāti nāḍikā /
Nāḍīparīkṣā, 1, 58.2 dvidoṣakopato jñeyā hanti ca sthānavicyutā //
Nāḍīparīkṣā, 1, 59.1 raktapitte vahennāḍī mandā ca kaṭhinā ṛjuḥ /
Nāḍīparīkṣā, 1, 60.1 nāḍī nāgagatiścaiva rogarāje prakīrtitā /
Nāḍīparīkṣā, 1, 60.2 madātyaye ca sūkṣmā syātkaṭhinā parito jaḍā //
Nāḍīparīkṣā, 1, 63.2 pramehe ca jaḍā sūkṣmā muhurāpyāyate sirā //
Nāḍīparīkṣā, 1, 65.1 vātaroge sthirā ca syādāvṛte sarvalakṣaṇā /
Nāḍīparīkṣā, 1, 66.1 ūrdhvajatruvikāreṣu yathādoṣabaleṣu ca /
Nāḍīparīkṣā, 1, 68.2 atitanvī suvegā ca sannipāte praśāmyati /
Nāḍīparīkṣā, 1, 68.3 śītalā snigdhavegā ca rogiṇastasya mārikā //
Nāḍīparīkṣā, 1, 69.2 atitīkṣṇā ca śītā ca jīvitaṃ hantyasaṃśayam //
Nāḍīparīkṣā, 1, 69.2 atitīkṣṇā ca śītā ca jīvitaṃ hantyasaṃśayam //
Nāḍīparīkṣā, 1, 72.1 yātyuccakāsthirā yā ca yā ceyaṃ māṃsavāhinī /
Nāḍīparīkṣā, 1, 72.1 yātyuccakāsthirā yā ca yā ceyaṃ māṃsavāhinī /
Nāḍīparīkṣā, 1, 72.2 yātisūkṣmā ca vakrā ca tāmasādhyāṃ vinirdiśet //
Nāḍīparīkṣā, 1, 72.2 yātisūkṣmā ca vakrā ca tāmasādhyāṃ vinirdiśet //
Nāḍīparīkṣā, 1, 74.1 mandaṃ mandaṃ kuṭilakuṭilaṃ vyākulaṃ vyākulaṃ vā sthitvā sthitvā vahati dhamanī yāti nāśaṃ ca sūkṣmā /
Nāḍīparīkṣā, 1, 77.1 kampate spandate tantuvatpunaścāṅguliṃ spṛśet /
Nāḍīparīkṣā, 1, 83.1 mukhe truṭatyakasmācca na kiṃcid dṛśyate yadā /
Nāḍīparīkṣā, 1, 89.1 śānte nāḍīvitāne śamanamupagate cendriyāṇāṃ pracāre sūkṣme vānuṣṇarūpāṃ vikṛtimupagate sarvathā śītabhāve /
Nāḍīparīkṣā, 1, 90.1 nāḍyādiprakaraḥ prayāti vikṛtiṃ śāntiṃ parāṃ sūkṣmatāṃ kāntir yāti viparyayaṃ ca yadi vā hitvā svamārgānilam /
Nāḍīparīkṣā, 1, 90.2 ajñāne'pi hi śūnyatām upagate jñānendriye śāmyati sūryācandramasau tathā ca pihite pañcatvameti sphuṭam //
Nāḍīparīkṣā, 1, 91.1 śuṣkoṣṭhaḥ śyāvakoṣṭhe 'pyāsataradanakhaḥ śītanāsāpradeśaḥ śoṇākṣaścaikanetro lulitakarapadaḥ śrotrapātityayuktaḥ /
Nāḍīparīkṣā, 1, 93.1 vātāvartitamānuṣe 'tiviṣamaṃ saṃspandate nāḍikā pittasyaiva samāgamaṃ na kurute mandā ca mandodaye /
Nāḍīparīkṣā, 1, 94.1 spandate caikamānena triṃśadvāraṃ yadā dharā /
Nāḍīparīkṣā, 1, 95.1 śarīraṃ śītalaṃ nāḍī nūnaṃ coṣṇatarā bhavet /