Occurrences

Kālikāpurāṇa

Kālikāpurāṇa
KālPur, 52, 3.2 mahāmāyāvidhiṃ mantraṃ kalpaṃ ca bhavatoḥ sutau /
KālPur, 52, 5.1 yadaṣṭādaśabhiḥ paścātpaṭalaiśca sa bhairavaḥ /
KālPur, 52, 7.1 sakalpaṃ sarahasyaṃ ca sāṅgaṃ tacchrotumutsahe /
KālPur, 52, 12.1 hāntāntapūrvo rāntaśca nānto ṇāntastathaiva ca /
KālPur, 52, 12.1 hāntāntapūrvo rāntaśca nānto ṇāntastathaiva ca /
KālPur, 52, 15.2 oṃkārākṣarabījaṃ ca yakāraḥ śaktirucyate //
KālPur, 52, 16.1 sabījaṃ kathitaṃ mantraṃ kalpaṃ ca śṛṇu bhairava /
KālPur, 52, 19.1 oṃ hrīṃ sa iti mantreṇa āśāpūraṇakena ca /
KālPur, 52, 24.1 varṇānāṃ ca saha dvārair evameva kramo bhavet /
KālPur, 52, 26.2 yavānāṃ maṇḍalairekamaṅgulaṃ cāṣṭabhirbhavet //
KālPur, 52, 29.1 na nyūnādhikabhāgāni sabahirveṣṭitāni ca /
KālPur, 52, 29.3 subaddhaṃ maṇḍalaṃ tacca raktavarṇaṃ vicintayet //
KālPur, 52, 30.2 phalaṃ na cāpnoti na kāmamiṣṭaṃ tasmād idaṃ maṇḍalamatra lekhyam //
KālPur, 53, 10.2 aṅgulīr yojayet pṛṣṭhe dakṣiṇasya karasya ca //
KālPur, 53, 11.2 adhomukhe tu te kuryād dakṣiṇasya karasya ca //
KālPur, 53, 16.2 vāyvagniyamaśakrāṇāṃ bījena varuṇasya ca //
KālPur, 53, 17.1 parāsthānaparāś caitaiḥ sārdhacandraiḥ sabindukaiḥ /
KālPur, 53, 19.2 tadūrdhvabhāgeṣu hṛllokaṃ svargaṃ ca khaṃ tathā //
KālPur, 53, 20.2 cintayettatra sarvāṇi saptadvīpāṃ ca medinīm //
KālPur, 53, 35.2 svakīye prathamaṃ dadyāt so'hameva vicintya ca //
KālPur, 53, 36.1 aṅganyāsakaranyāsau tataḥ kuryāt krameṇa ca /
KālPur, 53, 37.1 oṃ kṣauṃ caite sapraṇavāṃ raktavarṇāṃ manoharām /
KālPur, 53, 39.2 bāhvorguhye pādayośca jaṅghayorjaghane kramāt //
KālPur, 53, 40.1 vinyasedakṣarāṇyaṣṭau oṃkāraṃ ca tathā smaran /
KālPur, 54, 3.1 dvārapālaṃ tato devyā āsanāni ca pūjayet /
KālPur, 54, 3.3 uttarādikramātpūjyā āsanāni ca madhyataḥ //
KālPur, 54, 6.1 sūryāgnisomamarutāṃ maṇḍalāni ca padmakam /
KālPur, 54, 7.2 brahmāṇḍaṃ svarṇaḍimbaṃ ca brahmaviṣṇumaheśvarān //
KālPur, 54, 8.2 ratnapadmaṃ saparyaṅkaṃ ratnastambhaṃ tathaiva ca //
KālPur, 54, 9.2 hrīṃ mantreṇa tataḥ kūrmapṛṣṭhaṃ pāṇyornibadhya ca //
KālPur, 54, 10.1 dhyāyecca pūrvavad devīmāsādyāsanam uttamam /
KālPur, 54, 12.2 tatastu vāyubījena dakṣiṇe ca puṭena ca //
KālPur, 54, 12.2 tatastu vāyubījena dakṣiṇe ca puṭena ca //
KālPur, 54, 13.1 nāsikāyā viniḥsārya krīṃ mantreṇa ca bhairava /
KālPur, 54, 14.1 kṛte viyoge hastasya puṣpāttasmācca bhairava /
KālPur, 54, 17.1 snānīyaṃ ca tato devyai dadyāllakṣaṇalakṣitam /
KālPur, 54, 20.1 śāṇḍilyakaratāmrākhyakūṣmāṇḍānāṃ phalāni ca /
KālPur, 54, 20.2 harītakīphalaṃ cāpi nāgaraṅgakamelakām //
KālPur, 54, 21.1 bālapriyaṃ ca yad dravyaṃ kaserukabisādikam /
KālPur, 54, 21.2 toyaṃ ca nārikelasya devyai deyaṃ prayatnataḥ //
KālPur, 54, 22.1 raktaṃ kauśeyavastraṃ ca deyaṃ nīlaṃ kadāpi na /
KālPur, 54, 24.2 mālūrapattraṃ puṣpaṃ ca trisandhyāraktaparṇake //
KālPur, 54, 25.1 sumanāṃsi priyāṇyetānyambikāyāśca bhairava /
KālPur, 54, 28.1 candanaṃ śītalaṃ caiva kālīyakasamanvitam /
KālPur, 54, 30.2 aguru sindhuvāraśca dhūpāḥ prītikarā matāḥ //
KālPur, 54, 31.2 sugandhi śālijaṃ cānnaṃ madhumāṃsasamanvitam //
KālPur, 54, 34.2 dattvopacārānakhilānmadhye caitāḥ prapūjayet //
KālPur, 54, 38.1 maṅgalāṃ bhadrakālīṃ ca śivāṃ dhātrīṃ kapālinīm /
KālPur, 54, 38.2 svāhāṃ svadhāmaparṇāṃ ca pañcapuṣkariṇīṃ tathā //
KālPur, 54, 39.2 damanīṃ sarvabhūtānāṃ catuḥṣaṣṭiṃ ca yoginīḥ //
KālPur, 54, 40.2 hṛcchirastu śikhāvarmanetrabāhupadāni ca //
KālPur, 54, 42.1 siddhasūtraṃ ca khaḍgaṃ ca khaḍgamantreṇa pūjayet /
KālPur, 54, 42.1 siddhasūtraṃ ca khaḍgaṃ ca khaḍgamantreṇa pūjayet /
KālPur, 54, 43.1 śailaputrīṃ caṇḍaghaṇṭāṃ skandamātarameva ca /
KālPur, 54, 43.2 kālarātriṃ ca pūrvādicaturdikṣu prapūjayet //
KālPur, 54, 44.2 mahāgaurīṃ cāgnikoṇe nairṛtyādiṣu pūjayet //
KālPur, 54, 45.1 mahāmāyāṃ kṣamasveti mūlamantreṇa cāṣṭadhā /
KālPur, 54, 46.2 tadā svayaṃ maṇḍalametya deyaṃ gṛhṇāti kāmaṃ ca dadāti samyak //
KālPur, 55, 1.3 modakair gajavaktraṃ ca haviṣā toṣayedravim //
KālPur, 55, 2.1 tauryatrikaiśca niyamaiḥ śaṃkaraṃ toṣayeddharim /
KālPur, 55, 3.1 pakṣiṇaḥ kacchapā grāhāśchāgalāśca varāhakāḥ /
KālPur, 55, 4.1 cāmaraḥ kṛṣṇasāraśca śaśaḥ pañcānanastathā /
KālPur, 55, 4.2 matsyāḥ svagātrarudhiraiścāṣṭadhā balayo mahāḥ //
KālPur, 55, 5.1 abhāve ca tathaivaiṣāṃ kadāciddhayahastinau /
KālPur, 55, 5.2 chāgalāḥ śarabhāścaiva naraścaiva yathākramāt //
KālPur, 55, 5.2 chāgalāḥ śarabhāścaiva naraścaiva yathākramāt //
KālPur, 55, 12.1 cintayitvā nyasetpuṣpaṃ mūrdhni tasya ca bhairava /
KālPur, 55, 12.2 tato devīṃ samuddiśya kāmamuddiśya cātmanaḥ //
KālPur, 55, 14.2 kṛṣṇaṃ pinākapāṇiṃ ca kālarātrisvarūpiṇam //
KālPur, 55, 15.2 raktāmbaradharaṃ caikaṃ pāśahastaṃ kuṭumbinam //
KālPur, 55, 16.1 pīyamānaṃ ca rudhiraṃ bhuñjānaṃ kravyasaṃhatim /
KālPur, 55, 17.1 śrīgarvo vijayaścaiva dharmapāla namo'stu te /
KālPur, 55, 19.1 madhubhirgandhapuṣpaiśca adhivāsya prayatnataḥ /
KālPur, 55, 20.1 sthāne niyojayedraktaṃ śiraśca sapradīpakam /
KālPur, 55, 24.1 mantraṃ ca kaṇṭhato dhyātvā sitavarṇaṃ hiraṇmayam /
KālPur, 55, 24.2 mahāmāyāṃ ca hṛdaye ātmānaṃ gurupādayoḥ //
KālPur, 55, 25.1 ācakṣeta tataḥ paścād gurormantrasya cātmanaḥ /
KālPur, 55, 25.2 devyāścāpyekatāṃ dhyātvā suṣumnāvartmanā tataḥ //
KālPur, 55, 31.2 trayāṇāmatha nāḍīnāṃ hṛdaye caikatā bhavet //
KālPur, 55, 33.1 dhyānānāmatha mantrāṇāṃ cintanasya japasya ca /
KālPur, 55, 34.2 nidhāya maṇḍalasyāntaḥ savyahastagatāṃ ca vā //
KālPur, 55, 38.2 prativāraṃ paṭhenmantraṃ śanairoṣṭhaṃ ca cālayet //
KālPur, 55, 40.1 pūrvabījaṃ japan yastu parabījaṃ ca saṃspṛśet /
KālPur, 55, 45.2 pañcapañcāśatā vāpi na nyūnairadhikaiśca vā //
KālPur, 55, 46.2 nānyaṃ madhye prayoktavyaṃ putrañjīvādikaṃ ca yat //
KālPur, 55, 47.2 tasya kāmaṃ ca mokṣaṃ ca dadāti na priyaṃkarī //
KālPur, 55, 47.2 tasya kāmaṃ ca mokṣaṃ ca dadāti na priyaṃkarī //
KālPur, 55, 51.2 dvirāvṛtyātha madhyena cārdhavṛtyāntadeśataḥ //
KālPur, 55, 54.2 evaṃ yaḥ kurute mālāṃ japaṃ ca japakovidaḥ //
KālPur, 55, 57.1 asaṃkhyātaṃ ca yajjaptaṃ tasya tanniṣphalaṃ bhavet /
KālPur, 55, 58.1 stutipāṭhaṃ tataḥ kuryādiṣṭaṃ kāmaṃ nivedya ca /
KālPur, 55, 58.2 stutiścāpi mahāmantraṃ sādhanaṃ sarvakarmaṇām //
KālPur, 55, 60.2 saptadhāvartanaṃ kṛtvā stutimenāṃ ca sādhakaḥ //
KālPur, 55, 61.2 anyeṣāṃ purataścaiva adhikaṃ vā yathecchayā //
KālPur, 55, 62.2 dvau pāṇī prasṛtīkṛtya kṛtvā cottānamañjalim //
KālPur, 55, 64.1 dakṣiṇasyānāmikāyāṃ kaniṣṭhāṃ dakṣiṇasya ca /
KālPur, 55, 70.1 ardhalakṣajapaṃ japtvā prathamaṃ caiva sādhakaḥ /
KālPur, 55, 71.1 kuṇḍaṃ maṇḍalavatkṛtvā cāṣṭamyāṃ samupoṣitaḥ /
KālPur, 55, 72.1 pūrvavanmaṇḍalaṃ kṛtvā gurupitrośca sannidhau /
KālPur, 55, 73.1 sahitairbilvapatraiśca aṣṭottaraśatatrayam /
KālPur, 55, 74.1 naivedyaṃ gandhapuṣpe ca vastraṃ dadyācca yatpriyam /
KālPur, 55, 74.1 naivedyaṃ gandhapuṣpe ca vastraṃ dadyācca yatpriyam /
KālPur, 55, 74.2 pūrvoktaṃ cānyadapyasyai pradadyātpāyasaṃ tathā //
KālPur, 55, 76.1 nivedayed yathāśaktyā puṣpamālyaṃ ca bhūriśaḥ /
KālPur, 55, 78.1 abhiśaptamaputraṃ ca sāvadyaṃ kitavaṃ tathā /
KālPur, 55, 82.2 śaṭhe krūre ca mūrkhe ca chadmakāriṇyabhaktike //
KālPur, 55, 82.2 śaṭhe krūre ca mūrkhe ca chadmakāriṇyabhaktike //
KālPur, 55, 85.1 trisandhyāsu pratidinaṃ bījasaṃghātakena ca /
KālPur, 55, 85.2 kavirvāgmī paṇḍitaśca yaśasvī ca prajāyate //
KālPur, 55, 85.2 kavirvāgmī paṇḍitaśca yaśasvī ca prajāyate //
KālPur, 55, 86.2 yatra yatra naraḥ pūjāṃ nirjane kurute ca yaḥ //
KālPur, 55, 88.1 japaścopāṃśu sarveṣāmuttamaḥ parikīrtitaḥ /
KālPur, 55, 89.2 dantarakte samutpanne smaraṇaṃ ca na vidyate //
KālPur, 55, 90.2 jānūrdhve kṣataje jāte nityaṃ karma na cācaret //
KālPur, 55, 91.1 naimittikaṃ ca tadadhaḥ sravadrakto na cācaret /
KālPur, 55, 91.1 naimittikaṃ ca tadadhaḥ sravadrakto na cācaret /
KālPur, 55, 91.2 sūtake ca samutpanne kṣurakarmaṇi maithune //
KālPur, 55, 92.2 dravye bhukte tvajīrṇe ca na vai bhuktvā ca kiṃcana //
KālPur, 55, 92.2 dravye bhukte tvajīrṇe ca na vai bhuktvā ca kiṃcana //
KālPur, 55, 93.2 patraṃ puṣpaṃ ca tāmbūlaṃ bheṣajatvena kalpitam //
KālPur, 55, 94.1 kaṇādipippalyantaṃ ca phalaṃ bhuktvā na cācaret /
KālPur, 55, 94.1 kaṇādipippalyantaṃ ca phalaṃ bhuktvā na cācaret /
KālPur, 55, 95.2 jalaukāṃ gūḍhapādaṃ ca kṛmigaṇḍūpadādikam //
KālPur, 55, 97.1 yāvad vatsaraparyantaṃ manasāpi na cācaret /
KālPur, 55, 97.2 mahāgurunipāte tu kāmyaṃ kiṃcinna cācaret //
KālPur, 55, 98.1 ārtvijyaṃ brahmayajñaṃ ca śrāddhaṃ devayajaṃ ca yat /
KālPur, 55, 98.1 ārtvijyaṃ brahmayajñaṃ ca śrāddhaṃ devayajaṃ ca yat /
KālPur, 55, 98.2 gurumākṣipya vipraṃ ca prahṛtyaiva ca pāṇinā //
KālPur, 55, 98.2 gurumākṣipya vipraṃ ca prahṛtyaiva ca pāṇinā //
KālPur, 55, 99.1 na kuryānnityakarmāṇi retaḥpāte ca bhairava /
KālPur, 55, 99.2 āsanaṃ cārghyapātraṃ ca bhagnamāsādayennatu //
KālPur, 55, 99.2 āsanaṃ cārghyapātraṃ ca bhagnamāsādayennatu //
KālPur, 55, 101.1 arcayeccaṇḍikāṃ devīṃ devamanyaṃ ca bhairava /
KālPur, 55, 102.2 puṣpaṃ ca kṛmisaṃmiśraṃ viśīrṇaṃ bhagnamṛdgate //
KālPur, 55, 103.2 yācitaṃ parakīyaṃ ca tathā paryuṣitaṃ ca yat /
KālPur, 55, 103.2 yācitaṃ parakīyaṃ ca tathā paryuṣitaṃ ca yat /
KālPur, 56, 1.3 vaiṣṇavītantrasaṃjñasya vaiṣṇavyāśca viśeṣataḥ //
KālPur, 56, 3.1 caturtho gajavaktraśca pañcamastu divākaraḥ /
KālPur, 56, 3.2 śaktiṃ svayaṃ pakāraśca mahāmāyā jaganmayī //
KālPur, 56, 5.2 candraghaṇṭā tṛtīyasya kuṣmāṇḍī tatparasya ca //
KālPur, 56, 8.1 tatastu pārśvakavacaṃ dvitīyāntāvyayasya ca /
KālPur, 56, 9.1 abhedyakavacaṃ ceti sarvatrāṇaparāyaṇam /
KālPur, 56, 10.1 so'hameva mahādevī devīrūpaśca śaktimān /
KālPur, 56, 12.1 pātu co yamakāṣṭhāyāṃ do nairṛtyāṃ ca sarvadā /
KālPur, 56, 13.1 yaḥ pātu māṃ cottarasyāmaiśānyāṃ yastathāvatu /
KālPur, 56, 22.1 mahālakṣmīḥ pātu guhye jānunośca sarasvatī /
KālPur, 56, 25.1 īśvarī ca tathaiśānyāṃ pātu nityaṃ sanātanī /
KālPur, 56, 27.2 kaumārī parvate pātu vārāhī salile ca mām //
KālPur, 56, 28.1 nārasiṃhī daṃṣṭribhaye pātu māṃ vipineṣu ca /
KālPur, 56, 28.2 aindrī māṃ pātu cākāśe tathā sarvajale sthale //
KālPur, 56, 33.2 ādiṣoḍaśacakre ca lalāṭākāśa eva ca //
KālPur, 56, 33.2 ādiṣoḍaśacakre ca lalāṭākāśa eva ca //
KālPur, 56, 34.1 vaiṣṇavī tantramantro māṃ nityaṃ rakṣaṃśca tiṣṭhatu /
KālPur, 56, 34.2 karṇanāḍīṣu sarvāsu pārśvakakṣaśikhāsu ca //
KālPur, 56, 35.1 rudhirasnāyumajjāsu mastiṣkeṣu ca parvasu /
KālPur, 56, 39.1 oṃ aiṃ hrīṃ hrauṃ nāsikāyāṃ rakṣantī cāstu caṇḍikā /
KālPur, 56, 40.2 oṃ kṣauṃ phaṭ ca mahāmāyā pātu māṃ sarvataḥ sadā //
KālPur, 56, 45.2 oṃ kaṃ brahmāṇī pātu cakrāt ca rudrāṇī tu śaktitaḥ //
KālPur, 56, 50.1 ādyāḥ śeṣāḥ svaraughair mamayavalavarair asvareṇāpi yuktaiḥ sānusvārāvisargair hariharaviditaṃ yatsahasraṃ ca sāṣṭam /
KālPur, 56, 56.2 na tasya jāyate vyādhirna ca duḥkhaṃ kadācana //
KālPur, 56, 57.2 uccāṭanādyāstāḥ sarvāḥ prasīdanti ca siddhayaḥ //
KālPur, 56, 58.2 dīrghāyuḥ kāmabhogī ca dhanavānabhijāyate //
KālPur, 56, 60.2 jitavyādhiḥ śatāyuśca rūpavān guṇavān sadā //
KālPur, 56, 61.1 dhanaratnaughasampūrṇo vidyāvān sa ca jāyate /
KālPur, 56, 61.2 nāgnirdahati tatkāyaṃ nāpaḥ saṃkledayanti ca //
KālPur, 56, 62.1 na śoṣayati taṃ vāyuḥ kravyāt taṃ na hinasti ca /
KālPur, 56, 63.1 na tasya jāyate vighno nāsti tasya ca saṃjvaraḥ /
KālPur, 56, 63.2 vetālāśca piśācāśca rākṣasā gaṇanāyakāḥ //
KālPur, 56, 63.2 vetālāśca piśācāśca rākṣasā gaṇanāyakāḥ //
KālPur, 56, 65.1 so'hameva mahādevo mahāmāyā ca mātṛkā /
KālPur, 56, 65.2 dharmārthakāmamokṣāśca tasya nityaṃ kare sthitāḥ //
KālPur, 56, 68.2 grahāśca sarve tuṣyanti vaśaṃ gacchanti bhūmipāḥ //