Occurrences

Hiraṇyakeśigṛhyasūtra

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 12.0 api vodagagrāḥ paścātpurastācca bhavanti //
HirGS, 1, 1, 20.0 darvīṃ kūrcam ājyasthālīṃ praṇītāpraṇayanaṃ yena cārthaḥ //
HirGS, 1, 2, 11.0 pariṣicyedhmamaṅktvābhyādadhāty ayaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva cenddhi vardhaya cāsmān prajayā paśubhirbrahmavarcasenānnādyena samedhaya svāheti //
HirGS, 1, 2, 11.0 pariṣicyedhmamaṅktvābhyādadhāty ayaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva cenddhi vardhaya cāsmān prajayā paśubhirbrahmavarcasenānnādyena samedhaya svāheti //
HirGS, 1, 3, 4.0 bhūr bhuvaḥ suvar iti vyāhṛtibhir juhotyekaikaśaḥ samastābhiśca //
HirGS, 1, 3, 9.0 cittaṃ ca svāhā cittiśca svāheti jayāñjuhoti cittāya svāhā cittaye svāheti vā //
HirGS, 1, 3, 9.0 cittaṃ ca svāhā cittiśca svāheti jayāñjuhoti cittāya svāhā cittaye svāheti vā //
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 4, 3.0 paridhāpyābhimantrayate parīdaṃ vāso adhidhāḥ svastaye bhūr āpīṇām abhiśastipāvā śataṃ ca jīva śaradaḥ purūcīr vasūni cāyyo vibhajā sa jīvan iti //
HirGS, 1, 5, 8.0 athāsya dakṣiṇena hastena dakṣiṇam aṃsam anvārabhya savyena savyaṃ vyāhṛtibhiḥ sāvitryeti dakṣiṇaṃ bāhum abhyātmann upanayate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sāv iti ca //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 7, 10.0 udāyuṣety utthāpya sūryaiṣa te putras taṃ te paridadāmīti paridāya taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajitāḥ syāma śaradaḥ śataṃ jyok ca sūryaṃ dṛśa ityādityam upatiṣṭhate //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 8, 6.0 yatte agne tejas tenāham ityetair mantrair upatiṣṭhate mayi medhāṃ mayi prajām iti ca //
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 9, 7.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yadasya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 10, 2.0 athoṣṇaśītābhir adbhiḥ snāpayaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana iti caitenānuvākena //
HirGS, 1, 10, 4.0 āharantyasmai sarvasurabhi candanaṃ vā piṣṭaṃ tadabhyukṣya namo grahāya cābhigrahāya ca namaḥ śākajañjabhābhyāṃ namastābhyo devatābhyo yā abhigrāhiṇīr iti devebhyaḥ prācīnam añjaliṃ kṛtvā tenānulimpate 'psarāsu ca yo gandho gandharveṣu ca yadyaśo daivyo yo mānuṣo gandhaḥ sa mām āviśatād iheti //
HirGS, 1, 10, 4.0 āharantyasmai sarvasurabhi candanaṃ vā piṣṭaṃ tadabhyukṣya namo grahāya cābhigrahāya ca namaḥ śākajañjabhābhyāṃ namastābhyo devatābhyo yā abhigrāhiṇīr iti devebhyaḥ prācīnam añjaliṃ kṛtvā tenānulimpate 'psarāsu ca yo gandho gandharveṣu ca yadyaśo daivyo yo mānuṣo gandhaḥ sa mām āviśatād iheti //
HirGS, 1, 10, 4.0 āharantyasmai sarvasurabhi candanaṃ vā piṣṭaṃ tadabhyukṣya namo grahāya cābhigrahāya ca namaḥ śākajañjabhābhyāṃ namastābhyo devatābhyo yā abhigrāhiṇīr iti devebhyaḥ prācīnam añjaliṃ kṛtvā tenānulimpate 'psarāsu ca yo gandho gandharveṣu ca yadyaśo daivyo yo mānuṣo gandhaḥ sa mām āviśatād iheti //
HirGS, 1, 10, 4.0 āharantyasmai sarvasurabhi candanaṃ vā piṣṭaṃ tadabhyukṣya namo grahāya cābhigrahāya ca namaḥ śākajañjabhābhyāṃ namastābhyo devatābhyo yā abhigrāhiṇīr iti devebhyaḥ prācīnam añjaliṃ kṛtvā tenānulimpate 'psarāsu ca yo gandho gandharveṣu ca yadyaśo daivyo yo mānuṣo gandhaḥ sa mām āviśatād iheti //
HirGS, 1, 11, 1.1 virājaṃ ca svarājaṃ cābhiṣṭīr yā ca no gṛhe /
HirGS, 1, 11, 1.1 virājaṃ ca svarājaṃ cābhiṣṭīr yā ca no gṛhe /
HirGS, 1, 11, 1.1 virājaṃ ca svarājaṃ cābhiṣṭīr yā ca no gṛhe /
HirGS, 1, 11, 4.2 mukhaṃ ca mama śobhaya bhūyāṃsaṃ ca bhagaṃ kuru /
HirGS, 1, 11, 4.2 mukhaṃ ca mama śobhaya bhūyāṃsaṃ ca bhagaṃ kuru /
HirGS, 1, 11, 11.2 imaṃ taṃ punarādadeyamāyuṣe ca balāya ca /
HirGS, 1, 11, 11.2 imaṃ taṃ punarādadeyamāyuṣe ca balāya ca /
HirGS, 1, 13, 3.2 ā māgan yaśasā saṃsṛja tejasā varcasā payasā ca /
HirGS, 1, 13, 8.4 ityaṅguṣṭhenopamadhyamayā cāṅgulyā triḥ pradakṣiṇaṃ saṃyujya /
HirGS, 1, 13, 13.1 gaur asy apahatapāpmāpa pāpmānaṃ jahi mama cāmuṣya ca hataṃ me dviṣantaṃ hato me dviṣan /
HirGS, 1, 13, 13.1 gaur asy apahatapāpmāpa pāpmānaṃ jahi mama cāmuṣya ca hataṃ me dviṣantaṃ hato me dviṣan /
HirGS, 1, 13, 19.2 yasminbhūtaṃ ca bhavyaṃ ca sarve lokā iha śritāḥ /
HirGS, 1, 13, 19.2 yasminbhūtaṃ ca bhavyaṃ ca sarve lokā iha śritāḥ /
HirGS, 1, 15, 1.2 tasmin somo rucam ādadhātv agnirindro bṛhaspatirīśānaśca /
HirGS, 1, 15, 3.4 ahar dyauśca pṛthivī ca vidhe krodhaṃ nayāmasi /
HirGS, 1, 15, 3.4 ahar dyauśca pṛthivī ca vidhe krodhaṃ nayāmasi /
HirGS, 1, 15, 8.2 mamāgniś cendraśca divyam artham asādhayanniva /
HirGS, 1, 15, 8.2 mamāgniś cendraśca divyam artham asādhayanniva /
HirGS, 1, 16, 17.1 anihūtaṃ parihūtaṃ pariṣṭutaṃ śakunai ruditaṃ ca yat /
HirGS, 1, 17, 2.1 prasārya sakthyau patasi savyamakṣi nipepi ca /
HirGS, 1, 17, 6.8 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 1, 18, 1.4 iti ca //
HirGS, 1, 18, 4.4 iti ca //
HirGS, 1, 18, 5.3 paśūṃśca mahyam āvaha jīvanaṃ ca diśo diśa /
HirGS, 1, 18, 5.3 paśūṃśca mahyam āvaha jīvanaṃ ca diśo diśa /
HirGS, 1, 18, 5.9 namaste harase śociṣa iti ca //
HirGS, 1, 18, 6.8 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 19, 7.11 dyaus te pṛṣṭhaṃ rakṣatu vāyur ūrū aśvinau ca stanaṃ dhayatas te putrān savitābhirakṣatu /
HirGS, 1, 20, 2.9 paśūṃś ca mahyaṃ putrāṃś cāgnir dadāty atho tvām /
HirGS, 1, 20, 2.9 paśūṃś ca mahyaṃ putrāṃś cāgnir dadāty atho tvām /
HirGS, 1, 20, 3.3 tubhyaṃ ca saṃvananaṃ tad agnir anumanyatām ayam /
HirGS, 1, 21, 5.7 iti caitenānuvākena //
HirGS, 1, 22, 5.1 upavāsaś cānugate bhāryāyāḥ patyur vā //
HirGS, 1, 23, 1.1 dhruvaṃ tvā brahma veda dhruvo 'ham asmiṃl loke 'smiṃś ca janapade bhūyāsam /
HirGS, 1, 23, 1.2 acyutaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadāc cyoṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadāc cyavatām /
HirGS, 1, 23, 1.2 acyutaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadāc cyoṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadāc cyavatām /
HirGS, 1, 23, 1.3 aceṣṭaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadāc ceṣṭiṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadāc ceṣṭatām /
HirGS, 1, 23, 1.3 aceṣṭaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadāc ceṣṭiṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadāc ceṣṭatām /
HirGS, 1, 23, 1.4 avyathamānaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadād vyathiṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadād vyathatām /
HirGS, 1, 23, 1.4 avyathamānaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadād vyathiṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadād vyathatām /
HirGS, 1, 23, 1.11 ekaśataṃ taṃ pāpmānamṛcchatu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo bhūyāṃsi mām ekaśatāt puṇyāny āgacchantu /
HirGS, 1, 25, 1.17 yo vaśāyāṃ garbho yaśca vehatīndrastaṃ nidadhe vanaspatau /
HirGS, 1, 25, 1.21 iti ca //
HirGS, 1, 25, 4.1 yaccādau yaccartāv iti bādarāyaṇaḥ //
HirGS, 1, 25, 4.1 yaccādau yaccartāv iti bādarāyaṇaḥ //
HirGS, 1, 26, 3.1 tasyaupāsanenāhitāgnitvaṃ tathā pārvaṇena caruṇā darśapūrṇamāsayājitvaṃ ceti //
HirGS, 1, 26, 12.1 ekaikaśo vyāhṛtīḥ samastāśca //
HirGS, 1, 26, 13.2 ayāś cāgne 'sy anabhiśastīśca satyamittvamayā asi /
HirGS, 1, 26, 13.2 ayāś cāgne 'sy anabhiśastīśca satyamittvamayā asi /
HirGS, 1, 26, 14.1 prājāpatyāṃ saptavatīṃ ca hutvā daśahotāraṃ manasānudrutya sagrahaṃ hutvā /
HirGS, 1, 26, 14.9 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 26, 19.1 araṇīkalpena khādiraḥ pālāśa audumbara āśvatthaśca //
HirGS, 1, 27, 1.1 śālāṃ kārayiṣyann udagayana āpūryamāṇapakṣe rohiṇyāṃ triṣu cottareṣvagnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhoti /
HirGS, 1, 27, 1.9 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 1, 28, 1.22 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 1, 3.8 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 2, 2.10 iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt /
HirGS, 2, 4, 10.8 iti cātraike jayābhyātānānrāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 4, 11.2 vijñāyate ca mama nāma prathamaṃ jātaveda iti //
HirGS, 2, 4, 12.2 vijñāyate ca tasmāddvināmā brāhmaṇo 'rdhuka iti //
HirGS, 2, 5, 2.8 iti ca atraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 6, 2.8 iti ca atraike jayābhyātānānrāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 6, 11.4 yena pūṣā bṛhaspateragnerindrasya cāyuṣe 'vapat /
HirGS, 2, 6, 11.7 jyokca sūryaṃ dṛśa iti purastāt //
HirGS, 2, 7, 2.6 samudram iva cākaśad bibhranniṣkaṃ ca rukmaṃ ca /
HirGS, 2, 7, 2.6 samudram iva cākaśad bibhranniṣkaṃ ca rukmaṃ ca /
HirGS, 2, 7, 2.9 ṭekaś ca sasaramaṭaṅkaś ca tūlaś ca vitūlaś cārjunaś ca lohitaś ca /
HirGS, 2, 7, 2.9 ṭekaś ca sasaramaṭaṅkaś ca tūlaś ca vitūlaś cārjunaś ca lohitaś ca /
HirGS, 2, 7, 2.9 ṭekaś ca sasaramaṭaṅkaś ca tūlaś ca vitūlaś cārjunaś ca lohitaś ca /
HirGS, 2, 7, 2.9 ṭekaś ca sasaramaṭaṅkaś ca tūlaś ca vitūlaś cārjunaś ca lohitaś ca /
HirGS, 2, 7, 2.9 ṭekaś ca sasaramaṭaṅkaś ca tūlaś ca vitūlaś cārjunaś ca lohitaś ca /
HirGS, 2, 7, 2.9 ṭekaś ca sasaramaṭaṅkaś ca tūlaś ca vitūlaś cārjunaś ca lohitaś ca /
HirGS, 2, 7, 5.1 evaṃ samupasṛte trir anhaḥ prātarmadhyaṃdine sāyaṃ ca kuryād yadi cāgataḥ syāt //
HirGS, 2, 7, 5.1 evaṃ samupasṛte trir anhaḥ prātarmadhyaṃdine sāyaṃ ca kuryād yadi cāgataḥ syāt //
HirGS, 2, 9, 4.2 yā ākhyātā devasenā yāścānākhyātā upaspṛśata tābhyaḥ svāheti //
HirGS, 2, 10, 5.3 prajāmasmabhyaṃ dadato rayiṃ ca dīrghāyutvaṃ ca śataśāradaṃ ca /
HirGS, 2, 10, 5.3 prajāmasmabhyaṃ dadato rayiṃ ca dīrghāyutvaṃ ca śataśāradaṃ ca /
HirGS, 2, 10, 5.3 prajāmasmabhyaṃ dadato rayiṃ ca dīrghāyutvaṃ ca śataśāradaṃ ca /
HirGS, 2, 10, 7.4 yāḥ prācīḥ sambhavanty āpa uttarataśca yā adbhirviśvasya bhuvanasya dhartrībhirantaranyaṃ pitur dadhe svadhā namaḥ /
HirGS, 2, 10, 7.6 antardadha ṛtubhir ahorātraiḥ susandhibhir ardhamāsaiśca māsaiścāntaranyaṃ prapitāmahāddadhe svadhā namaḥ /
HirGS, 2, 10, 7.6 antardadha ṛtubhir ahorātraiḥ susandhibhir ardhamāsaiśca māsaiścāntaranyaṃ prapitāmahāddadhe svadhā namaḥ /
HirGS, 2, 11, 1.1 ye ceha pitaro ye ca neha yāṃśca vidma yāṁ u ca na pravidmāgne tānvettha yadi te jātavedastayā prattaṃ svadhayā madantu /
HirGS, 2, 11, 1.1 ye ceha pitaro ye ca neha yāṃśca vidma yāṁ u ca na pravidmāgne tānvettha yadi te jātavedastayā prattaṃ svadhayā madantu /
HirGS, 2, 11, 1.1 ye ceha pitaro ye ca neha yāṃśca vidma yāṁ u ca na pravidmāgne tānvettha yadi te jātavedastayā prattaṃ svadhayā madantu /
HirGS, 2, 11, 1.1 ye ceha pitaro ye ca neha yāṃśca vidma yāṁ u ca na pravidmāgne tānvettha yadi te jātavedastayā prattaṃ svadhayā madantu /
HirGS, 2, 12, 2.1 bhuktavato 'nupravrajya śeṣamanujñāpyodakumbhaṃ darbhamuṣṭiṃ cādāya dakṣiṇapūrvamavāntaradeśaṃ gatvā dakṣiṇāgrāndarbhānsaṃstīrya teṣvavācīnapāṇir dakṣiṇāpavargāṃstrīn udakāñjalīn ninayati /
HirGS, 2, 12, 5.1 atrāñjanābhyañjane vāsaścānu piṇḍaṃ dadāti //
HirGS, 2, 12, 10.5 iti prasavyaṃ pariṣicya nyubjapātraṃ pāṇī vyatyasya dakṣiṇam uttaram uttaraṃ ca dakṣiṇam /
HirGS, 2, 13, 1.1 eṣa te tata madhumāṁ ūrmiḥ sarasvān yāvānagniśca pṛthivī ca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsāvṛcaste mahimā /
HirGS, 2, 13, 1.1 eṣa te tata madhumāṁ ūrmiḥ sarasvān yāvānagniśca pṛthivī ca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsāvṛcaste mahimā /
HirGS, 2, 13, 1.2 eṣa te pitāmaha madhumāṁ ūrmiḥ sarasvān yāvān vāyuś cāntarikṣaṃ ca tāvatyasya mātrā tāvān asya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathā vāyurakṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsau yajūṃṣi te mahimā /
HirGS, 2, 13, 1.2 eṣa te pitāmaha madhumāṁ ūrmiḥ sarasvān yāvān vāyuś cāntarikṣaṃ ca tāvatyasya mātrā tāvān asya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathā vāyurakṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsau yajūṃṣi te mahimā /
HirGS, 2, 13, 1.3 eṣa te prapitāmaha madhumāṁ ūrmiḥ sarasvān yāvān ādityaśca dyauśca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhāmakṣitaṃ taiḥ sahopajīvāsau sāmāni te mahimā /
HirGS, 2, 13, 1.3 eṣa te prapitāmaha madhumāṁ ūrmiḥ sarasvān yāvān ādityaśca dyauśca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhāmakṣitaṃ taiḥ sahopajīvāsau sāmāni te mahimā /
HirGS, 2, 14, 4.7 ayaṃ catuḥśarāvo ghṛtavānapūpaḥ payasvānagne rayimānpuṣṭimāṃśca /
HirGS, 2, 14, 9.1 tebhyo yathāśraddhamannaṃ dhanaṃ ca dadāti //
HirGS, 2, 15, 2.4 ityupākaraṇīyāṃ hutvaikena barhiṣaikaśūlayā ca vapāśrapaṇyaudumbaryopākaroti /
HirGS, 2, 16, 6.1 udakumbhaṃ darbhamuṣṭiṃ cādāya prāṅmukho niṣkramya prāco darbhān saṃstīrya teṣu caturo balīnharati /
HirGS, 2, 16, 8.2 apa śveta padā jahi pūrveṇa cāpareṇa ca /
HirGS, 2, 16, 8.2 apa śveta padā jahi pūrveṇa cāpareṇa ca /
HirGS, 2, 16, 8.3 sapta ca mānuṣīr imāstisraśca rājabandhavaiḥ /
HirGS, 2, 16, 8.3 sapta ca mānuṣīr imāstisraśca rājabandhavaiḥ /
HirGS, 2, 18, 9.7 iti caitenānuvākena snātvā darbhān anyonyasmai samprayacchanto ditsanta ivānyonyam //
HirGS, 2, 19, 6.1 tata ekavedyāntebhyaḥ kṛṣṇadvaipāyanāya jātūkarṇyāya tarukṣāya tṛṇabindave varmiṇe varūthine vājine vājaśravase satyaśravase suśravase sutaśravase somaśuṣmāyaṇāya satvavate bṛhadukthāya vāmadevāya vājiratnāya haryajvāyanāyodamayāya gautamāya ṛṇaṃjayāya ṛtaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave śibintāya parāśarāya viṣṇave rudrāya skandāya kāśīśvarāya jvarāya dharmāyārthāya kāmāya krodhāya vasiṣṭhāyendrāya tvaṣṭre kartre dhartre dhātre mṛtyave savitre sāvitryai vedebhyaśca pṛthakpṛthagṛgvedāya yajurvedāya sāmavedāyātharvavedāyetihāsapurāṇāyeti //
HirGS, 2, 20, 2.1 yathāsvaṃ pitṛbhyo mātāmahebhyaśca kalpayanti //
HirGS, 2, 20, 14.1 nityam evādbhir devānṛṣīnpitṝṃśca tarpayanti tarpayanti //