Occurrences

Rasaprakāśasudhākara

Rasaprakāśasudhākara
RPSudh, 1, 2.2 sakalasiddhagaṇair api sevitāmaharahaḥ praṇamāmi ca śāradām //
RPSudh, 1, 3.1 vadanakuṃjaram abhradaladyutiṃ trinayanaṃ ca caturbhujavāmanam /
RPSudh, 1, 5.2 tataḥ śodhanakaṃ tasya tathāṣṭādaśa karma ca //
RPSudh, 1, 6.1 caturdhā baṃdhavijñānaṃ bhasmatvaṃ sūtakasya ca /
RPSudh, 1, 6.2 dhātūnāṃ śodhanaṃ caiva māraṇaṃ guṇavarṇanam //
RPSudh, 1, 7.2 tathā coparasānāṃ hi guṇāḥ śodhanamāraṇam //
RPSudh, 1, 8.1 drutipātaṃ ca sarveṣāṃ kathayāmi savistaram /
RPSudh, 1, 8.2 ratnānāṃ guṇadoṣaśca tathā śodhanamāraṇam //
RPSudh, 1, 9.1 krāmaṇaṃ raṃjanaṃ caiva drutimelānakaṃ rase /
RPSudh, 1, 9.2 rasāṃśca śatasaṃkhyākān kathayāmi savistarāt //
RPSudh, 1, 10.1 auṣadhīnāṃ samākhyātā bhedāścatvāra eva ca /
RPSudh, 1, 11.1 mahauṣadhya iti proktā yaṃtrāṇyatha puṭāni ca /
RPSudh, 1, 11.2 mūṣāścaiva hi dhātūnāṃ kautukāni samāsataḥ //
RPSudh, 1, 12.1 vājīkaraṇayogāśca śukrarataṃbhakarāsta /
RPSudh, 1, 16.2 vistīrṇaṃ ca suvṛttaṃ hi sūtakasya samīritam //
RPSudh, 1, 18.2 kṣatriyo vaiśyaśūdrau ca caturṇāṃ jāyate khalu //
RPSudh, 1, 19.2 prācyāṃ yāmyāṃ pratīcyāṃ ca kauberyāṃ ca diśi kramāt //
RPSudh, 1, 19.2 prācyāṃ yāmyāṃ pratīcyāṃ ca kauberyāṃ ca diśi kramāt //
RPSudh, 1, 22.2 śodhito māritaścaiva krāmitaḥ sāritaḥ śubhaḥ //
RPSudh, 1, 23.1 svedanaṃ mardanaṃ caiva mūrcchanaṃ syāttadutthitam /
RPSudh, 1, 24.1 tathābhrakagrāsamānacāraṇaṃ ca krameṇa hi /
RPSudh, 1, 25.1 sāraṇaṃ krāmaṇaṃ proktaṃ vedhakarma ca raṃjanam /
RPSudh, 1, 26.2 malo viṣaṃ tathā vahnirmado darpaśca vai kramāt /
RPSudh, 1, 26.3 mūrcchāṃ mṛtyuṃ madaṃ caiva sphoṭaṃ kuryuḥ śirobhramam //
RPSudh, 1, 28.2 sūtake kaṃcukāḥ sapta tataścaiva viṣopamāḥ //
RPSudh, 1, 29.1 dvādaśaiva hi doṣāḥ syuryaiśca niṣkāsitā dvijaiḥ /
RPSudh, 1, 30.1 tatra svedanakaṃ kuryād yathāvacca śubhe dine /
RPSudh, 1, 31.1 kṣārau cāmlena sahitau tathā ca paṭupaṃcakam /
RPSudh, 1, 31.1 kṣārau cāmlena sahitau tathā ca paṭupaṃcakam /
RPSudh, 1, 31.2 trikaṭu triphalā caiva citrakeṇa samanvitā //
RPSudh, 1, 37.1 khalve vimardayetsūtaṃ dināni trīṇi caiva hi /
RPSudh, 1, 38.1 kalāṃgulas tadāyāmaścotsedho 'pi navāṃgulaḥ /
RPSudh, 1, 39.2 ardhacandrākṛtiścāpi mardako 'tra daśāṃgulaḥ //
RPSudh, 1, 43.1 svarjikā yāvaśūkaśca tathā ca paṭupaṃcakam /
RPSudh, 1, 43.1 svarjikā yāvaśūkaśca tathā ca paṭupaṃcakam /
RPSudh, 1, 44.3 nirmalatvam avāpnoti granthibhedaśca jāyate //
RPSudh, 1, 48.3 mṛṇmayī sthālikā kāryā cocchritā tu ṣaḍaṃgulā //
RPSudh, 1, 49.2 iyanmānā dvitīyā ca kartavyā sthālikā śubhā //
RPSudh, 1, 50.1 kṣāradvayaṃ rāmaṭhaṃ ca tathā hi paṭupañcakam /
RPSudh, 1, 57.1 kanīyānudare chidraṃ chidre cāyasanālikām /
RPSudh, 1, 57.2 nālikāṃ jalapātrasthāṃ kārayecca bhiṣagvaraiḥ //
RPSudh, 1, 59.0 yaṃtrāṇāṃ pātanānāṃ ca tritayaṃ sukaraṃ khalu //
RPSudh, 1, 61.1 adhunā kathayiṣyāmi rasarodhanakarma ca /
RPSudh, 1, 62.2 dhārayedghaṭamadhye ca sūtakaṃ doṣavarjitam //
RPSudh, 1, 65.3 dinatrayaṃ sveditaśca vīryavānapi jāyate //
RPSudh, 1, 66.2 bubhukṣā vyāpakatvaṃ ca yena kṛtvā prajāyate //
RPSudh, 1, 71.1 aṣṭādaśāṃśabhāgena kanakena ca sūtakaḥ /
RPSudh, 1, 72.1 kṣāraiśca lavaṇai ramyaiḥ sveditaḥ kāṃjikena hi /
RPSudh, 1, 73.1 tāpyasatvaṃ kalāṃśena hemnā tad dviguṇena ca /
RPSudh, 1, 76.2 sūtasyāṣṭau ca saṃskārāḥ kathitā dehakarmaṇi //
RPSudh, 1, 77.0 tathā ca daśa karmāṇi dehalohakarāṇi hi //
RPSudh, 1, 78.1 athedānīṃ pravakṣyāmi bhakṣaṇaṃ cābhrakasya hi /
RPSudh, 1, 79.2 bhakṣayatyeva cābhrasya kavalāni na saṃśayaḥ //
RPSudh, 1, 80.2 suvṛttaṃ lohapātraṃ ca jalaṃ tatrāḍhakatrayam //
RPSudh, 1, 82.1 biḍena sahitaṃ caiva ṣoḍaśāṃśena yatnataḥ /
RPSudh, 1, 82.2 catuḥṣaṣṭyaṃśakaṃ cābhrasattvaṃ saṃpuṭake tathā //
RPSudh, 1, 86.1 bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ /
RPSudh, 1, 90.1 tathā ca samabhāgena grāsenaiva ca sādhayet /
RPSudh, 1, 90.1 tathā ca samabhāgena grāsenaiva ca sādhayet /
RPSudh, 1, 91.1 yadā jīrṇo bhaved grāsaḥ pātitaśca viḍena hi //
RPSudh, 1, 94.1 tāpyasatvābhrasattvaṃ ca ghoṣākṛṣṭaṃ ca tāmrakam /
RPSudh, 1, 94.1 tāpyasatvābhrasattvaṃ ca ghoṣākṛṣṭaṃ ca tāmrakam /
RPSudh, 1, 98.2 abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam //
RPSudh, 1, 101.2 abhrakaṃ tāpyasatvaṃ ca samaṃ kṛtvā tu saṃdhamet //
RPSudh, 1, 102.1 abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase /
RPSudh, 1, 107.1 kalkenānena sahitaṃ sūtakaṃ ca vimardayet /
RPSudh, 1, 107.2 dinatrayaṃ taptakhalve dhautaḥ paścācca kāṃjikaiḥ //
RPSudh, 1, 114.1 evaṃ kṛte samaṃ cābhraṃ sūtake jīryati dhruvam /
RPSudh, 1, 115.2 bālaśca kathyate so'pi kiṃcitkāryakaro bhavet //
RPSudh, 1, 116.1 dviguṇe triguṇe caiva kathyate 'tra mayā khalu /
RPSudh, 1, 117.1 jīrṇe pañcaguṇe cābhre yuvā caiva rasottamaḥ /
RPSudh, 1, 117.1 jīrṇe pañcaguṇe cābhre yuvā caiva rasottamaḥ /
RPSudh, 1, 117.2 ṣaḍguṇe jārite tvabhre vṛddhaścaiva rasottamaḥ //
RPSudh, 1, 118.1 saptāṣṭaguṇite cābhrasatve jīrṇe 'tivṛddhakaḥ /
RPSudh, 1, 120.1 athedānīṃ pravakṣyāmi vedhavṛddheśca kāraṇam /
RPSudh, 1, 122.1 mṛṇmayā sāpi śuṣkā ca madhye 'timasṛṇīkṛtā /
RPSudh, 1, 125.2 rasasya ṣoḍaśāṃśena caiteṣāṃ kalkamādiśet //
RPSudh, 1, 127.1 bījaṃ ca kalkamiśraṃ hi kṛtvā mūṣopari nyaset /
RPSudh, 1, 130.2 prathamaṃ jāritaścaiva sāritaḥ sarvasiddhidaḥ //
RPSudh, 1, 131.1 no jāritaḥ sāritaśca kathaṃ bandhakaro bhavet /
RPSudh, 1, 131.2 gurūpadeśato dṛṣṭaṃ sāraṇaṃ karma cottamam //
RPSudh, 1, 134.2 etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam //
RPSudh, 1, 134.2 etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam //
RPSudh, 1, 135.1 viṣaṃ ca daradaścaiva rasako raktakāntakau /
RPSudh, 1, 135.1 viṣaṃ ca daradaścaiva rasako raktakāntakau /
RPSudh, 1, 135.2 indragopaśca tuvarī mākṣikaṃ kākaviṭ tathā //
RPSudh, 1, 136.2 kācacūrṇaṃ tato dattvā cāndhamūṣāgataṃ dhamet //
RPSudh, 1, 138.2 bījāni pāradasyāpi kramate ca na saṃśayaḥ //
RPSudh, 1, 140.1 dhūrtatailamaheḥphenaṃ kaṃguṇītailameva ca /
RPSudh, 1, 140.2 bhṛṅgītailaṃ viṣaṃ caiva tailaṃ jātīphalodbhavam //
RPSudh, 1, 141.2 etānyanyāni tailāni viddhi vedhakarāṇi ca //
RPSudh, 1, 142.0 siddhasūtena ca samaṃ marditaṃ vedhakṛd bhavet //
RPSudh, 1, 143.0 lepavedhastathā kṣepaḥ kuṃtavedhastathaiva ca //
RPSudh, 1, 144.2 sūkṣmāṇi tāmrapatrāṇi kaladhūtabhavāni ca /
RPSudh, 1, 145.1 śītībhūte tamuttārya lepavedhaśca kathyate /
RPSudh, 1, 146.2 drāvayennāgarūpyaṃ ca tāmraṃ caiva tathāvarān //
RPSudh, 1, 146.2 drāvayennāgarūpyaṃ ca tāmraṃ caiva tathāvarān //
RPSudh, 1, 150.2 rañjitaḥ krāmitaścaiva sākṣāddevo maheśvaraḥ //
RPSudh, 1, 152.2 tāmreṇa raktakācena raktasaindhavakena ca //
RPSudh, 1, 154.1 rasakasya ca rāgeṇa tulāyantrasya yogataḥ /
RPSudh, 1, 156.1 mṛṇmūṣā ca prakartavyā raktavargeṇa lepitā /
RPSudh, 1, 159.2 anyathā bhakṣitaścaiva viṣavanmārayennaram //
RPSudh, 1, 163.1 rājikātha priyaṃguśca sarṣapo mudgamāṣakau /
RPSudh, 2, 4.1 mūlikātra maṇiścaiva svarṇakaṃ nāgavaṅgake /
RPSudh, 2, 7.2 śuddho rākṣasavaktraśca rasaścābhrakajāritaḥ //
RPSudh, 2, 7.2 śuddho rākṣasavaktraśca rasaścābhrakajāritaḥ //
RPSudh, 2, 9.2 pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi //
RPSudh, 2, 14.2 gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet //
RPSudh, 2, 18.1 śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet /
RPSudh, 2, 20.1 mūṣāmadhye rasaṃ muktvā cāndhayed anyamūṣayā /
RPSudh, 2, 26.1 puṭaṃ tatra pradātavyaṃ ekenāraṇyakena ca /
RPSudh, 2, 30.1 bhṛṃgarājarasenaiva viṣakharparakena ca /
RPSudh, 2, 31.1 tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam /
RPSudh, 2, 38.2 āsāṃ niyāmikānāṃ ca rasaṃ vastreṇa gālayet //
RPSudh, 2, 41.1 svāṃgaśītalakaṃ jñātvā gṛhṇīyātāṃ ca mūṣikām /
RPSudh, 2, 42.1 kācaṭaṃkaṇayogena dhmāpitaṃ taṃ ca golakam /
RPSudh, 2, 45.2 rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet //
RPSudh, 2, 50.1 abhrakadrutibhiḥ sārdhaṃ sūtakaṃ ca vimardayet /
RPSudh, 2, 51.2 śarkarālaśunābhyāṃ ca rāmaṭhena ca saṃyutam //
RPSudh, 2, 51.2 śarkarālaśunābhyāṃ ca rāmaṭhena ca saṃyutam //
RPSudh, 2, 53.2 tato guñjārasenaiva śvetavṛścīvakasya ca //
RPSudh, 2, 54.0 lāṃgalyāśca rasaistāvadyāvadbhavati bandhanam //
RPSudh, 2, 57.2 rasāgameṣu yatproktaṃ baṃdhanaṃ pāradasya ca //
RPSudh, 2, 59.2 tolakaṃ śuddhasūtaṃ ca mardayetkanyakārase //
RPSudh, 2, 62.2 bhājanāni ca catvāri caturdikṣu gatāni ca //
RPSudh, 2, 62.2 bhājanāni ca catvāri caturdikṣu gatāni ca //
RPSudh, 2, 66.1 jvālāmukhīrasenaiva dhautaḥ paścācca kāṃjikaiḥ /
RPSudh, 2, 68.2 khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam //
RPSudh, 2, 69.1 tatropari puṭaṃ deyaṃ gajāhvaṃ chagaṇena ca /
RPSudh, 2, 72.1 bhūrjavatsūkṣmapatrāṇi kārayetkanakasya ca /
RPSudh, 2, 75.2 śvetā punarnavā ciṃcā sahadevī ca nīlikā //
RPSudh, 2, 76.1 tathā dhūrtavadhūś caiva lāṃgalī suradālikā /
RPSudh, 2, 81.2 tathā ca kaṃguṇītaile karavīrajaṭodbhave //
RPSudh, 2, 82.1 jātīphalodbhavenāpi vatsanāgodbhavena ca /
RPSudh, 2, 82.2 bhṛṃgyudbhavena ca tathā samudraśoṣakasya vai //
RPSudh, 2, 89.1 aśmacūrṇasya kaṇikāmadhye khoṭaṃ nidhāya ca /
RPSudh, 2, 96.1 bhṛṃgīrasena ca tathā tridinaṃ svedyameva hi /
RPSudh, 2, 102.1 raseṃdraḥ kāntalohaṃ ca tīkṣṇalohaṃ tathaiva ca /
RPSudh, 2, 102.1 raseṃdraḥ kāntalohaṃ ca tīkṣṇalohaṃ tathaiva ca /
RPSudh, 2, 103.1 samāṃśāni ca sarvāṇi mardayennimbukadravaiḥ /
RPSudh, 2, 104.2 gojihvā kākamācī ca nirguṃḍī dugdhikā tathā //
RPSudh, 2, 105.1 kumārī meghanādā ca madhusaiṃdhavasaṃyutā /
RPSudh, 2, 106.2 vaktre dhṛtaṃ jarāmṛtyuṃ nihanti ca na saṃśayaḥ //
RPSudh, 2, 107.3 abhicārādidoṣāśca na bhavanti kadācana //
RPSudh, 2, 109.1 iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /
RPSudh, 2, 109.2 sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ //
RPSudh, 3, 5.1 akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ /
RPSudh, 3, 6.2 pṛthagimāśca catuṣpalabhāgikāḥ sphaṭikaśuddhapalāṣṭakasaṃmitāḥ //
RPSudh, 3, 7.1 saha jalena vimṛdya ca yāmakaṃ lavaṇakāmlajalena vimiśritāḥ /
RPSudh, 3, 7.2 uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai //
RPSudh, 3, 10.2 praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau //
RPSudh, 3, 11.2 kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ //
RPSudh, 3, 12.2 magadhajāmadhunā saha guñjikātrayamitaśca sadā parisevitaḥ //
RPSudh, 3, 15.2 viśadalohamayena ca darviṇā vighaṭayetpraharatrayasaṃmitam //
RPSudh, 3, 18.0 sa ca valīpalitāni vināśayecchataśaratsu nirāmayakṛtparam //
RPSudh, 3, 19.2 satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak //
RPSudh, 3, 20.1 dinamitaṃ suvimardya ca kanyakāsvarasa ainakareṇa viśoṣayet /
RPSudh, 3, 21.1 divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ /
RPSudh, 3, 23.1 mṛdumṛdā racitā masṛṇeṣṭikā upari gartavareṇa ca saṃyutā /
RPSudh, 3, 24.1 sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai /
RPSudh, 3, 24.2 sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam //
RPSudh, 3, 26.1 sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet /
RPSudh, 3, 27.1 saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ /
RPSudh, 3, 28.2 kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya //
RPSudh, 3, 30.1 upari vālukayā paripūrya tacchagaṇakaiśca puṭaṃ paridīyatām /
RPSudh, 3, 32.2 karamitā sukṛtāpi hi cuhlikā hyupari tatra niveśaya ca bhājanaṃ //
RPSudh, 3, 33.1 amalalohamayena ca darviṇā rasavaraṃ niyataṃ parimardayet /
RPSudh, 3, 35.0 sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ //
RPSudh, 3, 36.2 rasavaraṃ vimalaṃ ca suśobhitaṃ saśukapicchasamaṃ parimarditam //
RPSudh, 3, 37.2 kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā //
RPSudh, 3, 39.2 balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam //
RPSudh, 3, 40.1 tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam /
RPSudh, 3, 40.2 drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm //
RPSudh, 3, 49.1 gomūtreṇānupānena cārśorogavināśinī /
RPSudh, 3, 49.2 navamālyarjunaścaiva citrako bhṛṅgarājakaḥ //
RPSudh, 3, 50.1 śālmalī nimbapaṃcāṃgaṃ kalhāraśca guḍūcikā /
RPSudh, 3, 50.2 nirguṃḍī ca samāṃśāni kārayedbhiṣaguttamaḥ //
RPSudh, 3, 51.1 cūrṇīkṛtya ca tatsarvaṃ parpaṭyāścānupānakam /
RPSudh, 3, 51.1 cūrṇīkṛtya ca tatsarvaṃ parpaṭyāścānupānakam /
RPSudh, 3, 51.2 aṣṭādaśa ca kuṣṭhāni nihantyeva na saṃśayaḥ //
RPSudh, 3, 52.1 parpaṭī rasarājaśca rogānhantyanupānataḥ /
RPSudh, 3, 54.1 taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ /
RPSudh, 3, 55.2 pradrāvayettaṃ badarasya cāgninā praḍhālayed bhṛṃgarase trivāram //
RPSudh, 3, 56.2 praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt //
RPSudh, 3, 57.2 rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi //
RPSudh, 3, 58.2 gulmāni cāṣṭāvudarāṇi hanyāt saṃsevitā śuddharasasya parpaṭī //
RPSudh, 3, 60.1 sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca /
RPSudh, 3, 60.1 sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca /
RPSudh, 3, 60.2 saṃśoṣya paścādapi hiṃgurājikāśuṃṭhībhirebhiśca samaṃ vimardya //
RPSudh, 3, 61.2 tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak //
RPSudh, 3, 64.1 pratirasaṃ ca viśoṣya hi bhakṣayedraktikādvayamitaṃ rujāpaham /
RPSudh, 3, 64.2 kekimāhiṣavarāhapittakaiḥ kacchapasya ca rasena marditam /
RPSudh, 4, 2.1 suvarṇaṃ rajataṃ ceti śuddhalohamudīritam /
RPSudh, 4, 2.2 tāmraṃ caivāśmasāraṃ ca nāgavaṃgau tathaiva //
RPSudh, 4, 2.2 tāmraṃ caivāśmasāraṃ ca nāgavaṃgau tathaiva //
RPSudh, 4, 8.1 hīnavarṇasya hemnaśca patrāṇyeva tu kārayet /
RPSudh, 4, 8.2 khaṭikāpaṭucūrṇaṃ ca kāṃjikena pramardayet //
RPSudh, 4, 11.1 na tu śuddhasya hemnaśca śodhanaṃ kārayedbhiṣak /
RPSudh, 4, 15.1 saṃpuṭe ca tato rundhyāt puṭayeddaśabhiḥ puṭaiḥ /
RPSudh, 4, 17.1 satyaṃ saṃpuṭake nidhāya daśabhiścaivaṃ puṭaiḥ kukkuṭaiḥ /
RPSudh, 4, 17.2 pācyaṃ hema ca raktagairikasamaṃ saṃjāyate niścitam //
RPSudh, 4, 19.3 dehaṃ lohaṃ ca matimān sudhanī sādhayedidam //
RPSudh, 4, 20.1 etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā /
RPSudh, 4, 20.3 yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate /
RPSudh, 4, 20.4 doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi //
RPSudh, 4, 21.1 rūpyaṃ ca trividhaṃ proktaṃ khanijaṃ sahajaṃ tathā /
RPSudh, 4, 21.2 kṛtrimaṃ ca trayo bhedāḥ kathitāḥ pūrvasūribhiḥ //
RPSudh, 4, 22.1 bhūdhare kutra cetprāptaṃ khanyamāne ca khanijam /
RPSudh, 4, 24.1 tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca /
RPSudh, 4, 25.1 tārācca ṣaḍguṇaṃ nāgaṃ dhmāpayedyatnataḥ sudhīḥ /
RPSudh, 4, 32.2 puṭādhikyaṃ hi lohānāṃ samyak syād guṇakāri ca /
RPSudh, 4, 34.1 pittajān kāsasambhūtān pāṇḍujānudarāṇi ca /
RPSudh, 4, 34.2 doṣajānapi sarvāṃśca nāśayedaruciṃ sadā //
RPSudh, 4, 35.1 tāmraṃ cāpi dvidhā proktaṃ nepālaṃ mlecchadeśajam /
RPSudh, 4, 38.1 sūtagaṃdhakayoḥ piṣṭiḥ kāryā cātimanoramā /
RPSudh, 4, 40.1 ravitulyena balinā sūtakena samena ca /
RPSudh, 4, 40.2 tālakena tadardhena śilayā ca tadardhayā //
RPSudh, 4, 42.2 uparyupari patrāṇi kajjalīṃ ca nidhāpayet //
RPSudh, 4, 45.0 tatsamāṃśasya gaṃdhasya pāradasya samasya ca //
RPSudh, 4, 46.1 tālakasya tadardhasya śilāyāśca tadardhataḥ /
RPSudh, 4, 47.1 viṣaśamyākātiviṣāsaiṃdhavaiśca samāṃśakaiḥ /
RPSudh, 4, 47.2 jaṃbīrasya draveṇātha cūrṇaṃ cātidravīkṛtam //
RPSudh, 4, 48.2 sūcīvedhyāni patrāṇi rasenālepitāni ca //
RPSudh, 4, 51.2 madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham //
RPSudh, 4, 52.2 cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet //
RPSudh, 4, 53.2 sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān //
RPSudh, 4, 54.2 pariṇāmabhavaṃ śūlaṃ tathā cāṣṭavidhaṃ ca ruk /
RPSudh, 4, 54.2 pariṇāmabhavaṃ śūlaṃ tathā cāṣṭavidhaṃ ca ruk /
RPSudh, 4, 54.3 udaraṃ pāṇḍuśophaṃ ca gulmaplīhayakṛtkṣayān /
RPSudh, 4, 56.1 arśo'jīrṇajvarādīṃśca nihanti ca rasāyanam /
RPSudh, 4, 56.1 arśo'jīrṇajvarādīṃśca nihanti ca rasāyanam /
RPSudh, 4, 58.1 kāṃtaṃ caturdhā kila kathyate'tra tadromakaṃ bhrāmakacumbake ca /
RPSudh, 4, 61.1 viṃdhyācale bhavedaśmā lohaṃ cumbati cādbhutam /
RPSudh, 4, 62.2 suvarṇādīṃśca tadvaddhi tatkāṃtaṃ drāvakaṃ bhavet //
RPSudh, 4, 63.2 pānīyaṃ kvathitaṃ cāsmin hiṃgugaṃdhasamaṃ bhavet //
RPSudh, 4, 64.1 tailabiṃdurjale kṣipto na cātiprasṛto bhavet /
RPSudh, 4, 69.1 khalve ca vipacettadvat pañcavāram ataḥ param /
RPSudh, 4, 74.2 puṭāstatra pradeyāśca sindūrābhaṃ prajāyate //
RPSudh, 4, 78.1 jarāṃ ca maraṇaṃ vyādhiṃ hanyātputrapradāyakam /
RPSudh, 4, 79.1 baṃgaṃ tu dvividhaṃ proktaṃ khuraṃ miśraṃ tathaiva ca /
RPSudh, 4, 84.1 athāparaḥ prakāro hi vakṣyate cādhunā mayā /
RPSudh, 4, 85.1 ajāśakṛt varā tulyā cūrṇitā ca niśā tathā /
RPSudh, 4, 86.1 kṛtvā chagaṇakaiścārdhaṃ pūrayetsatataṃ bhiṣak /
RPSudh, 4, 87.1 pūrvaṃ prakalpitaṃ cūrṇaṃ tatropari ca vinyaset /
RPSudh, 4, 87.2 tasyopari ca patrāṇi samāni parito nyaset //
RPSudh, 4, 93.2 aśītirvātajān rogān tathā mehāṃśca viṃśatiḥ /
RPSudh, 4, 96.1 dālayecca rase nāgaṃ sinduvāraharidrayoḥ /
RPSudh, 4, 100.1 caturyāmaṃ prayatnena mūlaiścaiva palāśajaiḥ /
RPSudh, 4, 102.0 sarvathā sūtanāgasya śaṃbhośca maraṇaṃ nahi //
RPSudh, 4, 103.2 viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ //
RPSudh, 4, 103.2 viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ //
RPSudh, 4, 107.1 durgandhā pūtigandhā vā kharasparśā ca pāṇḍurā /
RPSudh, 4, 108.1 tāpitā caiva nirguṃḍīrase kṣiptā prayatnataḥ /
RPSudh, 4, 108.2 pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt //
RPSudh, 4, 109.1 śilāgaṃdhakasindhūttharasaiścātipramarditaiḥ /
RPSudh, 4, 111.1 caturbhāgena raviṇā bhāgaikaṃ trapu cottamam /
RPSudh, 4, 113.1 mṛtaṃ kāṃsyaṃ vātaharaṃ pramehāṇāṃ ca nāśanam /
RPSudh, 4, 116.1 śleṣmapittaharaṃ cāmlaṃ rucyaṃ kṛmiharaṃ tathā /
RPSudh, 4, 117.2 kṣāreṇāmlena ca vinā dīptikṛtpācanaṃ param //
RPSudh, 5, 1.2 teṣāṃ nāmāni vargāṃśca sattvāni tadguṇāṃstathā //
RPSudh, 5, 2.3 ete mahārasāścāṣṭāvuditā rasavādibhiḥ //
RPSudh, 5, 5.1 vajraṃ pinākaṃ nāgaṃ ca maṃḍūkamabhidhīyate /
RPSudh, 5, 6.2 śeṣāṇi trīṇi cābhrāṇi ghorān vyādhīn sṛjanti hi /
RPSudh, 5, 8.1 pinākaṃ cāgnisaṃtaptaṃ vimuñcati daloccayam /
RPSudh, 5, 8.2 sevitaṃ caikamāsena kṛmiṃ kuṣṭhaṃ karotyalam //
RPSudh, 5, 11.2 kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim //
RPSudh, 5, 15.1 kāṃjike cāpi nirdoṣam abhrake jāyate dhruvam /
RPSudh, 5, 15.2 varākvāthe tathā dugdhe gavāṃ mūtre tathaiva ca /
RPSudh, 5, 18.1 punaśca cakrikāṃ kṛtvā saptavāraṃ puṭetkhalu /
RPSudh, 5, 18.2 taṇḍulīyarasenaiva tadvadvāsārasena ca //
RPSudh, 5, 19.2 anena vidhinā cābhraṃ mriyate nātra saṃśayaḥ /
RPSudh, 5, 23.2 vṛṣāmatsyādanībhyāṃ ca matsyākṣyā sapunarbhuvā //
RPSudh, 5, 25.2 sarvarogaharaṃ cāpi jāyate bahubhiḥ puṭaiḥ //
RPSudh, 5, 27.1 sarvavyādhiharaṃ tridoṣaśamanaṃ vahneśca saṃdīpanam /
RPSudh, 5, 28.2 sadyaḥ prāṇavivardhanaṃ jvaraharaṃ sevyaṃ sadā cābhrakam //
RPSudh, 5, 31.2 gālitaṃ vastrakhaṇḍena ghṛtena ca pariplutam //
RPSudh, 5, 36.2 tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param //
RPSudh, 5, 38.2 mākṣikaṃ ca samāṃśāni sarvāṇyeva tu kārayet //
RPSudh, 5, 40.1 matsyākṣyā haṃsapadyāśca kāravellyā rasaiḥ pṛthak /
RPSudh, 5, 41.2 khadirasya tu cāṃgāraiḥ satvaṃ niḥsarati dhruvam //
RPSudh, 5, 50.2 punarbhuvā vāsayā ca kāṃjikenātha gandhakaiḥ /
RPSudh, 5, 50.3 puṭayeddaśavārāṇi mriyate cābhrasattvakam //
RPSudh, 5, 52.1 jvarānmehāṃśca kāsāṃśca gulmānpañcavidhānapi /
RPSudh, 5, 52.1 jvarānmehāṃśca kāsāṃśca gulmānpañcavidhānapi /
RPSudh, 5, 52.2 mandāgnimudarāṇyevam arśāṃsi vividhāni ca //
RPSudh, 5, 53.1 anupānaprayogeṇa sarvarogānnihanti ca /
RPSudh, 5, 54.1 kiṃcidrakto'tha nīlaśca miśravarṇaprabhaḥ sadā /
RPSudh, 5, 54.2 taulye guruśca masṛṇo rājāvartto varaḥ smṛtaḥ //
RPSudh, 5, 55.1 gomūtreṇātha kṣāraiśca tathāmlaiḥ sveditāḥ khalu /
RPSudh, 5, 57.2 pācano dīpanaścaiva vṛṣyo'nilaviṣāpahaḥ //
RPSudh, 5, 59.2 dhmāpitaḥ khadirāṃgārair bhastrikādvitayena ca //
RPSudh, 5, 60.2 śuddhamiśritavarṇaiśca yukto vaikrāṃta ucyate //
RPSudh, 5, 61.2 karbūraḥ śyāmavarṇaśca vaikrāṃtaścāṣṭadhā smṛtaḥ //
RPSudh, 5, 61.2 karbūraḥ śyāmavarṇaśca vaikrāṃtaścāṣṭadhā smṛtaḥ //
RPSudh, 5, 64.2 vajravad guṇakārī ca vaikrāṃto rasabandhakaḥ //
RPSudh, 5, 69.1 sadyo hālāhalaṃ pītam amṛtaṃ garuḍena ca /
RPSudh, 5, 70.1 ghanībhūtaṃ ca saṃjātaṃ sasyakaṃ khalu kathyate /
RPSudh, 5, 72.1 gaṃdhāśmaṭaṃkaṇābhyāṃ ca lakucadrāvamarditam /
RPSudh, 5, 72.2 kukkuṭāhvaiḥ saptapuṭairmriyate cāṃdhamūṣayā //
RPSudh, 5, 73.2 dhmātaṃ ca tāmrarūpaṃ hi sattvaṃ muñcati sasyakam //
RPSudh, 5, 75.1 tridoṣaśamanaṃ caiva viṣahṛd gudaśūlanut /
RPSudh, 5, 76.1 vāntiṃ karoti rekaṃ ca śvitrakuṣṭhāpahaṃ tathā /
RPSudh, 5, 82.1 mūtre takre ca kaulatthe marditaṃ śuṣkameva ca /
RPSudh, 5, 82.1 mūtre takre ca kaulatthe marditaṃ śuṣkameva ca /
RPSudh, 5, 91.2 melanaṃ kurute lohe paramaṃ ca rasāyanam //
RPSudh, 5, 93.2 snigdhaśca vartulaścaiva ṣaṭkoṇaḥ phalakānvitaḥ //
RPSudh, 5, 93.2 snigdhaśca vartulaścaiva ṣaṭkoṇaḥ phalakānvitaḥ //
RPSudh, 5, 94.3 śṛṅgasya bhasmanā cāpi puṭaiśca daśadhā puṭet //
RPSudh, 5, 94.3 śṛṅgasya bhasmanā cāpi puṭaiśca daśadhā puṭet //
RPSudh, 5, 95.1 nimbūrasena saṃpiṣṭvā mūṣāmadhye nirudhya ca /
RPSudh, 5, 97.2 jvālayet kramaśaścaiva paścādrajatabhasmakam //
RPSudh, 5, 99.2 vallamātraṃ ca madhunā lehayet vyoṣasaṃyutaṃ //
RPSudh, 5, 101.0 anupānaviśeṣaṇaṃ sarvarogānnihanti ca //
RPSudh, 5, 103.1 tatrādyaṃ dvividhaṃ caiva satsatvaṃ satvahīnakam /
RPSudh, 5, 106.0 kiṃcittiktaṃ ca madhuraṃ śilājaṃ sarvadoṣanut //
RPSudh, 5, 107.2 pittapāṇḍukṣayaghnaṃ ca śilājatu hi pāṇḍuram //
RPSudh, 5, 109.2 udake ca vilīyeta tacchuddhaṃ ca vidhīyate //
RPSudh, 5, 109.2 udake ca vilīyeta tacchuddhaṃ ca vidhīyate //
RPSudh, 5, 110.1 amlaiśca guggulūpetaiḥ kṣārādyair bhāṇḍamadhyataḥ /
RPSudh, 5, 114.2 mahārase coparase dhāturatneṣu pārade /
RPSudh, 5, 118.1 amlatoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti ca /
RPSudh, 5, 119.2 satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu //
RPSudh, 5, 120.1 sarvamehaharaścaiva pittaśleṣmavināśanaḥ /
RPSudh, 5, 125.2 bhallātakaiṣṭaṃkaṇaiśca kṣārairamlaiśca vartitam //
RPSudh, 5, 125.2 bhallātakaiṣṭaṃkaṇaiśca kṣārairamlaiśca vartitam //
RPSudh, 5, 130.2 gharṣayellohadaṇḍena mriyate ca na saṃśayaḥ //
RPSudh, 5, 132.2 nihanti madhumehaṃ ca kṣayaṃ pāṇḍuṃ tathānilam //
RPSudh, 5, 133.1 yonirogāṃśca nārīṇāṃ jvarāṃśca viṣamānapi /
RPSudh, 5, 133.1 yonirogāṃśca nārīṇāṃ jvarāṃśca viṣamānapi /
RPSudh, 5, 133.2 strīrogānhanti sarvāṃśca śvāsakāsapurogamān //
RPSudh, 6, 1.2 sauvīraṃ gairikaṃ caivamaṣṭamaṃ khecarāhvayam //
RPSudh, 6, 2.1 tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam /
RPSudh, 6, 2.2 sūkṣmapatraṃ hemavarṇaṃ guru snigdhaṃ ca bhāsuram //
RPSudh, 6, 3.1 dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam /
RPSudh, 6, 3.2 niṣpatraṃ cāśmasadṛśaṃ kiṃcitsatvaṃ tathāguru //
RPSudh, 6, 4.1 nārīṇāṃ puṣpahṛt tattu kupathyaṃ cāśmatālakam /
RPSudh, 6, 5.2 khalve kṣiptvā ca tattālaṃ mardayedekavāsaram //
RPSudh, 6, 6.1 nistuṣīkṛtya cairaṇḍabījānyeva tu mardayet /
RPSudh, 6, 6.2 palāṣṭamānaṃ tālasya cāṣṭamāṃśaṃ tu kārayet //
RPSudh, 6, 7.1 bījānyeraṇḍajānyeva kṣiptvā caikatra mardayet /
RPSudh, 6, 7.2 yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca //
RPSudh, 6, 12.2 kiṃcitpītā ca susnigdhā garadoṣavināśinī //
RPSudh, 6, 14.1 vraṇaghnī kaphahā caiva netravyādhitridoṣahā /
RPSudh, 6, 15.2 kṣārairamlaiśca mṛditā dhmātā satvaṃ vimuñcati /
RPSudh, 6, 16.1 manaḥśilā triprakārā śyāmā raktā ca khaṇḍikā /
RPSudh, 6, 17.2 cūrṇitā yāti raktāṅgī guruḥ snigdhā ca khaṇḍikā //
RPSudh, 6, 19.2 sarpiṣā ca guḍenātha kiṭṭaguggulunātha vā //
RPSudh, 6, 21.2 satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā /
RPSudh, 6, 22.1 sauvīraṃ ca rasāṃjanaṃ nigaditaṃ srotoṃjanaṃ caiva hi /
RPSudh, 6, 22.1 sauvīraṃ ca rasāṃjanaṃ nigaditaṃ srotoṃjanaṃ caiva hi /
RPSudh, 6, 23.2 kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate //
RPSudh, 6, 24.1 sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam /
RPSudh, 6, 24.2 netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai //
RPSudh, 6, 27.1 sitaṃ snigdhaṃ himaṃ caiva netrarogaviṣāpaham /
RPSudh, 6, 28.2 nīlāṃjanaṃ ca kathitaṃ lohamārdavakārakam //
RPSudh, 6, 29.3 śilāyāḥ satvavat sattvamañjanānāṃ ca pātayet //
RPSudh, 6, 30.2 śvetaḥ pītastathā raktaḥ kṛṣṇaśceti caturvidhaḥ //
RPSudh, 6, 32.1 pītavarṇo bhavedyastu sa cokto'malasārakaḥ /
RPSudh, 6, 34.2 saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca //
RPSudh, 6, 36.2 viṃśatyupalakaiścaiva svāṃgaśītaṃ samuddharet //
RPSudh, 6, 44.1 saṃśuddhagaṃdhakaṃ caiva tailena saha peṣayet /
RPSudh, 6, 44.2 apāmārgakṣāratoyaistailena maricena ca //
RPSudh, 6, 45.1 vilipya sakalaṃ dehaṃ tiṣṭhetsūryātapeṣu ca /
RPSudh, 6, 45.2 bhojayettakrabhaktaṃ ca tṛtīye prahare khalu //
RPSudh, 6, 47.1 snānaṃ kuryāduṣasyevaṃ kaṇḍūḥ pāmā ca naśyati /
RPSudh, 6, 49.1 vilipya veṣṭayitvā ca vartiṃ sūtreṇa veṣṭayet /
RPSudh, 6, 49.2 dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tām //
RPSudh, 6, 51.2 tatsarvaṃ bhakṣayetpaścād godugdhaṃ cānu sampibet //
RPSudh, 6, 53.1 āmājīrṇaṃ praśamayellaghutvaṃ ca prajāyate /
RPSudh, 6, 54.2 ekameva nalikābhidhānakaṃ reṇukaṃ tadanu cāparaṃ bhavet //
RPSudh, 6, 55.1 pītavarṇamasṛṇaṃ ca vai guru snigdham uttamataraṃ pravakṣyate /
RPSudh, 6, 56.1 vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt /
RPSudh, 6, 58.1 rasāyane śreṣṭhataraṃ rase ca satvena yuktaṃ khalu gauravānvitam /
RPSudh, 6, 60.1 sattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat /
RPSudh, 6, 61.2 tāṃbūlena samaṃ caivaṃ bhakṣitaṃ sārayed dhruvam //
RPSudh, 6, 64.2 puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt //
RPSudh, 6, 65.1 puṣpābhidhaṃ ca kāsīsaṃ prasiddhaṃ netrarogahā /
RPSudh, 6, 67.1 kāsīsaṃ bhasma kāṃtasya cobhayaṃ samabhāgikam /
RPSudh, 6, 68.1 bhakṣitaṃ hanti vegena pāṇḍuyakṣmāṇameva ca /
RPSudh, 6, 71.1 vahniṃ ca dīpayatyāśu gulmaplīhāmayāpaham /
RPSudh, 6, 76.1 sthūlā varāṭikā proktā guruśca śleṣmapittahā /
RPSudh, 6, 81.1 pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam /
RPSudh, 6, 83.1 hikkāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /
RPSudh, 6, 83.2 pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ //
RPSudh, 7, 1.1 māṇikyaṃ mauktikaṃ caiva vidrumaṃ tārkṣyaṃ puṣpakam /
RPSudh, 7, 1.2 vajraṃ nīlaṃ ca gomedaṃ vaiḍūryaṃ ca krameṇa hi //
RPSudh, 7, 1.2 vajraṃ nīlaṃ ca gomedaṃ vaiḍūryaṃ ca krameṇa hi //
RPSudh, 7, 2.2 dāne rasāyane caiva dhāraṇe devatārcane //
RPSudh, 7, 4.1 mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam /
RPSudh, 7, 4.2 samaṃ vṛttāyataṃ gātre māṇikyaṃ cottamaṃ matam //
RPSudh, 7, 6.1 māṇikyaṃ cāṣṭadhā neṣṭaṃ sacchidraṃ malinaṃ laghu /
RPSudh, 7, 6.2 karkaśaṃ cipiṭaṃ vakraṃ sūkṣmaṃ cāviśadaṃ tathā //
RPSudh, 7, 7.1 saṃdīpanaṃ vṛṣyatamaṃ hi rūkṣaṃ vātāpahaṃ karmarujāpahaṃ ca /
RPSudh, 7, 8.1 hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam /
RPSudh, 7, 8.2 snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham //
RPSudh, 7, 9.1 rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca /
RPSudh, 7, 9.1 rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca /
RPSudh, 7, 9.2 kṣārābhāsaṃ vaikaṭaṃ yugmakaṃ ca doṣairyuktaṃ sarvathā tyājyamebhiḥ //
RPSudh, 7, 10.1 kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri /
RPSudh, 7, 11.1 snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham /
RPSudh, 7, 11.2 khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam //
RPSudh, 7, 12.1 rūkṣaṃ śvetaṃ savraṇaṃ dhūsaraṃ ca nirbhāraṃ cecchulbavarṇaṃ pravālam /
RPSudh, 7, 12.2 doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca //
RPSudh, 7, 12.2 doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca //
RPSudh, 7, 13.1 pittāsraghnaṃ śvāsakāsādirogān hanyād evaṃ durnivāraṃ viṣaṃ ca /
RPSudh, 7, 13.2 bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca //
RPSudh, 7, 14.2 ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca //
RPSudh, 7, 15.2 duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam //
RPSudh, 7, 16.0 śophaṃ śūlaṃ jūrtirogaṃ viṣaṃ ca durnāmānaṃ pāṇḍurogaṃ nihanyāt //
RPSudh, 7, 17.2 taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam //
RPSudh, 7, 17.2 taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam //
RPSudh, 7, 18.1 rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam /
RPSudh, 7, 19.2 dāhe kṛcchre dīpanaṃ pācanaṃ ca tasmātsevyaṃ sarvakālaṃ manuṣyaiḥ //
RPSudh, 7, 20.2 naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi //
RPSudh, 7, 20.2 naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi //
RPSudh, 7, 21.1 pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt /
RPSudh, 7, 21.2 teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt //
RPSudh, 7, 21.2 teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt //
RPSudh, 7, 22.1 śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ /
RPSudh, 7, 22.2 syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ //
RPSudh, 7, 23.1 puṃvajraṃ yatprocyate cāṣṭadhāraṃ ṣaṭkoṇaṃ ced indracāpena tulyam /
RPSudh, 7, 24.1 strīvajraṃ cettādṛśaṃ vartulaṃ hi kiṃciccaivaṃ cippaṭaṃ karkaśaṃ ca /
RPSudh, 7, 24.1 strīvajraṃ cettādṛśaṃ vartulaṃ hi kiṃciccaivaṃ cippaṭaṃ karkaśaṃ ca /
RPSudh, 7, 24.2 koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam //
RPSudh, 7, 25.1 strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe /
RPSudh, 7, 25.1 strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe /
RPSudh, 7, 26.2 nyāyaścāyaṃ bhairaveṇa pradiṣṭaḥ sarveṣveva ratnavargeṣu samyak //
RPSudh, 7, 28.1 subhāvitaṃ matkuṇaśoṇitena vajraṃ caturvāraviśoṣitaṃ ca /
RPSudh, 7, 28.2 chucchuṃdarīsthaṃ hi vipācitaṃ puṭe puṭedvarāheṇa ca triṃśadevam //
RPSudh, 7, 29.1 dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca /
RPSudh, 7, 30.1 kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet /
RPSudh, 7, 30.1 kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet /
RPSudh, 7, 30.2 vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena //
RPSudh, 7, 31.1 vajrāṇi sarvāṇi mṛtībhavanti tadbhasmakaṃ vāritaraṃ bhavecca /
RPSudh, 7, 31.2 śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak //
RPSudh, 7, 32.2 sveditaṃ ca bhiduraṃ hi saptabhirvāsaraiḥ pariniṣecya mūtrake //
RPSudh, 7, 34.1 vajraṃ yāti svairavahnipradānāt piṣṭaiścāpi kṣoṇināgaiḥ praliptam /
RPSudh, 7, 34.2 viṃśadvārān saṃpuṭecca prayatnādāraṇyairvā gomayaistaddhaṭhāgnau /
RPSudh, 7, 34.3 vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau //
RPSudh, 7, 35.2 rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt //
RPSudh, 7, 35.2 rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt //
RPSudh, 7, 36.1 bhūnāgasatvena samaṃ vimardya vajrasya bhūtiṃ ca samānahemnā /
RPSudh, 7, 37.1 bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram /
RPSudh, 7, 41.3 kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam //
RPSudh, 7, 41.3 kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam //
RPSudh, 7, 42.1 ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam /
RPSudh, 7, 42.2 nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi //
RPSudh, 7, 43.1 nirbhāraṃ cetkomalaṃ cāsragandhi rūkṣaṃ varṇe sūkṣmakaṃ cippiṭaṃ ca /
RPSudh, 7, 43.1 nirbhāraṃ cetkomalaṃ cāsragandhi rūkṣaṃ varṇe sūkṣmakaṃ cippiṭaṃ ca /
RPSudh, 7, 44.1 saṃdīpanaṃ śvāsaharaṃ ca vṛṣyaṃ doṣatrayonmūlanakaṃ viṣaghnam /
RPSudh, 7, 46.1 dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca /
RPSudh, 7, 47.1 vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena /
RPSudh, 7, 47.1 vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena /
RPSudh, 7, 47.1 vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena /
RPSudh, 7, 48.1 gomedakaṃ pittaharaṃ pradiṣṭaṃ pāṇḍukṣayaghnaṃ kaphanāśanaṃ ca /
RPSudh, 7, 48.2 saṃdīpanaṃ pācanameva rucyam atyaṃtabuddhipravibodhanaṃ ca //
RPSudh, 7, 49.1 svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā /
RPSudh, 7, 49.1 svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā /
RPSudh, 7, 49.2 yajñopavītopamaśuddhareṣās tisraśca saṃdarśayatīha śubhrāḥ //
RPSudh, 7, 50.1 karkaśaṃ ca laghu cippaṭaṃ sadā śyāmatoyamiva dṛśyate chaviḥ /
RPSudh, 7, 51.1 raktapittaśamanaṃ viḍūryakaṃ buddhivardhanakaraṃ ca dīpanam /
RPSudh, 7, 51.2 pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham //
RPSudh, 7, 52.1 gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā /
RPSudh, 7, 52.1 gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā /
RPSudh, 7, 52.1 gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā /
RPSudh, 7, 52.2 sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ //
RPSudh, 7, 53.0 ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak //
RPSudh, 7, 54.1 teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt /
RPSudh, 7, 55.1 kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim /
RPSudh, 7, 56.1 nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena /
RPSudh, 7, 57.2 vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam //
RPSudh, 7, 58.2 cūlikālavaṇamamlavetasaṃ pakvakumbhikaphalaṃ tathaiva ca //
RPSudh, 7, 60.1 golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet /
RPSudh, 7, 62.2 saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca //
RPSudh, 7, 62.2 saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca //
RPSudh, 7, 62.2 saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca //
RPSudh, 7, 63.1 varṇena sā ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak /
RPSudh, 7, 63.1 varṇena sā ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak /
RPSudh, 7, 64.2 yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ //
RPSudh, 7, 65.1 kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ /
RPSudh, 7, 65.3 tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām //
RPSudh, 7, 66.1 ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ /
RPSudh, 7, 66.2 tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam //
RPSudh, 7, 67.1 sarveṣāṃ hi parīkṣaṇaṃ ca drutayaḥ sammelanaṃ vai rase /
RPSudh, 8, 2.2 ruddhvātha bhāṇḍe vipacecca cullyāṃ yāmadvayaṃ śītagataṃ samuddharet //
RPSudh, 8, 3.1 tato'ṣṭabhāgaṃ trikaṭuṃ niyojya niṣkapramāṇaṃ ca bhajetprabhāte /
RPSudh, 8, 3.2 taṃ nāgavallīdalajena sārdhaṃ nihanti vātodbhavakaṃ jvaraṃ ca //
RPSudh, 8, 4.2 marditaiśca daśaniṃbukadravai raktikārdhatulitā vaṭī kṛtā /
RPSudh, 8, 6.2 mardayecca samamātramekataḥ kāravellajarasairdinaṃ tathā //
RPSudh, 8, 7.1 lepayecca ravibhājanodare cāṃgulārdhamapi mānameva hi /
RPSudh, 8, 7.1 lepayecca ravibhājanodare cāṃgulārdhamapi mānameva hi /
RPSudh, 8, 9.1 māṣamātramuṣaṇaiḥ samaiḥ sadā parṇakhaṇḍasahitaiśca bhakṣitaḥ /
RPSudh, 8, 11.1 golamasya ca vidhāya saṃpuṭe pācayecca puṭapākayogataḥ /
RPSudh, 8, 11.1 golamasya ca vidhāya saṃpuṭe pācayecca puṭapākayogataḥ /
RPSudh, 8, 13.1 śītapūrvamatha dāhapūrvakaṃ dvyāhikaṃ ca sakalān jvarānapi /
RPSudh, 8, 14.1 bhāgaikaḥ syātpāradaḥ śodhitaśca elīyaḥ syātpippalī śreyasī ca /
RPSudh, 8, 14.1 bhāgaikaḥ syātpāradaḥ śodhitaśca elīyaḥ syātpippalī śreyasī ca /
RPSudh, 8, 15.2 cūrṇaṃ caitad bhāvayettadrasena māṣaistulyāṃ kārayettadvaṭīṃ ca //
RPSudh, 8, 15.2 cūrṇaṃ caitad bhāvayettadrasena māṣaistulyāṃ kārayettadvaṭīṃ ca //
RPSudh, 8, 16.1 dattvā caikāṃ jātasadyojvarāya chinnāṅgāyāḥ kvāthapānaṃ vidheyam /
RPSudh, 8, 16.2 doṣodbhūtaṃ sannipātodbhavāṃ ca jūrtiṃ samyaṅ nāśayatyāśu tīvrām //
RPSudh, 8, 18.1 sūkṣmaṃ cūrṇaṃ kārayettatprayatnāddeyaṃ guṃjāyugmamānaṃ ca samyak /
RPSudh, 8, 18.2 khādedārdraṃ cānupāne jvarārtaḥ sadyo hanyātsarvadoṣotthajūrtim //
RPSudh, 8, 19.1 sūtaṃ gaṃdhaṃ hiṅgulaṃ daṃtibījaṃ bhāgairvṛddhaṃ kārayecca krameṇa /
RPSudh, 8, 20.1 ekaṃ bhāgaṃ vatsanābhaṃ ca kuryāddvau bhāgau ceṭ ṭaṅkaṇaṃ daṃtibījam /
RPSudh, 8, 22.1 arkakṣīrairbhāvayecca trivāraṃ kṛtvā cūrṇaṃ kārayedgolakaṃ tat /
RPSudh, 8, 22.2 sthālīmadhye sthāpitaṃ tacca golaṃ dattvā mudrāṃ bhasmanā saiṃdhavena //
RPSudh, 8, 23.1 dhūmrasyaivaṃ rodhanaṃ ca prakuryācchāṇairdadyātsvedanaṃ mandavahnau /
RPSudh, 8, 23.2 paścāttoyenaiva bhāvyaṃ ca cūrṇaṃ golaṃ kṛtvā maṃdavahnau vipācya //
RPSudh, 8, 24.0 paścādenaṃ bhakṣayedvai rasendraṃ vallaṃ caikaṃ śarkarācūrṇamiśram //
RPSudh, 8, 26.2 bhakṣitāścaiva ye nityaṃ sadyaḥ pratyayakārakāḥ //
RPSudh, 8, 28.2 dattvā gharme trīṇi cātho puṭāni dadyāttadvat kanyakāyā rasena //
RPSudh, 8, 29.2 śvāse śūle cānile śleṣmaje vā kāse'rśaḥsu viḍgrahe cātisāre //
RPSudh, 8, 29.2 śvāse śūle cānile śleṣmaje vā kāse'rśaḥsu viḍgrahe cātisāre //
RPSudh, 8, 31.1 jātīpattrī devapuṣpaṃ ca śuṇṭhī kaṅkollaṃ cec caṃdanaṃ kuṃkumaṃ ca /
RPSudh, 8, 31.1 jātīpattrī devapuṣpaṃ ca śuṇṭhī kaṅkollaṃ cec caṃdanaṃ kuṃkumaṃ ca /
RPSudh, 8, 32.1 sūtasyaivaṃ bhasma miśraṃ prakuryād bhāgaṃ caikaṃ miśrayennāgaphenam /
RPSudh, 8, 32.2 khalve sarvaṃ marditaṃ caikayāmaṃ kāryā golī vallamātrā jalena //
RPSudh, 8, 34.1 mārīcaṃ ceṭ ṭaṃkaṇaṃ hiṃgulaṃ ca gaṃdhāśmā vai pippalī vatsanābham /
RPSudh, 8, 34.2 dhūrtasyaivaṃ bījakānīha śuddhānyevaṃ kṛtvā tacca cūrṇaṃ vidheyam //
RPSudh, 8, 35.1 prātaḥ sāyaṃ bhakṣitaṃ vallamātraṃ jūrtiṃ raktaṃ nāśayeccātisāram /
RPSudh, 8, 35.2 dadhyannaṃ vā bhojayettakrayuktaṃ hanyād evaṃ cāgnimāndyaṃ sutīvram //
RPSudh, 9, 2.1 bhūpadminī gonasā ceduccaṭā ceśvarī latā /
RPSudh, 9, 2.2 bhūtakeśī kṛṣṇalatā laśunī ca rudantikā /
RPSudh, 9, 2.3 vārāhī saptapattrā ca nāginī sarpiṇī tathā //
RPSudh, 9, 3.1 chattriṇī caiva gośṛṃgī jyotirnāmnī ca raktikā /
RPSudh, 9, 3.1 chattriṇī caiva gośṛṃgī jyotirnāmnī ca raktikā /
RPSudh, 9, 3.2 pattravallī kākinī ca cāṇḍālī tāmravallikā //
RPSudh, 9, 4.1 pītavallī ca vijayā mahauṣadhyamarī latā /
RPSudh, 9, 5.1 gāndharvī vyāghrapādī ca gomārī ca triśūlinī /
RPSudh, 9, 5.1 gāndharvī vyāghrapādī ca gomārī ca triśūlinī /
RPSudh, 9, 6.1 karavallī latā caiva vajrāṅgī ciravallyapi /
RPSudh, 9, 6.2 rohiṇī bilvinī bhūtaśocanī caiva kathyate //
RPSudh, 9, 7.1 mārkaṇḍī ca karīrī ca hyakṣarā kuṭajā tathā /
RPSudh, 9, 7.1 mārkaṇḍī ca karīrī ca hyakṣarā kuṭajā tathā /
RPSudh, 9, 7.2 mūlakandāmbuvallī ca munivallī ca kīrtitā //
RPSudh, 9, 7.2 mūlakandāmbuvallī ca munivallī ca kīrtitā //
RPSudh, 9, 8.2 bodhavallī sattvagandhā kūrmavallī ca mādhavī //
RPSudh, 9, 9.1 viśālā ca mahānāgī maṇḍūkī kṣīragandhikā /
RPSudh, 9, 12.2 jalotpalā ciñcikā ca jalāpāmārgamāṃsike //
RPSudh, 9, 13.1 jalakumbhī meghanādā īśvarī cāparājitā /
RPSudh, 9, 13.2 mālārjunī veṇukā ca śikhipādā ca tiktikā //
RPSudh, 9, 13.2 mālārjunī veṇukā ca śikhipādā ca tiktikā //
RPSudh, 9, 14.2 tuṣambukā ca durgandhā pāṣāṇī śukanāsikā //
RPSudh, 9, 15.1 vanamālī ca vārāhī gojihvā musalī tathā /
RPSudh, 9, 16.2 potakī ca viṣaghnī ca bṛhatī garuḍī tathā //
RPSudh, 9, 16.2 potakī ca viṣaghnī ca bṛhatī garuḍī tathā //
RPSudh, 9, 17.1 tulasī ca vidārī ca mañjiṣṭhā citrapālikā /
RPSudh, 9, 17.1 tulasī ca vidārī ca mañjiṣṭhā citrapālikā /
RPSudh, 9, 17.2 jalapippalikā bhārṃgī maṇḍūkī cottamā tathā //
RPSudh, 9, 18.1 candrodakā sārivā ca hariṇī kukkuṭāpi ca /
RPSudh, 9, 18.1 candrodakā sārivā ca hariṇī kukkuṭāpi ca /
RPSudh, 9, 18.2 sarpākṣī haṃsapādī ca vanakuṣmāṇḍavallikā //
RPSudh, 9, 20.1 alambuṣā ca halinī rasacitrā ca nandinī /
RPSudh, 9, 20.1 alambuṣā ca halinī rasacitrā ca nandinī /
RPSudh, 9, 20.2 vṛścikālī guḍūcī ca vāsā śṛṅgī ca kathyate //
RPSudh, 9, 20.2 vṛścikālī guḍūcī ca vāsā śṛṅgī ca kathyate //
RPSudh, 9, 21.2 sūtasya māraṇe proktā jāraṇe ca niyāmane //
RPSudh, 9, 23.2 viṣāṇikā cāśvagandhā varṣābhūḥ śarapuṣpikā //
RPSudh, 9, 24.1 balā cātibalā nāgabalā dantī mahābalā /
RPSudh, 9, 24.2 dravantī nīlinī caiva śatapuṣpā prasāraṇī //
RPSudh, 9, 25.1 varā śatāvarī cailā hapuṣā sātalā trivṛt /
RPSudh, 9, 26.2 trāyamāṇāsurī śaṃkhapuṣpī ca girikarṇikā //
RPSudh, 9, 27.2 jantupādī ca nirguṇḍī drākṣā nīlotpalaṃ śamī //
RPSudh, 9, 28.1 nālikerī ca kharjūrī phalguḥ śiṃśī ca mallikā /
RPSudh, 9, 28.1 nālikerī ca kharjūrī phalguḥ śiṃśī ca mallikā /
RPSudh, 9, 29.1 kekicūḍājagandhā ca lakṣmaṇā taruṇīti ca /
RPSudh, 9, 29.1 kekicūḍājagandhā ca lakṣmaṇā taruṇīti ca /
RPSudh, 9, 31.2 nāhī kanyā tathā somarājikā ca ṭuṭumbhaṭī //
RPSudh, 9, 33.1 aṣṭāvallī rājaśamī panasī ca jayantikā /
RPSudh, 9, 34.2 adhaḥpuṣpī madhurākhyā śṛṅkhalā gṛñjanīti ca //
RPSudh, 9, 36.1 palāśinī nākulī ca kāmbojikāśvinī tathā /
RPSudh, 9, 37.2 gajapippalikā bhṛṃgavallī caivārkavallikā //
RPSudh, 9, 38.2 nārācī kāñcanī cājagandhā sūtendrasiddhidāḥ //
RPSudh, 10, 2.1 dolā palabhalīyantram ūrdhvapātanakaṃ ca yat /
RPSudh, 10, 2.2 adhaḥpātanakaṃ cāpi tiryakpātanakaṃ tathā //
RPSudh, 10, 3.2 khalvaṃ ḍamarukākhyaṃ ca cipiṭākhyaṃ tulābhidham //
RPSudh, 10, 4.2 dhūpayantraṃ nābhiyantraṃ grastayantraṃ tathaiva ca //
RPSudh, 10, 5.1 vidyādharaṃ kuṇḍakaṃ ca ḍhekīsaṃjñam udāhṛtam /
RPSudh, 10, 5.2 somānalaṃ ca nigaḍaṃ kiṃnaraṃ bhairavābhidham //
RPSudh, 10, 6.1 vālukānāmakaṃ cāpi pātālaṃ bhūdharābhidham /
RPSudh, 10, 9.1 atha mūṣāśca kathyante mṛttikābhedataḥ kramāt /
RPSudh, 10, 15.1 turīpuṣpakasīsābhyāṃ lepitā sā ca mūṣikā /
RPSudh, 10, 18.1 gārabhūnāgasattvābhyāṃ tuṣamiśrā śaṇena ca /
RPSudh, 10, 21.2 dhattūrapuṣpavaddīrghaṃ sudṛḍhaṃ caiva kārayet //
RPSudh, 10, 22.1 aṣṭāṃgulaṃ ca sacchidraṃ bhaved vṛntākamūṣikā /
RPSudh, 10, 25.1 pakvamūṣā kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /
RPSudh, 10, 26.1 atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā /
RPSudh, 10, 26.1 atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā /
RPSudh, 10, 27.1 ṣaḍaṃgulonnatā dīrghā caturasrā ca nimnakā /
RPSudh, 10, 31.1 veṣṭitā mṛṇmayenātha ekabhittau ca gartakam /
RPSudh, 10, 31.2 vitastimātraṃ dvāraṃ ca sārdhavaitastikaṃ dṛḍham //
RPSudh, 10, 32.2 prādeśamātrā bhittiḥ syāduttaraṅgasya cordhvataḥ //
RPSudh, 10, 33.2 dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet //
RPSudh, 10, 33.2 dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet //
RPSudh, 10, 35.0 eṣā cāṃgārakoṣṭhī ca kharāṇāṃ sattvapātanī //
RPSudh, 10, 35.0 eṣā cāṃgārakoṣṭhī ca kharāṇāṃ sattvapātanī //
RPSudh, 10, 39.1 gartamāpūrya cāṃgāraiḥ pradhamedvaṃkanālataḥ /
RPSudh, 10, 40.2 tiryakpradhamanākhyā ca mṛdusatvasya pātanī //
RPSudh, 10, 42.2 sahasrārdhaiśca vai samyagvahniṃ prajvālayettataḥ //
RPSudh, 10, 44.2 vanotpalasahasreṇa gartamadhyaṃ ca pūritam //
RPSudh, 10, 45.1 mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet /
RPSudh, 10, 45.2 gartamadhye nidhāyātha giriṇḍāni ca nikṣipet /
RPSudh, 10, 46.1 aratnimātre kuṇḍe ca vārāhapuṭamucyate /
RPSudh, 10, 46.3 kukkuṭākhyaṃ puṭaṃ vidyādauṣadhānāṃ ca sādhanam //
RPSudh, 10, 50.2 upariṣṭādadhastācca vahniṃ kuryātprayatnataḥ /
RPSudh, 10, 53.1 utpalaṃ piṣṭakaṃ chāṇamupalaṃ ca gariṇḍakam /
RPSudh, 10, 53.2 chagaṇopalasārī ca navāri chagaṇābhidhāḥ //
RPSudh, 11, 2.2 raktasnuhīpayobhiśca mardayeddinasaptakam //
RPSudh, 11, 6.1 vetrayaṣṭyā ca rāgiṇyā pītakalkaṃ prajāyate /
RPSudh, 11, 8.3 jalena dhautaṃ tāvacca yāvaddhemanibhaṃ bhavet //
RPSudh, 11, 10.1 manaḥśilā padmanibhā raktā caiva suśobhanā /
RPSudh, 11, 12.2 mātaluṃgarasenaiva kumārīsvarasena ca //
RPSudh, 11, 15.1 śilayā māritaṃ nāgaṃ kumāryāḥ svarasena ca /
RPSudh, 11, 20.1 vālukāgniṃ pradadyācca svāṃgaśītaṃ samuddharet /
RPSudh, 11, 22.1 gomūtre kāñjike cātha kulatthe vāsaratrayam /
RPSudh, 11, 27.2 tutthakaṃ vallamātraṃ ca dattvā hema pragālayet //
RPSudh, 11, 29.2 mandavahnau ca prapuṭet dvitrivāraṃ prayatnataḥ //
RPSudh, 11, 33.1 tāpyaṃ nāgaṃ gandhakaṃ sūtarājo hiṃgūlaṃ vai hema śuddhaṃ śilā ca /
RPSudh, 11, 34.1 agniṃ dadyāllāvakākhye puṭe ca śuddhaḥ kalko jāyate ṣaṣṭisaṃkhyaiḥ /
RPSudh, 11, 36.2 catura eva bhāgāṃśca śuddhatārasya kārayet //
RPSudh, 11, 43.1 sūrakṣāraṃ śilāṃ caiva samabhāgāni mardayet /
RPSudh, 11, 48.1 strīdugdhena ca saṃmardya lepayettena mudrikām /
RPSudh, 11, 49.1 saiṃdhavasya ca bhāgaikamiṣṭikābhāgayugmakam /
RPSudh, 11, 52.1 paścādvidheyā guṭikāḥ sūkṣmāścaivāḍhakīsamāḥ /
RPSudh, 11, 53.1 rūpyamānaṃ samuttārya samahemnā ca gālayet /
RPSudh, 11, 54.2 tena tāmreṇa rasakaṃ saptavāraṃ ca vāhayet //
RPSudh, 11, 58.2 rase'tha ca cakrikāṃ kuryādrasakasya palonmitām //
RPSudh, 11, 61.1 sūtako dvipalaḥ kāryaḥ tu sumbilaśca catuṣpalaḥ /
RPSudh, 11, 62.2 paścācca śoṣayetsarvaṃ yantre ḍamaruke nyaset //
RPSudh, 11, 63.1 gairikaṃ sthāpayetpūrvaṃ khaṭikāṃ ca tathopari /
RPSudh, 11, 64.1 ṭaṅkamānaṃ prakartavyaṃ tasyopari ca sūtakam /
RPSudh, 11, 71.1 tallohaṃ triguṇaṃ caiva rasakaṃ kārayetsudhīḥ /
RPSudh, 11, 71.2 lohaṃ ca rasakaṃ paścādgālitaṃ vajramūṣayā //
RPSudh, 11, 72.1 lohaśeṣaṃ samuttārya tāmre dadyācca vallakam /
RPSudh, 11, 75.1 nirvāpitaṃ nimbujale caikaviṃśativārakam /
RPSudh, 11, 79.1 arkadugdhena vai bhāvyaṃ tailenairaṇḍajena ca /
RPSudh, 11, 79.2 yavamātrāṃ guṭīṃ kṛtvā viśoṣya cātape khare //
RPSudh, 11, 82.2 sūtamātraṃ kṣārasattvaṃ sarvaṃ caikatra marditam //
RPSudh, 11, 83.2 tārasaṃpuṭamadhye tu dhāritaṃ taṃ ca golakam //
RPSudh, 11, 89.2 traivāreṇa ca mūkamūṣadhamitaṃ vindanti candraprabham //
RPSudh, 11, 98.2 svāṃgaśītaṃ samuddhṛtya cordhvagaṃ satvamāharet //
RPSudh, 11, 112.2 kuryāddaradakhaṇḍena samaṃ sīsaṃ ca dāpayet //
RPSudh, 11, 113.2 bhasma mūṣopari nyasya dhmāpayecca śanaiḥ śanaiḥ //
RPSudh, 11, 115.1 dvipalaṃ śuddhasūtaṃ ca dvipalaṃ rasakasya ca /
RPSudh, 11, 115.1 dvipalaṃ śuddhasūtaṃ ca dvipalaṃ rasakasya ca /
RPSudh, 11, 115.2 tālakaṃ ca paladvaṃdvaṃ surmilaṃ yugmamātrakam //
RPSudh, 11, 123.2 amle varge saptavāraṃ praḍhālya paścādyojyaṃ tulyabhāge ca rūpye /
RPSudh, 11, 135.1 ahorātreṇa sarvāṇi navanītasamāni ca /
RPSudh, 11, 136.2 catvāri kāṃsyabhāṇḍāni caturdikṣu gatāni ca //
RPSudh, 11, 138.2 ardhabhāgaṃ ca daradaṃ cūrṇayenmatimāṃstataḥ //
RPSudh, 12, 1.1 ātmaguptāphalaṃ śuṣkaṃ nistuṣaṃ cāṣṭapālikam /
RPSudh, 12, 2.2 kuṃkumaṃ kesaraṃ caiva jātīpatraṃ śatāvarī //
RPSudh, 12, 6.2 saptakāni ca pañcaivamāhāraṃ madhuraṃ bhajet //
RPSudh, 12, 7.1 dugdhaudanaṃ tathā rātrau kṣāramamlaṃ ca varjayet /
RPSudh, 12, 7.2 retaḥkṣayī tathā klībo gacchecca pramadāśatam //
RPSudh, 12, 9.1 śatāvarīṃ kṣīravidārikāṃ ca prasthārdhamānāṃ pṛthageva kuryāt /
RPSudh, 12, 12.1 śṛṅgāṭakasyāpi palaṃ vidheyaṃ vārāhikandaśca palapramāṇaḥ /
RPSudh, 12, 15.1 sitā pradeyā daśapālikātra pākaṃ vidadhyādapi cāgniyogāt /
RPSudh, 12, 18.1 madhukaṃ cāśvagandhāṃ ca sādhayet prasṛtonmitām /
RPSudh, 12, 18.1 madhukaṃ cāśvagandhāṃ ca sādhayet prasṛtonmitām /
RPSudh, 12, 19.1 vidārīsvarasaprasthaṃ prasthamikṣurasasya ca /
RPSudh, 12, 20.1 śarkarāyāstugākṣīryāḥ kṣaudrasya ca pṛthak pṛthak /
RPSudh, 12, 20.2 bhāgāṃścatuṣpalāṃstatra pippalyāścāvapetpalam //
RPSudh, 12, 21.2 yadīcchedakṣayaṃ śukraṃ śephasaścottamaṃ balam //
RPSudh, 13, 1.1 śrīvāsamastakīnāgakesaraṃ ca lavaṃgakam /
RPSudh, 13, 2.1 jāvitrikābdhiśoṣaṃ ca karabhāgurukuṃkumam /
RPSudh, 13, 3.2 dugdhamadhye vipācyainaṃ dinānyevaṃ hi pañca ca //
RPSudh, 13, 6.2 kuṅkumaṃ svarṇabījaṃ ca dhūrtaparṇaṃ prasūnakam //
RPSudh, 13, 7.1 mūlaṃ tvak cābdhiśoṣasya sarvāṇyekatra mardayet /
RPSudh, 13, 7.2 godugdhe śodhanīyaṃ ca bhāgamekaṃ prakalpayet //
RPSudh, 13, 10.2 etaiḥ samānamahiphenamanena cābhraṃ śvetaṃ nidhāya madhunā vaṭakān vidadhyāt //
RPSudh, 13, 12.1 skandhadeśācca saṃjātaṃ vīryaṃ dardurasaṃbhavam /
RPSudh, 13, 15.1 postakaṃ palamekaṃ vai śuṃṭhīkarṣaḥ sitā palaikā ca /
RPSudh, 13, 18.2 prākāro'sti sa vedaśāstraniratairvipraiśca saṃśobhitaḥ //