Occurrences

Kumārasaṃbhava

Kumārasaṃbhava
KumSaṃ, 1, 2.2 bhāsvanti ratnāni mahauṣadhīś ca pṛthūpadiṣṭāṃ duduhur dharitrīm //
KumSaṃ, 1, 4.1 yaś cāpsarovibhramamaṇḍanānāṃ sampādayitrīṃ śikharair bibharti /
KumSaṃ, 1, 17.1 yajñāṅgayonitvam avekṣya yasya sāraṃ dharitrīdharaṇakṣamaṃ ca /
KumSaṃ, 1, 28.2 saṃskāravatyeva girā manīṣī tayā sa pūtaś ca vibhūṣitaś ca //
KumSaṃ, 1, 28.2 saṃskāravatyeva girā manīṣī tayā sa pūtaś ca vibhūṣitaś ca //
KumSaṃ, 1, 29.1 mandākinīsaikatavedikābhiḥ sā kandukaiḥ kṛtrimaputrakaiś ca /
KumSaṃ, 1, 35.1 vṛttānupūrve ca na cātidīrghe jaṅghe śubhe sṛṣṭavatas tadīye /
KumSaṃ, 1, 35.1 vṛttānupūrve ca na cātidīrghe jaṅghe śubhe sṛṣṭavatas tadīye /
KumSaṃ, 1, 42.1 kaṇṭhasya tasyāḥ stanabandhurasya muktākalāpasya ca nistalasya /
KumSaṃ, 1, 60.1 avacitabalipuṣpā vedisammārgadakṣā niyamavidhijalānāṃ barhiṣāṃ copanetrī /
KumSaṃ, 2, 10.2 ātmanā kṛtinā ca tvam ātmany eva pralīyase //
KumSaṃ, 2, 11.2 vyakto vyaktetaraś cāsi prākāmyaṃ te vibhūtiṣu //
KumSaṃ, 2, 14.2 parato 'pi paraś cāsi vidhātā vedhasām api //
KumSaṃ, 2, 15.1 tvam eva havyaṃ hotā ca bhojyaṃ bhoktā ca śāśvataḥ /
KumSaṃ, 2, 15.1 tvam eva havyaṃ hotā ca bhojyaṃ bhoktā ca śāśvataḥ /
KumSaṃ, 2, 15.2 vedyaṃ ca veditā cāsi dhyātā dhyeyaṃ ca yat param //
KumSaṃ, 2, 15.2 vedyaṃ ca veditā cāsi dhyātā dhyeyaṃ ca yat param //
KumSaṃ, 2, 15.2 vedyaṃ ca veditā cāsi dhyātā dhyeyaṃ ca yat param //
KumSaṃ, 2, 21.1 kiṃ cāyam aridurvāraḥ pāṇau pāśaḥ pracetasaḥ /
KumSaṃ, 2, 24.1 amī ca katham ādityāḥ pratāpakṣatiśītalāḥ /
KumSaṃ, 2, 38.1 jvalanmaṇiśikhāś cainaṃ vāsukipramukhā niśi /
KumSaṃ, 2, 47.1 uccair uccaiḥśravās tena hayaratnam ahāri ca /
KumSaṃ, 2, 49.1 jayāśā yatra cāsmākaṃ pratighātotthitārciṣā /
KumSaṃ, 2, 56.1 vṛtaṃ tenedam eva prāṅ mayā cāsmai pratiśrutam /
KumSaṃ, 2, 58.2 paricchinnaprabhāvarddhir na mayā na ca viṣṇunā //
KumSaṃ, 3, 12.1 sarvaṃ sakhe tvayy upapannam etad ubhe mamāstre kuliśaṃ bhavāṃś ca /
KumSaṃ, 3, 12.2 vajraṃ tapovīryamahatsu kuṇṭhaṃ tvaṃ sarvatogāmi ca sādhakaṃ ca //
KumSaṃ, 3, 12.2 vajraṃ tapovīryamahatsu kuṇṭhaṃ tvaṃ sarvatogāmi ca sādhakaṃ ca //
KumSaṃ, 3, 15.2 sa ca tvadekeṣunipātasādhyo brahmāṅgabhūr brahmaṇi yojitātmā //
KumSaṃ, 3, 17.1 guror niyogāc ca nagendrakanyā sthāṇuṃ tapasyantam adhityakāyām /
KumSaṃ, 3, 20.2 cāpena te karma na cātihiṃsram aho batāsi spṛhaṇīyavīryaḥ //
KumSaṃ, 3, 21.1 madhuś ca te manmatha sāhacaryād asāvanukto 'pi sahāya eva /
KumSaṃ, 3, 23.1 sa mādhavenābhimatena sakhyā ratyā ca sāśaṅkam anuprayātaḥ /
KumSaṃ, 3, 36.2 śṛṅgeṇa ca sparśanimīlitākṣīṃ mṛgīm akaṇḍūyata kṛṣṇasāraḥ //
KumSaṃ, 3, 58.1 bhaviṣyataḥ patyur umā ca śaṃbhoḥ samāsasāda pratihārabhūmim /
KumSaṃ, 3, 58.2 yogāt sa cāntaḥ paramātmasaṃjñaṃ dṛṣṭvā paraṃ jyotir upārarāma //
KumSaṃ, 3, 60.2 praveśayāmāsa ca bhartur enāṃ bhrūkṣepamātrānumatapraveśām //
KumSaṃ, 3, 66.1 pratigrahītuṃ praṇayipriyatvāt trilocanas tām upacakrame ca /
KumSaṃ, 3, 66.2 saṃmohanaṃ nāma ca puṣpadhanvā dhanuṣy amoghaṃ samadhatta bāṇam //
KumSaṃ, 3, 75.1 śailātmajāpi pitur ucchiraso 'bhilāṣaṃ vyarthaṃ samarthya lalitaṃ vapur ātmanaś ca /
KumSaṃ, 3, 75.2 sakhyoḥ samakṣam iti cādhikajātalajjā śūnyā jagāma bhavanābhimukhī kathaṃcit //
KumSaṃ, 4, 7.1 kṛtavān asi vipriyaṃ na me pratikūlaṃ na ca te mayā kṛtam /
KumSaṃ, 4, 17.1 śirasā praṇipatya yācitāny upagūḍhāni savepathūni ca /
KumSaṃ, 4, 17.2 suratāni ca tāni te rahaḥ smara saṃsmṛtya na śāntir asti me //
KumSaṃ, 4, 22.2 samam eva gato 'sy atarkitāṃ gatim aṅgena ca jīvitena ca //
KumSaṃ, 4, 22.2 samam eva gato 'sy atarkitāṃ gatim aṅgena ca jīvitena ca //
KumSaṃ, 4, 23.2 madhunā saha sasmitaṃ kathāṃ nayanopāntavilokitaṃ ca yat //
KumSaṃ, 4, 26.1 tam avekṣya ruroda sā bhṛśaṃ stanasaṃbādham uro jaghāna ca /
KumSaṃ, 4, 27.1 iti cainam uvāca duḥkhitā suhṛdaḥ paśya vasanta kiṃ sthitam /
KumSaṃ, 4, 37.1 iti cāpi vidhāya dīyatāṃ salilasyāñjalir eka eva nau /
KumSaṃ, 4, 38.1 paralokavidhau ca mādhava smaram uddiśya vilolapallavāḥ /
KumSaṃ, 4, 43.1 iti cāha sa dharmayācitaḥ smaraśāpāvadhidāṃ sarasvatīm /
KumSaṃ, 4, 43.2 aśaner amṛtasya cobhayor vaśinaś cāmbudharāś ca yonayaḥ //
KumSaṃ, 4, 43.2 aśaner amṛtasya cobhayor vaśinaś cāmbudharāś ca yonayaḥ //
KumSaṃ, 4, 43.2 aśaner amṛtasya cobhayor vaśinaś cāmbudharāś ca yonayaḥ //
KumSaṃ, 4, 45.2 tatpratyayāc ca kusumāyudhabandhur enām āśvāsayat sucaritārthapadair vacobhiḥ //
KumSaṃ, 5, 2.2 avāpyate vā katham anyathā dvayaṃ tathāvidhaṃ prema patiś ca tādṛśaḥ //
KumSaṃ, 5, 3.1 niśamya caināṃ tapase kṛtodyamāṃ sutāṃ girīśapratisaktamānasām /
KumSaṃ, 5, 4.1 manīṣitāḥ santi gṛhe 'pi devatās tapaḥ kva vatse kva ca tāvakaṃ vapuḥ /
KumSaṃ, 5, 5.2 ka īpsitārthasthiraniścayaṃ manaḥ payaś ca nimnābhimukhaṃ pratīpayet //
KumSaṃ, 5, 11.1 visṛṣṭarāgād adharān nivartitaḥ stanāṅgarāgāruṇitāc ca kandukāt /
KumSaṃ, 5, 13.2 latāsu tanvīṣu vilāsaceṣṭitaṃ viloladṛṣṭaṃ hariṇāṅganāsu ca //
KumSaṃ, 5, 15.1 araṇyabījāñjalidānalālitās tathā ca tasyāṃ hariṇā viśaśvasuḥ /
KumSaṃ, 5, 17.2 navoṭajābhyantarasaṃbhṛtānalaṃ tapovanaṃ tac ca babhūva pāvanam //
KumSaṃ, 5, 19.2 dhruvaṃ vapuḥ kāñcanapadmanirmitaṃ mṛdu prakṛtyā ca sasāram eva ca //
KumSaṃ, 5, 19.2 dhruvaṃ vapuḥ kāñcanapadmanirmitaṃ mṛdu prakṛtyā ca sasāram eva ca //
KumSaṃ, 5, 22.1 ayācitopasthitam ambu kevalaṃ rasātmakasyoḍupateś ca raśmayaḥ /
KumSaṃ, 5, 23.1 nikāmataptā vividhena vahninā nabhaścareṇendhanasaṃbhṛtena ca /
KumSaṃ, 5, 28.2 tad apy apākīrṇam ataḥ priyaṃvadāṃ vadanty aparṇeti ca tāṃ purāvidaḥ //
KumSaṃ, 5, 32.1 vidhiprayuktāṃ parigṛhya satkriyāṃ pariśramaṃ nāma vinīya ca kṣaṇam /
KumSaṃ, 5, 42.2 vicāramārgaprahitena cetasā na dṛśyate tac ca kṛśodari tvayi //
KumSaṃ, 5, 50.2 tadardhabhāgena labhasva kāṅkṣitaṃ varaṃ tam icchāmi ca sādhu veditum //
KumSaṃ, 5, 57.1 tribhāgaśeṣāsu niśāsu ca kṣaṇam nimīlya netre sahasā vyabudhyata /
KumSaṃ, 5, 58.2 iti svahastollikhitaś ca mugdhayā rahasy upālabhyata candraśekharaḥ //
KumSaṃ, 5, 59.1 yadā ca tasyādhigame jagatpater apaśyad anyaṃ na vidhiṃ vicinvatī /
KumSaṃ, 5, 60.2 na ca prarohābhimukho 'pi dṛśyate manoratho 'syāḥ śaśimaulisaṃśrayaḥ //
KumSaṃ, 5, 65.2 amaṅgalābhyāsaratiṃ vicintya taṃ tavānuvṛttiṃ na ca kartum utsahe //
KumSaṃ, 5, 67.2 vadhūdukūlaṃ kalahaṃsalakṣaṇaṃ gajājinaṃ śoṇitabinduvarṣi ca //
KumSaṃ, 5, 70.1 iyaṃ ca te 'nyā purato viḍambanā yad ūḍhayā vāraṇarājahāryayā /
KumSaṃ, 5, 71.2 kalā ca sā kāntimatī kalāvatas tvam asya lokasya ca netrakaumudī //
KumSaṃ, 5, 71.2 kalā ca sā kāntimatī kalāvatas tvam asya lokasya ca netrakaumudī //
KumSaṃ, 5, 73.1 nivartayāsmād asadīpsitān manaḥ kva tadvidhas tvaṃ kva ca puṇyalakṣaṇā /
KumSaṃ, 5, 75.1 uvāca cainaṃ paramārthato haraṃ na vetsi nūnaṃ yata evam āttha mām /
KumSaṃ, 5, 84.2 svarūpam āsthāya ca tāṃ kṛtasmitaḥ samālalambe vṛṣarājaketanaḥ //
KumSaṃ, 6, 12.1 tām agauravabhedena munīṃś cāpaśyad īśvaraḥ /
KumSaṃ, 6, 16.2 yac ca taptaṃ tapas tasya vipakvaṃ phalam adya naḥ //
KumSaṃ, 6, 19.1 satyam arkāc ca somāc ca param adhyāsmahe padam /
KumSaṃ, 6, 19.1 satyam arkāc ca somāc ca param adhyāsmahe padam /
KumSaṃ, 6, 36.1 te cākāśam asiśyāmam utpatya paramarṣayaḥ /
KumSaṃ, 6, 46.2 yasya copavanaṃ bāhyaṃ sugandhir gandhamādanaḥ //
KumSaṃ, 6, 57.2 mūrdhni gaṅgāprapātena dhautapādāmbhasā ca vaḥ //
KumSaṃ, 6, 66.2 manasaḥ śikharāṇāṃ ca sadṛśī te samunnatiḥ //
KumSaṃ, 6, 69.2 punanti lokān puṇyatvāt kīrtayaḥ saritaś ca te //
KumSaṃ, 6, 71.1 tiryag ūrdhvam adhastāc ca vyāpako mahimā hareḥ /
KumSaṃ, 6, 71.2 trivikramodyatasyāsīt sa ca svābhāvikas tava //
KumSaṃ, 6, 80.1 yāvad etāni bhūtāni sthāvarāṇi carāṇi ca /
KumSaṃ, 6, 92.1 tanmātaraṃ cāśrumukhīṃ duhitṛsnehaviklavām /
KumSaṃ, 6, 94.1 te himālayam āmantrya punaḥ prekṣya ca śūlinam /
KumSaṃ, 6, 94.2 siddhaṃ cāsmai nivedyārthaṃ tadvisṛṣṭāḥ kham udyayuḥ //
KumSaṃ, 7, 1.1 athauṣadhīnām adhipasya vṛddhau tithau ca jāmitraguṇānvitāyām /
KumSaṃ, 7, 2.2 āsīt puraṃ sānumato 'nurāgād antaḥpuraṃ caikakulopameyam //
KumSaṃ, 7, 8.1 babhau ca saṃparkam upetya bālā navena dīkṣāvidhisāyakena /
KumSaṃ, 7, 12.1 tasmāt pradeśāc ca vitānavantaṃ yuktaṃ maṇistambhacatuṣṭayena /
KumSaṃ, 7, 16.1 lagnadvirephaṃ paribhūya padmaṃ sameghalekhaṃ śaśinaś ca bimbam /
KumSaṃ, 7, 18.1 rekhāvibhaktaś ca vibhaktagātryāḥ kiṃcinmadhūcchiṣṭavimṛṣṭarāgaḥ /
KumSaṃ, 7, 22.1 ātmānam ālokya ca śobhamānam ādarśabimbe stimitāyatākṣī /
KumSaṃ, 7, 23.1 athāṅgulibhyāṃ haritālam ārdraṃ māṅgalyam ādāya manaḥśilāṃ ca /
KumSaṃ, 7, 25.1 babandha cāsrākuladṛṣṭir asyāḥ sthānāntare kalpitasaṃniveśam /
KumSaṃ, 7, 32.2 upāntabhāgeṣu ca rocanāṅko gajājinasyaiva dukūlabhāvaḥ //
KumSaṃ, 7, 39.1 tāsāṃ ca paścāt kanakaprabhāṇāṃ kālī kapālābharaṇā cakāśe /
KumSaṃ, 7, 42.1 mūrte ca gaṅgāyamune tadānīṃ sacāmare devam aseviṣātām /
KumSaṃ, 7, 43.1 tam anvagacchat prathamo vidhātā śrīvatsalakṣmā puruṣaś ca sākṣāt /
KumSaṃ, 7, 71.1 tam anvag indrapramukhāś ca devāḥ saptarṣipūrvāḥ paramarṣayaś ca /
KumSaṃ, 7, 71.1 tam anvag indrapramukhāś ca devāḥ saptarṣipūrvāḥ paramarṣayaś ca /
KumSaṃ, 7, 71.2 gaṇāś ca giryālayam abhyagacchan praśastam ārambham ivottamārthāḥ //
KumSaṃ, 7, 72.1 tatreśvaro viṣṭarabhāg yathāvat saratnam arghyaṃ madhumac ca gavyam /
KumSaṃ, 7, 72.2 nave dukūle ca nagopanītaṃ pratyagrahīt sarvam amantravarjam //
KumSaṃ, 7, 90.1 dvidhā prayuktena ca vāṅmayena sarasvatī tan mithunaṃ nunāva /
KumSaṃ, 8, 4.2 taddukūlam atha cābhavat svayaṃ dūram ucchvasitanīvibandhanam //
KumSaṃ, 8, 9.1 yan mukhagrahaṇam akṣatādharaṃ dattam avraṇapadaṃ nakhaṃ ca yat /
KumSaṃ, 8, 9.2 yad rataṃ ca sadayaṃ priyasya tat pārvatī viṣahate sma netarat //
KumSaṃ, 8, 10.2 nākarod apakutūhalaṃ hriyā śaṃsituṃ ca hṛdayena tatvare //
KumSaṃ, 8, 11.1 darpaṇe ca paribhogadarśinī pṛṣṭhataḥ praṇayino niṣeduṣaḥ /
KumSaṃ, 8, 13.1 vāsarāṇi katicit kathañcana sthāṇunā ratam akāri cānayā /
KumSaṃ, 8, 23.2 mandarasya kaṭakeṣu cāvasat pārvatīvadanapadmaṣaṭpadaḥ //
KumSaṃ, 8, 28.1 ity abhaumam anubhūya śaṅkaraḥ pārthivaṃ ca dayitāsakhaḥ sukham /
KumSaṃ, 8, 38.1 āviśadbhir uṭajāṅgaṇaṃ mṛgair mūlasekasarasaiś ca vṛkṣakaiḥ /
KumSaṃ, 8, 46.1 siṃhakesarasaṭāsu bhūbhṛtāṃ pallavaprasaviṣu drumeṣu ca /
KumSaṃ, 8, 52.2 seyam astam udayaṃ ca sevate tena mānini mamātra gauravam //
KumSaṃ, 8, 56.1 nordhvam īkṣaṇagatir na cāpy adho nābhito na purato na pṛṣṭhataḥ /
KumSaṃ, 8, 57.1 śuddham āvilam avasthitaṃ calaṃ vakram ārjavaguṇānvitaṃ ca yat /
KumSaṃ, 8, 79.2 sā babhūva vaśavartinī dvayoḥ śūlinaḥ suvadanā madasya ca //