Occurrences

Tarkasaṃgraha

Tarkasaṃgraha
Tarkasaṃgraha, 1, 6.1 param aparaṃ ceti dvividhaṃ sāmānyam //
Tarkasaṃgraha, 1, 9.2 prāgabhāvaḥ pradhvaṃsābhāvo 'tyantābhāvo 'nyonyābhāvaś ceti //
Tarkasaṃgraha, 1, 10.2 sā dvividhā nityānityā ca /
Tarkasaṃgraha, 1, 11.2 tā dvividhāḥ nityā anityāś ca /
Tarkasaṃgraha, 1, 12.2 tad dvividhaṃ nityam anityaṃ ca /
Tarkasaṃgraha, 1, 13.2 sa dvividho nityo 'nityaś ca /
Tarkasaṃgraha, 1, 13.10 sa caiko 'py upādhibhedāt prāṇāpānādisaṃjñā labhate //
Tarkasaṃgraha, 1, 14.2 tac caikaṃ vibhu nityaṃ ca //
Tarkasaṃgraha, 1, 14.2 tac caikaṃ vibhu nityaṃ ca //
Tarkasaṃgraha, 1, 15.2 sa caiko vibhur nityaś ca //
Tarkasaṃgraha, 1, 15.2 sa caiko vibhur nityaś ca //
Tarkasaṃgraha, 1, 16.2 sā caikā vibhvī nityā ca //
Tarkasaṃgraha, 1, 16.2 sā caikā vibhvī nityā ca //
Tarkasaṃgraha, 1, 17.2 sa dvividhaḥ paramātmā jīvātmā ca /
Tarkasaṃgraha, 1, 17.4 jīvātmā pratiśarīraṃ bhinno vibhur nityaś ca //
Tarkasaṃgraha, 1, 18.2 tac ca pratyātmaniyatatvād anantaṃ paramāṇurūpaṃ nityaṃ ca //
Tarkasaṃgraha, 1, 18.2 tac ca pratyātmaniyatatvād anantaṃ paramāṇurūpaṃ nityaṃ ca //
Tarkasaṃgraha, 1, 19.2 tac ca śuklanīlapītaraktaharitakapiśacitrabhedāt saptavidhaṃ pṛthivījalatejovṛtti /
Tarkasaṃgraha, 1, 20.2 sa ca madhurāmlalavaṇakaṭukaṣāyatiktabhedāt ṣaḍvidhaḥ /
Tarkasaṃgraha, 1, 21.2 sa ca dvividhaḥ surabhirasurabhiś ca /
Tarkasaṃgraha, 1, 21.2 sa ca dvividhaḥ surabhirasurabhiś ca /
Tarkasaṃgraha, 1, 21.5 sa ca trividhaḥ śītoṣṇānuṣṇāśītabhedāt /
Tarkasaṃgraha, 1, 22.1 rūpādicatuṣṭayaṃ pṛthivyāṃ pākajam anityaṃ ca /
Tarkasaṃgraha, 1, 22.2 anyatrāpākajaṃ nityam antyaṃ ca /
Tarkasaṃgraha, 1, 23.3 ekatvaṃ nityam anityaṃ ca /
Tarkasaṃgraha, 1, 24.4 aṇu mahad dīrghaṃ hrasvaṃ ceti //
Tarkasaṃgraha, 1, 28.3 te dvividhe dikkṛte kālakṛte ca /
Tarkasaṃgraha, 1, 30.2 tad dvividhaṃ sāṃsiddhikaṃ naimittikaṃ ca /
Tarkasaṃgraha, 1, 32.3 sa dvividho dvanyātmako varṇātmakaś ceti /
Tarkasaṃgraha, 1, 33.2 sā dvividhā smṛtiranubhavaś ca /
Tarkasaṃgraha, 1, 34.1 sa dvividho yathārtho 'yathārthaś ca /
Tarkasaṃgraha, 1, 36.6 yathā tantavaḥ paṭasya paṭaś ca khagatarūpādeḥ /
Tarkasaṃgraha, 1, 37.3 tad dvividhaṃ nirvikalpakaṃ savikalpakaṃ ceti /
Tarkasaṃgraha, 1, 38.2 saṃyogaḥ saṃyuktasamavāyaḥ saṃyuktasamavetasamavāyaḥ samavāyaḥ samavetasamavāyo viśeṣaṇaviśeṣyabhāvaś ceti /
Tarkasaṃgraha, 1, 38.6 śrotreṇa śabdasyākāśaguṇatvāt guṇaguṇinoś ca samavāyāt /
Tarkasaṃgraha, 1, 40.1 anumānaṃ dvividhaṃ svārthaṃ parārthaṃ ca /
Tarkasaṃgraha, 1, 40.3 tathā hi svayam eva bhūyo darśanena yatra dhūmas tatra agnir iti mahānasādau vyāptiṃ gṛhītvā parvatasamīpaṃ gatas tadgate cāgnau saṃdihānaḥ parvate dhūmaṃ paśyan vyāptiṃ smarati yatra dhūmas tatrāgnir iti /
Tarkasaṃgraha, 1, 40.11 tathā cāyam /
Tarkasaṃgraha, 1, 41.5 tathā cāyam iti upanayaḥ /
Tarkasaṃgraha, 1, 43.2 anvayavyatireki kevalānvayi kevalavyatireki ceti /
Tarkasaṃgraha, 1, 43.3 anvayena vyatirekeṇa ca vyāptimad anvayavyatireki /
Tarkasaṃgraha, 1, 43.8 atra prameyatvābhidhyatvayor vyatirekavyāptir nāsti sarvasyāpi prameyatvād abhidheyatvāc ca /
Tarkasaṃgraha, 1, 43.12 na ceyaṃ tathā /
Tarkasaṃgraha, 1, 48.8 śabdatvaṃ sarvebhyo nityebhyo'ntyebhyaś ca vyāvṛttaṃ śabdamātravṛtti /
Tarkasaṃgraha, 1, 51.2 āśrayāsiddhaḥ svarūpāsiddho vyāpyatvāsiddhaś ceti /
Tarkasaṃgraha, 1, 51.5 sa ca nāsty eva /
Tarkasaṃgraha, 1, 55.1 ākāṅkṣā yogyatā saṃnidhiś ca vākyārthajñānahetuḥ /
Tarkasaṃgraha, 1, 57.2 vaidikaṃ laukikaṃ ca /
Tarkasaṃgraha, 1, 60.2 yathārthāyathārthā ca pramājanyā yathārthā /
Tarkasaṃgraha, 1, 69.2 nityā anityāś ca /
Tarkasaṃgraha, 1, 70.2 vego bhāvanā sthitisthāpakaś ceti /
Tarkasaṃgraha, 1, 74.4 yathāvayavāvayavinau guṇaguṇinau kriyākriyāvantau jātivyaktī viśeṣanityadravye ceti //