Occurrences

Śivasūtravārtika

Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 4.0 nātmā deho na ca prāṇo na manaḥ khaṃ na śūnyabhūḥ //
ŚSūtraV zu ŚSūtra, 1, 1.1, 7.0 viśeṣācodanād asya jagataś cety arūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 1, 3.1, 6.0 kārmaṃ ca malam etasmin dvaye bandho 'nuvartate //
ŚSūtraV zu ŚSūtra, 1, 5.1, 4.2 vyutthānaṃ ca bhavec chāntabhedābhāsam itīryate //
ŚSūtraV zu ŚSūtra, 1, 9.1, 11.0 savedyam apavedyaṃ ca māyāmalayutāyutam //
ŚSūtraV zu ŚSūtra, 1, 10.1, 5.0 triṣu dhāmasu yad bhogyaṃ bhoktā yaś ca prakīrtitaḥ //
ŚSūtraV zu ŚSūtra, 1, 12.1, 7.0 kumārī nānyabhogyā ca bhoktraikātmyena tiṣṭhati //
ŚSūtraV zu ŚSūtra, 1, 12.1, 11.0 vyākhyātaś ca paraiḥ śaktitametipaṭhanāt punaḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 5.0 evaṃ dehe ca bāhye ca sarvatraivāsya yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 5.0 evaṃ dehe ca bāhye ca sarvatraivāsya yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 7.0 dṛśyaṃ śarīratām eti śarīraṃ cāpi dṛśyatām //
ŚSūtraV zu ŚSūtra, 1, 13.1, 15.0 svāpasyaitadabhāvasya śūnyasyāpi ca darśanam //
ŚSūtraV zu ŚSūtra, 1, 15.1, 4.0 kiṃ cāsya proktavaitarkasvātmavijñānaśālinaḥ //
ŚSūtraV zu ŚSūtra, 1, 16.1, 1.0 lokyaṃ lokayitā ceti lokaś cetyacidātmani //
ŚSūtraV zu ŚSūtra, 1, 17.1, 4.0 anyāś ca siddhayas tasya sambhavantīty udīryate //
ŚSūtraV zu ŚSūtra, 1, 18.1, 2.0 grāhyāṇāṃ sthāvarāṇāṃ ca saṃdhānaṃ paripoṣaṇam //
ŚSūtraV zu ŚSūtra, 1, 19.1, 4.0 sāmānādhikaraṇyaṃ ca sadvidyāhamidaṃdhiyoḥ //
ŚSūtraV zu ŚSūtra, 2, 1.1, 6.0 saṃsārakṣayakṛttrāṇadharmatā ca nirucyate //
ŚSūtraV zu ŚSūtra, 2, 1.1, 8.0 ārādhakasya cittaṃ ca mantras taddharmayogataḥ //
ŚSūtraV zu ŚSūtra, 2, 1.1, 9.0 asya coktasya mantrasya mananatrāṇadharmiṇaḥ //
ŚSūtraV zu ŚSūtra, 2, 5.1, 6.0 mudaṃ rātīty ato mudrā khecarī ca nabhaścarī //
ŚSūtraV zu ŚSūtra, 2, 6.1, 2.0 gṛṇāty upadiśaty arthaṃ tadvīryaṃ cety ato guruḥ //
ŚSūtraV zu ŚSūtra, 2, 6.1, 9.0 guror lakṣaṇam etāvad ādimāntyaṃ ca vedayet //
ŚSūtraV zu ŚSūtra, 2, 7.1, 10.0 sarveṣāṃ caiva mantrāṇāṃ vidyānāṃ ca yaśasvini //
ŚSūtraV zu ŚSūtra, 2, 7.1, 10.0 sarveṣāṃ caiva mantrāṇāṃ vidyānāṃ ca yaśasvini //
ŚSūtraV zu ŚSūtra, 2, 7.1, 18.0 a i u ṛ ᄆ vinyāsaiḥ kādimāntaṃ ca vācakam //
ŚSūtraV zu ŚSūtra, 2, 7.1, 19.0 kṣityādipuruṣāntaṃ ca vācyaṃ tattvakadambakam //
ŚSūtraV zu ŚSūtra, 2, 7.1, 21.0 bahiś cānuttarād eva sṛjatī viśvam īdṛśam //
ŚSūtraV zu ŚSūtra, 2, 7.1, 29.0 mūlād adho 'varohasya nirodhāc ca triśaṅkuvat //
ŚSūtraV zu ŚSūtra, 2, 8.1, 1.0 śūnyaṃ dhīḥ prāṇa ity etat sṛjyate kṣīyate 'pi ca //
ŚSūtraV zu ŚSūtra, 3, 1.1, 7.0 ātmanaś cātanaṃ nāsti saṃvidekasvarūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 2.1, 3.0 bhedābhāsātmakaṃ cāsya jñānaṃ bandho 'ṇurūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 2.1, 5.0 jñānaṃ prakāśakaṃ loke ātmā caiva prakāśakaḥ //
ŚSūtraV zu ŚSūtra, 3, 2.1, 7.0 ity uktanītyā jñānaṃ ca svasvarūpaprakāśakam //
ŚSūtraV zu ŚSūtra, 3, 3.1, 6.0 ataś caitaj janyamāyāpraśamāyāsya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 4.1, 2.0 mūlādisamanānte ca śarīre yoginaḥ pare //
ŚSūtraV zu ŚSūtra, 3, 4.1, 7.0 evam etat pradhānāṃś ca prāṇāyāmapuraḥsarān //
ŚSūtraV zu ŚSūtra, 3, 5.1, 15.0 ity evaṃ dehaśuddhyādyaiḥ samādhyantaiś ca yā bhavet //
ŚSūtraV zu ŚSūtra, 3, 6.1, 4.0 vinaṣṭamohāveśasya samādhau cāgrataḥ punaḥ //
ŚSūtraV zu ŚSūtra, 3, 6.1, 6.0 ālambya jñānaśaktiṃ ca tatsthaṃ caivāsanaṃ labhet //
ŚSūtraV zu ŚSūtra, 3, 6.1, 6.0 ālambya jñānaśaktiṃ ca tatsthaṃ caivāsanaṃ labhet //
ŚSūtraV zu ŚSūtra, 3, 6.1, 13.0 dhīguṇān samatikramya nirdhyeyaṃ cāvyayaṃ vibhum //
ŚSūtraV zu ŚSūtra, 3, 6.1, 14.0 dhyātvā dhyeyaṃ svasaṃvedyaṃ dhyānaṃ tac ca vidur budhāḥ //
ŚSūtraV zu ŚSūtra, 3, 14.1, 4.0 na caivam apy udāsīnena bhāvyaṃ yogināpi tu //
ŚSūtraV zu ŚSūtra, 3, 16.1, 1.0 āsyate sthīyate yasminn aikātmyeneti cāsanam //
ŚSūtraV zu ŚSūtra, 3, 19.1, 6.0 atimānaṃ vivṛṇvānāḥ śarīrādau jaḍe 'pi ca //
ŚSūtraV zu ŚSūtra, 3, 20.1, 16.0 atropāyaṃ punaś cāha turyāmṛtaniṣecane //
ŚSūtraV zu ŚSūtra, 3, 23.1, 1.0 pūrvasyām aparasyāṃ ca koṭau turyaniṣeviṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 27.1, 12.0 athedṛgvidhayogīndraviṣayāpi ca yā kathā //
ŚSūtraV zu ŚSūtra, 3, 27.1, 14.0 atha cāsyocyate caryā maryādānuvidhāyinī //
ŚSūtraV zu ŚSūtra, 3, 28.1, 6.0 dīyate ceti yatnena svātmajñānam anuttaram //
ŚSūtraV zu ŚSūtra, 3, 28.1, 8.0 evaṃ samyagvrataṃ proktaṃ japaṃ caryā ca pālayan //
ŚSūtraV zu ŚSūtra, 3, 31.1, 4.0 yā sthitiś cinmayāhaṃtāviśrāntyātmā ca yo layaḥ //
ŚSūtraV zu ŚSūtra, 3, 32.1, 3.0 avasthāyugalaṃ cātra kāryakartṛtvaśabditam //
ŚSūtraV zu ŚSūtra, 3, 36.1, 7.0 na caitad apy asaṃbhāvyaṃ sraṣṭṛtvaṃ yogino yataḥ //
ŚSūtraV zu ŚSūtra, 3, 37.1, 5.0 sarvasādhāraṇāśeṣanirmitiś ca bhavet tadā //
ŚSūtraV zu ŚSūtra, 3, 43.1, 16.0 karṣanty antar bahiś ceti kathyate kālakarṣiṇī //
ŚSūtraV zu ŚSūtra, 3, 45.1, 1.0 punaś ca proktacaitanyasvarūponmīlanātmakam //