Occurrences

Narasiṃhapurāṇa

Narasiṃhapurāṇa
NarasiṃPur, 1, 1.1 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
NarasiṃPur, 1, 1.2 devīṃ sarasvatīṃ caiva tato jayam udīrayet //
NarasiṃPur, 1, 5.2 mahendrādriratā ye ca ye ca vindhyanivāsinaḥ //
NarasiṃPur, 1, 5.2 mahendrādriratā ye ca ye ca vindhyanivāsinaḥ //
NarasiṃPur, 1, 6.1 dharmāraṇyaratā ye ca daṇḍakāraṇyavāsinaḥ /
NarasiṃPur, 1, 6.2 śrīśailaniratā ye ca kurukṣetranivāsinaḥ //
NarasiṃPur, 1, 7.1 kaumāraparvate ye ca ye ca pampānivāsinaḥ /
NarasiṃPur, 1, 7.1 kaumāraparvate ye ca ye ca pampānivāsinaḥ /
NarasiṃPur, 1, 7.2 ete cānye ca bahavaḥ saśiṣyā munayo 'malāḥ //
NarasiṃPur, 1, 7.2 ete cānye ca bahavaḥ saśiṣyā munayo 'malāḥ //
NarasiṃPur, 1, 9.1 natvā tu mādhavaṃ devaṃ kṛtvā ca pitṛtarpaṇam /
NarasiṃPur, 1, 10.1 taṃ pūjayitvā vidhivat tenaiva ca supūjitāḥ /
NarasiṃPur, 1, 13.2 tān praṇamya yathānyāyaṃ sa ca taiś cābhipūjitaḥ //
NarasiṃPur, 1, 13.2 tān praṇamya yathānyāyaṃ sa ca taiś cābhipūjitaḥ //
NarasiṃPur, 1, 15.3 tvattaḥ śrutā purā sūta etair asmābhir eva ca //
NarasiṃPur, 1, 19.1 kiṃ pramāṇaṃ ca vai bhūmer nṛsiṃhaḥ kena tuṣyati /
NarasiṃPur, 1, 20.1 kathaṃ ca sṛṣṭer ādiḥ syād avasānaṃ kathaṃ bhavet /
NarasiṃPur, 1, 22.1 kṣetrāṇi kāni puṇyāni ke ca puṇyāḥ śiloccayāḥ /
NarasiṃPur, 1, 22.2 nadyaś ca kāḥ parāḥ puṇyā nṛṇāṃ pāpaharāḥ śubhāḥ //
NarasiṃPur, 1, 24.1 yajvānaḥ ke ca rājānaḥ ke ca siddhiṃ parāṃ gatāḥ /
NarasiṃPur, 1, 24.1 yajvānaḥ ke ca rājānaḥ ke ca siddhiṃ parāṃ gatāḥ /
NarasiṃPur, 1, 32.1 tathaiva līyate cānte harau jyotiḥsvarūpiṇi /
NarasiṃPur, 1, 34.1 sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca /
NarasiṃPur, 1, 34.1 sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca /
NarasiṃPur, 1, 34.1 sargaś ca pratisargaś ca vaṃśo manvantarāṇi ca /
NarasiṃPur, 1, 34.2 vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam //
NarasiṃPur, 1, 35.1 ādisargo 'nusargaś ca vaṃśo manvantarāṇi ca /
NarasiṃPur, 1, 35.1 ādisargo 'nusargaś ca vaṃśo manvantarāṇi ca /
NarasiṃPur, 1, 35.2 vaṃśānucaritaṃ caiva vakṣyāmyanusamāsataḥ //