Occurrences

Śikṣāsamuccaya

Śikṣāsamuccaya
ŚiSam, 1, 3.1 śrutvā [... au3 letterausjhjh] pāpaṃ anuddhatātmā pūrvārjitaṃ ca vipulaṃ kṣapayaty aśeṣam /
ŚiSam, 1, 3.2 aprāptapūrvam api saukhyam avāpnuvanti hāniṃ sukhācca na kadācid api prayānti //
ŚiSam, 1, 5.1 āyāntu ca tribhuvanaikahitasya vākyaṃ śrotuṃ prasannamanasaḥ suranāgasatvāḥ /
ŚiSam, 1, 6.1 sugatān sasutān sadharmakāyān praṇipatyādarato 'khilāṃś ca vandyān /
ŚiSam, 1, 7.1 na ca kiṃcid apūrvam atra vācyaṃ na ca saṃgranthanakauśalaṃ mamāsti /
ŚiSam, 1, 7.1 na ca kiṃcid apūrvam atra vācyaṃ na ca saṃgranthanakauśalaṃ mamāsti /
ŚiSam, 1, 13.1 yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyaṃ /
ŚiSam, 1, 13.1 yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyaṃ /
ŚiSam, 1, 13.3 iti tenātmanaḥ satvadhātoś ca //
ŚiSam, 1, 46.3 priyaś ca bhoti sattvānāṃ yatra yatropapadyate //
ŚiSam, 1, 47.3 eṣa saṃgraha dharmāṇāṃ bhavate tena ca priyaḥ //
ŚiSam, 1, 50.13 iti hi kulaputra bodhicittam ebhiś cānyaiś cāpramāṇair guṇaviśeṣaiḥ samanvāgatam iti //
ŚiSam, 1, 50.13 iti hi kulaputra bodhicittam ebhiś cānyaiś cāpramāṇair guṇaviśeṣaiḥ samanvāgatam iti //
ŚiSam, 1, 52.3 tataś ca buddhadharmā virohantīti //
ŚiSam, 1, 53.1 ratnakaraṇḍasūtrācca pṛthagjano 'pi bodhisatva iti jñāyate //
ŚiSam, 1, 56.2 jayamateś ca bodhisatvasya pṛthivī vidāram adāt /
ŚiSam, 1, 56.4 sa hi śūnyatāṃ nādhimuktavān śūnyatāvādini ca pratighaṃ kṛtavān //
ŚiSam, 1, 58.15 taiś ca sārddhaṃ saṃstavaṃ karoti /
ŚiSam, 1, 58.16 śrāvakayānaṃ ca paṭhati svādhyāyati mīmāṃsate paribudhyate 'rthāṃś ca pāṭhayati yāvad bodhayati /
ŚiSam, 1, 58.16 śrāvakayānaṃ ca paṭhati svādhyāyati mīmāṃsate paribudhyate 'rthāṃś ca pāṭhayati yāvad bodhayati /