Occurrences

Janmamaraṇavicāra

Janmamaraṇavicāra
JanMVic, 1, 3.0 iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ //
JanMVic, 1, 3.0 iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ //
JanMVic, 1, 5.0 itthaṃ sarvaśaktiyoge 'pi ābhir mukhyābhiḥ śaktibhir upacaryate sa ca bhagavān svātantryaśaktimahimnā svātmānaṃ saṃkucitam iva ābhāsayan aṇuḥ iti ucyate //
JanMVic, 1, 8.1 tathā ca āhuḥ /
JanMVic, 1, 10.0 na ca etāvatā bhagavato deśakālākāropādhivirahitaniratiśayānandaparispandātmakasya kācid api kṣatiḥ pratyuta paramamahimnaḥ paripuṣṭir ity uktam //
JanMVic, 1, 14.0 tad evam asau bhagavān svamāyāśaktyākhyena avyabhicaritasvātantryaśaktimahimnā svātmanaiva ātmānaṃ saṃkucitam iva avabhāsayan vijñānākalaḥ pralayākalaḥ sakalaś ca sampadyate //
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 17.2 evaṃ ca pudgalasyāntarmalaḥ kañcukavat sthitaḥ /
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
JanMVic, 1, 21.0 eteṣāṃ ca uktarūpāṇāṃ tattvānāṃ pramātṛbhede vaicitryāt prameyavaicitryaṃ bhavati iti śrīpūrvaśāstre kathitam tathā hi śaktimacchaktibhedena dharātattvaṃ vibhidyate //
JanMVic, 1, 22.1 svarūpasahitaṃ tac ca vijñeyaṃ daśapañcadhā /
JanMVic, 1, 26.1 dṛṣṭāḥ sambhāṣitās tena spṛṣṭāś ca prīticetasā /
JanMVic, 1, 29.0 eteṣāṃ ca tattvānāṃ vargaśo yad anugāmi rūpam ekarūpam ekarūpakalanāsahiṣṇutvāt sā kalā kathyate //
JanMVic, 1, 31.0 sā ca pṛthivyām eva vyavasthitā //
JanMVic, 1, 33.0 sā ca jalādimūlāntaṃ vyāpya vyavasthitā //
JanMVic, 1, 35.0 sā ca pumādimāyāntam adhvānam adhyāste //
JanMVic, 1, 37.0 sā ca śuddhavidyādiśaktyante sthitā iti //
JanMVic, 1, 42.0 bhavanti cātra dīkṣāparighaṭanasaṃgrahaślokāḥ padamantravarṇam ekaṃ puraṣoḍaśakaṃ dhareti ca nivṛttiḥ //
JanMVic, 1, 42.0 bhavanti cātra dīkṣāparighaṭanasaṃgrahaślokāḥ padamantravarṇam ekaṃ puraṣoḍaśakaṃ dhareti ca nivṛttiḥ //
JanMVic, 1, 46.0 ṣoḍaśa varṇāḥ padamantratattvam ekaṃ ca śāntyatīteyam //
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
JanMVic, 1, 53.2 rasād raktaṃ tato māṃsaṃ māṃsamedaś ca jāyate //
JanMVic, 1, 59.1 dvitīye māsi ca ghanas tṛtīye 'gniparigrahaḥ /
JanMVic, 1, 68.0 ayam eva ca artho niruktikṛtāpi uktapārthivān aṣṭau guṇān vidyāt trīn mātṛtaḥ trīn pitṛtaḥ ityādy upakramya uktaḥ //
JanMVic, 1, 73.1 tasya ṣoḍhā śarīraṃ tatṣaṭtvaco dhārayanti ca /
JanMVic, 1, 74.2 pāṇipādaśalākāś ca tāsāṃ sthāne catuṣṭayam //
JanMVic, 1, 75.1 ṣaṣṭyaṅgulīnāṃ dve pārṣṇī gulpheṣu ca catuṣṭayam /
JanMVic, 1, 76.2 akṣisthalūṣake śroṇīphalake ca vinirdiśet //
JanMVic, 1, 77.1 bhagāsthy ekaṃ tathā pṛṣṭhe catvāriṃśac ca pañca ca /
JanMVic, 1, 77.1 bhagāsthy ekaṃ tathā pṛṣṭhe catvāriṃśac ca pañca ca /
JanMVic, 1, 77.2 grīvā pañcadaśāsthīni jatrv ekaṃ ca tathā hanuḥ //
JanMVic, 1, 78.2 parśukās talakaiḥ sārdham arbude ca dvisaptatiḥ //
JanMVic, 1, 82.3 kṣudrāntravṛkṣako vastiḥ purīṣāpāna eva ca /
JanMVic, 1, 82.4 āmāśayo 'tha hṛdayaṃ sthūlāntraṃ gudam eva ca //
JanMVic, 1, 83.1 uttarau ca gudau koṣṭhau vistāro 'yam udāhṛtaḥ /
JanMVic, 1, 85.1 upajihvāsphijau jihvājaṅghe corū ca piṇḍike /
JanMVic, 1, 85.1 upajihvāsphijau jihvājaṅghe corū ca piṇḍike /
JanMVic, 1, 86.1 akṣipakṣmacatuṣkaṃ ca paddhastahṛdayāni tu /
JanMVic, 1, 86.2 avaṭuś caivamādīni sthānāny atra śarīrake //
JanMVic, 1, 87.1 navacchidrāṇi tāny eva prāṇasyāyatanāni ca /
JanMVic, 1, 87.2 dhamanīnāṃ śate dve tu pañcapeśīśatāni ca //
JanMVic, 1, 89.0 strīṇāṃ ca stanayor gartād aṣṭātriṃśadadhikāḥ sapeśyo dhamanyo bhavanti iti sauśrutaḥ //
JanMVic, 1, 90.1 ekānnatriṃśallakṣāṇi nava snāyuśatāni ca /
JanMVic, 1, 91.2 lomnāṃ koṭyas tu pañcāśaccatasraḥ koṭya eva ca //
JanMVic, 1, 93.1 śleṣmā ṣaṭ pañca pittaṃ ca catvāro mūtram eva ca /
JanMVic, 1, 93.1 śleṣmā ṣaṭ pañca pittaṃ ca catvāro mūtram eva ca /
JanMVic, 1, 93.2 vasātrayaṃ ca dvau medo majjaikārdhaṃ ca mastake //
JanMVic, 1, 93.2 vasātrayaṃ ca dvau medo majjaikārdhaṃ ca mastake //
JanMVic, 1, 94.1 śleṣmaujasas tāvad eva retasas tāvad eva ca /
JanMVic, 1, 95.2 anyathā tu vailakṣaṇyāc charīrāṇām asvasthatvāt tathaiva ca //
JanMVic, 1, 96.1 doṣadhātumalānāṃ ca parimāṇaṃ na vidyate /
JanMVic, 1, 97.1 tad etat vibhāgena bībhatsadarśanaṃ vairāgyamunibhir agāyi tathā cāhuḥ /
JanMVic, 1, 98.2 rajasvalam anityaṃ ca bhūtāvāsam imaṃ tyajet //
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 108.1 saṃsārapravṛttau ca tasya kalāto viṣayavibhedo munibhir uktaḥ tathā hi /
JanMVic, 1, 108.3 vitathābhiniveśī ca jāyate 'ntyāsu yoniṣu //
JanMVic, 1, 109.1 puruṣo 'nṛtavādī ca piśunaḥ puruṣas tathā /
JanMVic, 1, 109.2 anibaddhapralāpī ca mṛgapakṣiṣu jāyate //
JanMVic, 1, 110.2 hiṃsakaś cāvidhānena sthāvareṣūpajāyate //
JanMVic, 1, 112.0 tathātmaiko 'py anekaś ca jalādhāreṣv ivāṃśumān //
JanMVic, 1, 114.0 na ca apakvakaṣāyasya kadācid api uktarūpam ātmajñānaṃ bhavati tathā ca malino hi yathādarśo rūpālokasya na kṣamaḥ //
JanMVic, 1, 114.0 na ca apakvakaṣāyasya kadācid api uktarūpam ātmajñānaṃ bhavati tathā ca malino hi yathādarśo rūpālokasya na kṣamaḥ //
JanMVic, 1, 118.1 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ //
JanMVic, 1, 122.0 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ //
JanMVic, 1, 122.0 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ //
JanMVic, 1, 122.0 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ //
JanMVic, 1, 124.1 pratibimbam asiddhitvād asāmyāc ca nidarśanāt /
JanMVic, 1, 126.1 śrutiś ca dve te cakre sūrye brahmāṇa ṛtuthā viduḥ /
JanMVic, 1, 128.1 tathā ca jāgradavasthāyāṃ dṛḍhakaraṇasya pramātur indriyāṇi śrotrādīni śabdādayaś ca viṣayā bhavanti tathā prameyasamaye pracalitam antaḥkaraṇam indriyaṃ yiyāsutā ca viṣayaḥ tām eva yiyāsutām adhikṛtya pravaramuniḥ pārāśaryaḥ samādhitavān /
JanMVic, 1, 128.1 tathā ca jāgradavasthāyāṃ dṛḍhakaraṇasya pramātur indriyāṇi śrotrādīni śabdādayaś ca viṣayā bhavanti tathā prameyasamaye pracalitam antaḥkaraṇam indriyaṃ yiyāsutā ca viṣayaḥ tām eva yiyāsutām adhikṛtya pravaramuniḥ pārāśaryaḥ samādhitavān /
JanMVic, 1, 128.1 tathā ca jāgradavasthāyāṃ dṛḍhakaraṇasya pramātur indriyāṇi śrotrādīni śabdādayaś ca viṣayā bhavanti tathā prameyasamaye pracalitam antaḥkaraṇam indriyaṃ yiyāsutā ca viṣayaḥ tām eva yiyāsutām adhikṛtya pravaramuniḥ pārāśaryaḥ samādhitavān /
JanMVic, 1, 129.0 ayam atra saṃkṣepārthaḥ sambhavabhogaḥ janmabhogaḥ sthitibhogaś ca iti tisraḥ śarīrasya prāgavasthā bhavanti hi tathā hi jaṭhare cetanāyāṃ saṃjātāyāṃ garbhabhogaḥ prasavasamaye janmabhogaḥ prasūtasya bālyādivayaḥparāvṛttyā vicitraḥ sthitibhogaḥ //
JanMVic, 1, 130.0 mṛtibhogaḥ yiyāsutā ca dve caramāvasthe tatra mṛtibhogaḥ vicitrā śarīrapīḍā yiyāsutā ātivāhikaśarīrasambaddhā tām eva ca yiyāsutām uddiśya yaṃ yaṃ vāpi smaran bhāvam //
JanMVic, 1, 130.0 mṛtibhogaḥ yiyāsutā ca dve caramāvasthe tatra mṛtibhogaḥ vicitrā śarīrapīḍā yiyāsutā ātivāhikaśarīrasambaddhā tām eva ca yiyāsutām uddiśya yaṃ yaṃ vāpi smaran bhāvam //
JanMVic, 1, 131.1 ityādi pravṛttam ata eva bhūtabhaviṣyadarthahitārthavādinaḥ smarann iti śabdapratyayasya yathārthaḥ prayogaḥ syāt etad eva ca vitatya śrītantrāloke pratipāditam /
JanMVic, 1, 134.1 atra ca viṣayanaiyatyena vibhāgo vyāsamuninaiva kṛtaḥ /
JanMVic, 1, 137.2 sambhavo janma sattā ca mṛtiś cātha yiyāsutā /
JanMVic, 1, 137.2 sambhavo janma sattā ca mṛtiś cātha yiyāsutā /
JanMVic, 1, 139.1 tathā ca śrutiḥ sasyam iva martyaḥ pacyate sasyam iva jāyate punaḥ /
JanMVic, 1, 145.2 prāsādadvāradeśāc ca yatra śaṅkhadhvaniś caran /
JanMVic, 1, 154.2 ācaranti ca tat te vai sarve nirayagāminaḥ //
JanMVic, 1, 155.1 ye ca svabhyastavijñānamayāḥ śivamayā hi te /
JanMVic, 1, 156.2 godoham iṣupātaṃ vā nayanonmīlanaṃ ca vā /
JanMVic, 1, 160.2 kṣityantānāṃ ca tattvānāṃ devatvena vyavasthitaḥ /
JanMVic, 1, 161.1 yatra yatrāśrame caiva nivaset saṃyatendriyaḥ /
JanMVic, 1, 164.2 svasthaceṣṭāś ca ye martyāḥ smaranti mama nārada /
JanMVic, 1, 165.0 na ca saṃsthitasya uttamatayā adhikāriṇo lokayātrāprasiddhāsruvimocanādiparidevitaṃ kāryam yathoktaṃ śrīpūrvaśāsane niṣiddhaṃ sarvaśāstrāṇāṃ rodanaṃ kāyaśāsanam //
JanMVic, 1, 169.0 anayoś ca pakṣayor ekatarapakṣāvalambane pravaragurava eva pramāṇam //
JanMVic, 1, 170.1 pitruddeśena ca yāgajapahomopavāsādi gurum ārādhya avaśyaṃ vidhātavyam ity uktam śrīmahākule /
JanMVic, 1, 173.2 tanuvittāś ca ye martyā gurumantraparāyaṇāḥ /
JanMVic, 1, 178.1 ye hatāḥ pāpakarmāṇo mitradroharatāś ca ye /
JanMVic, 1, 178.2 svāmidrohakṛtāś cānye ye tathātmopaghātakāḥ //
JanMVic, 1, 179.1 gurviṇyo duścaritrāś ca prasavena hatāś ca yāḥ /
JanMVic, 1, 179.1 gurviṇyo duścaritrāś ca prasavena hatāś ca yāḥ /
JanMVic, 1, 181.1 mṛtoddharaṇasaṃjñāṃ ca dīkṣāṃ sarvādhvavartinīm /
JanMVic, 1, 187.1 abhinavamadamantharā puraṃdhrī madhusamaye madhurāś ca gītibandhāḥ /
JanMVic, 1, 187.2 bata bata hṛdayaṃ haranti vāco lalitapadāś ca rahasyavastugarbhāḥ //