Occurrences

Ṭikanikayātrā

Ṭikanikayātrā
Ṭikanikayātrā, 1, 2.1 mūrdhnā gaṇeśaṃ ca sarasvatīṃ ca salokapālaṃ parameśvaraṃ ca /
Ṭikanikayātrā, 1, 2.1 mūrdhnā gaṇeśaṃ ca sarasvatīṃ ca salokapālaṃ parameśvaraṃ ca /
Ṭikanikayātrā, 1, 2.1 mūrdhnā gaṇeśaṃ ca sarasvatīṃ ca salokapālaṃ parameśvaraṃ ca /
Ṭikanikayātrā, 1, 2.2 padmodbhavaṃ padmadhanaṃ hariṃ ca trailokyadīpaṃ praṇamāmi bhānum //
Ṭikanikayātrā, 1, 4.1 vidite horārāśau sthānabalaparigrahe grahāṇāṃ ca /
Ṭikanikayātrā, 1, 4.2 āyuṣi ca parijñāte śubham aśubhaṃ vā phalaṃ vācyam //
Ṭikanikayātrā, 1, 5.2 janmasamayaṃ ca kecid vadanti na vadanti bahavo 'nye //
Ṭikanikayātrā, 1, 6.2 triṣaḍekādaśaśīrṣodayeṣu mārgeṣu ca jayaḥ syāt //
Ṭikanikayātrā, 1, 8.2 yadi cādareṇa pṛcchati daivajño nirdiśed vijayam //
Ṭikanikayātrā, 1, 9.1 nandā bhadrā vijayā riktā pūrṇā ca nāmasadṛśaphalāḥ /
Ṭikanikayātrā, 1, 10.2 krūranipīḍitam utpātadūṣitaṃ cāśubhaṃ sarvam //
Ṭikanikayātrā, 2, 1.1 sūryadine dhananāśaś cāndre śaktikṣayo 'nnahāniś ca /
Ṭikanikayātrā, 2, 2.2 dainyaṃ ca bandharogān prāpnoti dine 'rkaputrasya //
Ṭikanikayātrā, 3, 1.2 garam api kaiścic chastaṃ vaṇijā ca vaṇikkriyāsv eva //
Ṭikanikayātrā, 3, 2.2 indrāgnīndraniśācaravaruṇāryamayonayaś cāhni //
Ṭikanikayātrā, 3, 4.1 ahnaḥ pañcadaśāṃśo rātreś caivaṃ muhūrta iti saṃjñā /
Ṭikanikayātrā, 3, 4.2 sa ca vijñeyas tajjñaiś chāyāyantrāmbubhir yuktyā //
Ṭikanikayātrā, 3, 5.2 phalam api tad eva dṛṣṭaṃ gargādyais tatra ca ślokāḥ //
Ṭikanikayātrā, 3, 6.1 ahorātraṃ ca sampūrṇaṃ candranakṣatrayojitam /
Ṭikanikayātrā, 3, 6.2 tannakṣatramuhūrtāś ca samakarmaguṇāḥ smṛtāḥ //
Ṭikanikayātrā, 3, 7.1 yaś cāṣṭamo muhūrto viriñcināmābhijit sa nirdiṣṭaḥ /
Ṭikanikayātrā, 4, 3.1 sitapakṣādau candre śubhe śubhaṃ pakṣam aśubham aśubhe ca /
Ṭikanikayātrā, 6, 5.1 ity aṣṭamagāḥ pāpā vivarjāyeṣṭamaṃ vilagnaṃ ca /
Ṭikanikayātrā, 6, 5.2 candracandraṃ ca nidhanasthaṃ sarvārambhaḥ prayogeṣu //
Ṭikanikayātrā, 7, 1.1 lagnopagataiḥ saumyair ārogyaṃ bhavati cittasaukhyaṃ ca /
Ṭikanikayātrā, 7, 2.1 vāhanasuhṛdāṃ vṛddhiś caturthagaiḥ pañcagaiś ca mantribalam /
Ṭikanikayātrā, 7, 3.2 karmaṇi siddhir lābho balasampātaś ca daśamādyaiḥ //
Ṭikanikayātrā, 7, 5.1 vāhanabandhuviyogo mantrakhāvo ripukṣayaś ceti /
Ṭikanikayātrā, 7, 5.2 hibukādiṣu saptamagaiḥ svaviṣayanāśo bhṛgusute ca //
Ṭikanikayātrā, 7, 8.2 vakrī na śubhaḥ kendre tadahas tadvargalagnaṃ ca //
Ṭikanikayātrā, 7, 10.2 sūryādibhir anukūlais tad udayavargaiś ca tatsiddhiḥ //
Ṭikanikayātrā, 7, 12.1 yeṣāṃ game navamapañcamakaṇṭakasthāḥ saumyās tṛtīyaripulābhagatāś ca pāpāḥ /
Ṭikanikayātrā, 7, 15.1 yāyibhir anukūlasthair yānaṃ paurair vigṛhya cāsīnam /
Ṭikanikayātrā, 8, 2.1 udito yato yataś ca bhramaṇe yad vārabheṣu cāragate /
Ṭikanikayātrā, 8, 4.1 kaluṣi vapuṣi grahahate pratilome nīcage 'stage ca bhṛgau /
Ṭikanikayātrā, 8, 6.2 ye cānye śakunādayo nigaditāḥ sarve 'pi te śobhanā lalāṭo bhṛgunandasya na tadā śakuro 'pi jīvendataḥ //
Ṭikanikayātrā, 8, 10.2 anukūle ca digīśe gatavyaṃ kaṇṭhakopagate //
Ṭikanikayātrā, 9, 2.1 hutvānalaṃ namaskṛtya devatāḥ svasti vācya viprāṃś ca /
Ṭikanikayātrā, 9, 5.1 dakṣiṇapārśvaspandanam iṣṭaṃ hṛdayaṃ vihāya pṛṣṭhaṃ ca /
Ṭikanikayātrā, 9, 5.2 manasaś cāgamaśuddhiḥ ślokaś cāyaṃ munibhir uktaḥ //
Ṭikanikayātrā, 9, 5.2 manasaś cāgamaśuddhiḥ ślokaś cāyaṃ munibhir uktaḥ //
Ṭikanikayātrā, 9, 6.2 ekataś ca mano yāti tad viśuddhaṃ jayāvaham //
Ṭikanikayātrā, 9, 7.1 ārohati kṣitipatau vinayopapanno yātrānugo 'nyaturagaṃ pratiheṣitaś ca /
Ṭikanikayātrā, 9, 8.2 akāryabhīto 'śruvilocanaś ca śivaṃ na bhartus turago 'bhidhatte //
Ṭikanikayātrā, 9, 10.1 valmīkasthāṇugulmatṛṇatarumathanaḥ svecchayā hṛṣṭadṛṣṭir yāyād yātrānulomaṃ tvaritapadagatir vaktram unnamya coccaiḥ /
Ṭikanikayātrā, 9, 10.2 kakṣāsannāhakāle janayati sumahacchīkaraṃ vṛhaṃte vā tatkālaṃ vā madāptau jayakṛd atha radaṃ veṣṭayan dakṣiṇaṃ ca //
Ṭikanikayātrā, 9, 12.2 sitavṛṣakusumāmbarāṇi mīnā dvijagaṇikāptajanāś ca cāruveṣāḥ //
Ṭikanikayātrā, 9, 13.2 marakatakuravindapadmarāgasphaṭikamaṇipramukhāś ca ratnabhedāḥ //
Ṭikanikayātrā, 9, 15.2 mattonmattajaḍīkṛtāndhabadhirakṣutkṣāmatakrārayo muṇḍābhyaktavimuktakeśapatitāḥ kāṣāyinaś cāśubhāḥ //
Ṭikanikayātrā, 9, 16.2 pracurakusumatoyaśāntareṇuṃ surabhisuveṣajanaṃ bhajec ca mārgam //
Ṭikanikayātrā, 9, 18.1 mṛdur anukūlaḥ snigdhapavanaḥ tadvad vīnāś ca śasyante /
Ṭikanikayātrā, 9, 20.2 śikhiśrīkaṣṭhapayīkaruruśyenāś ca dakṣiṇāṅga //
Ṭikanikayātrā, 9, 23.1 mṛgavihagā śasyante pradakṣiṇaṃ viṣamasaṃkhyayā ca mṛgāḥ /
Ṭikanikayātrā, 9, 25.1 visrambhahā krodhavaśe nṛśaṃse kṣudrā pramādī na bahuśrutāś ca /
Ṭikanikayātrā, 9, 29.2 yuddhasya yātrāsama eva kālaḥ kūreṣu lagneṣu ca kūṭāyudhaḥ //
Ṭikanikayātrā, 9, 30.2 āgantunāśāya bahirmukhās te tulyaṃ vihaṃgaiḥ saramātmajaiś ca //
Ṭikanikayātrā, 9, 32.1 pātālarkṣe rāhuketavo pure 'retoyocchittiḥ sālapātaś ca kāryaḥ /
Ṭikanikayātrā, 9, 33.1 paraviṣayapurāptau sādhudevadvijasvāṃ kulajanavanitāṃś ca kṣmādhipo noparundhyāt /
Ṭikanikayātrā, 9, 33.2 vigajaturaśastrānārtabhītāṃś ca hanyāc chubhatithidivasarkṣe hṛṣṭasainye viśet tu //
Ṭikanikayātrā, 9, 34.1 digdāhakṣatajarajo 'śmavṛṣṭipātaiḥ nirghātakṣiticalanādivaikṛtaiś ca /
Ṭikanikayātrā, 9, 34.2 yuddhānte mṛgaśakunaiś ca dīptanādaiḥ no bhadraṃ bhavati jite pari pārthivasya //