Occurrences

Amarakośa

Amarakośa
AKośa, 1, 1.2 sevyatām akṣayo dhīrāḥ sa śriye cāmṛtāya ca //
AKośa, 1, 1.2 sevyatām akṣayo dhīrāḥ sa śriye cāmṛtāya ca //
AKośa, 1, 3.1 prāyaśo rūpabhedena sāhacaryāc ca kutracit /
AKośa, 1, 10.2 mahārājikasādhyāśca rudrāś ca gaṇadevatāḥ //
AKośa, 1, 10.2 mahārājikasādhyāśca rudrāś ca gaṇadevatāḥ //
AKośa, 1, 15.1 sa śākyasiṃhaḥ sarvārthasiddhaḥ śauddhodaniśca saḥ /
AKośa, 1, 15.2 gautamaścārkabandhuśca māyādevīsutaś ca saḥ //
AKośa, 1, 15.2 gautamaścārkabandhuśca māyādevīsutaś ca saḥ //
AKośa, 1, 15.2 gautamaścārkabandhuśca māyādevīsutaś ca saḥ //
AKośa, 1, 29.1 aravindamaśokaṃ ca cūtaṃ ca navamallikā /
AKośa, 1, 29.1 aravindamaśokaṃ ca cūtaṃ ca navamallikā /
AKośa, 1, 29.2 nīlotpalaṃ ca pañcaite pañcabāṇasya sāyakāḥ //
AKośa, 1, 30.1 unmādanastāpanaśca śoṣaṇaḥ stambhanastathā /
AKośa, 1, 30.2 sammohanaś ca kāmaś ca pañca bāṇāḥ prakīrtitāḥ //
AKośa, 1, 30.2 sammohanaś ca kāmaś ca pañca bāṇāḥ prakīrtitāḥ //
AKośa, 1, 34.2 aśvāśca śaibyasugrīvameghapuṣpabalāhakāḥ //
AKośa, 1, 35.1 sārathirdāruko mantrī hy uddhavaś cānujo gadaḥ /
AKośa, 1, 41.2 ahirbudhnyo 'ṣṭamūrtiś ca gajāriś ca mahānaṭaḥ //
AKośa, 1, 41.2 ahirbudhnyo 'ṣṭamūrtiś ca gajāriś ca mahānaṭaḥ //
AKośa, 1, 43.2 aṇimā mahimā caiva garimā laghimā tathā //
AKośa, 1, 44.1 prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ cāṣṭa siddhayaḥ /
AKośa, 1, 46.1 āryā dākṣāyaṇī caiva girijā menakātmajā /
AKośa, 1, 60.1 saṃtānaḥ kalpavṛkṣaśca puṃsi vā haricandanam /
AKośa, 1, 61.1 nāsatyāv aśvinau dasrāv āśvineyau ca tāv ubhau /
AKośa, 1, 62.1 hāhā hāhāś caivamādyā gandharvās tridivaukasām /
AKośa, 1, 68.1 kṣāro rakṣā ca dāvastu davo vanahutāśanaḥ /
AKośa, 1, 74.2 prāṇo 'pānaḥ samānaścodānavyānau ca vāyavaḥ //
AKośa, 1, 74.2 prāṇo 'pānaḥ samānaścodānavyānau ca vāyavaḥ //
AKośa, 1, 76.1 satvaraṃ capalaṃ tūrṇam avilambitam āśu ca /
AKośa, 1, 78.1 tīvraikāntanitāntāni gāḍhabāḍhadṛḍhāni ca /
AKośa, 1, 83.1 mahāpadmaśca padmaśca śaṅkho makarakacchapau /
AKośa, 1, 83.1 mahāpadmaśca padmaśca śaṅkho makarakacchapau /
AKośa, 1, 83.2 mukundakundanīlāśca kharvaśca nidhayo nava //
AKośa, 1, 83.2 mukundakundanīlāśca kharvaśca nidhayo nava //
AKośa, 1, 86.1 tārāpatho 'ntarikṣaṃ ca meghādhvā ca mahābilam /
AKośa, 1, 86.1 tārāpatho 'ntarikṣaṃ ca meghādhvā ca mahābilam /
AKośa, 1, 87.1 diśastu kakubhaḥ kāṣṭhā āśāśca haritaśca tāḥ /
AKośa, 1, 87.1 diśastu kakubhaḥ kāṣṭhā āśāśca haritaśca tāḥ /
AKośa, 1, 91.1 budho bṛhaspatiś ceti diśāṃ caiva tathā grahāḥ /
AKośa, 1, 91.1 budho bṛhaspatiś ceti diśāṃ caiva tathā grahāḥ /
AKośa, 1, 92.1 puṣpadantaḥ sārvabhaumaḥ supratīkaśca diggajāḥ /
AKośa, 1, 93.1 tāmrakarṇī śubhradantī cāṅganā cāñjanāvatī /
AKośa, 1, 93.1 tāmrakarṇī śubhradantī cāṅganā cāñjanāvatī /
AKośa, 1, 96.2 stanitaṃ garjitam meghanirghoṣe rasitādi ca //
AKośa, 1, 101.1 apidhānatirodhānapidhānācchādanāni ca /
AKośa, 1, 105.1 kalaṅkāṅkau lāñchanaṃ ca cihnaṃ lakṣma ca lakṣaṇam /
AKośa, 1, 105.1 kalaṅkāṅkau lāñchanaṃ ca cihnaṃ lakṣma ca lakṣaṇam /
AKośa, 1, 106.2 prāleyaṃ mihikā cātha himānī himasaṃhatiḥ //
AKośa, 1, 121.1 ino bhago bhāmanidhiś cāṃśumāly añjinīpatiḥ /
AKośa, 1, 128.2 prabhātaṃ ca dinānte tu sāyaṃ saṃdhyā pitṛprasūḥ //
AKośa, 1, 135.1 uparāgo graho rāhugraste tv indau ca pūṣṇi ca /
AKośa, 1, 135.1 uparāgo graho rāhugraste tv indau ca pūṣṇi ca /
AKośa, 1, 137.2 te tu triṃśadahorātraḥ pakṣaste daśapañca ca //
AKośa, 1, 139.2 samarātridive kāle viṣuvadviṣuvaṃ ca tat //
AKośa, 1, 140.2 nāmnā sa pauṣo māghādyāś caivam ekādaśāpare //
AKośa, 1, 141.1 mārgaśīrṣe sahā mārga āgrahāyaṇikaśca saḥ /
AKośa, 1, 143.1 āṣāḍhe śrāvaṇe tu syānnabhāḥ śrāvaṇikaśca saḥ /
AKośa, 1, 151.2 syādānandathurānandaḥ śarmaśātasukhāni ca //
AKośa, 1, 153.1 śastaṃ cātha triṣu dravye pāpaṃ puṇyaṃ sukhādi ca /
AKośa, 1, 153.1 śastaṃ cātha triṣu dravye pāpaṃ puṇyaṃ sukhādi ca /
AKośa, 1, 157.2 jātirjātaṃ ca sāmānyaṃ vyaktistu pṛthagātmatā //
AKośa, 1, 160.1 avadhānaṃ samādhānaṃ praṇidhānam tathaiva ca /
AKośa, 1, 161.1 vimarśo bhāvanā caiva vāsanā ca nigadyate /
AKośa, 1, 161.1 vimarśo bhāvanā caiva vāsanā ca nigadyate /
AKośa, 1, 162.1 saṃdehadvāparau cātha samau nirṇayaniścayau /
AKośa, 1, 166.1 rūpaṃ śabdo gandharasasparśāśca viṣayā amī /
AKośa, 1, 166.2 gocarā indriyārthāśca hṛṣīkaṃ viṣayīndriyam //
AKośa, 1, 168.1 tikto 'mlaśca rasāḥ puṃsi tadvatsu ṣaḍamī triṣu /
AKośa, 1, 175.2 citraṃ kirmīrakalmāṣaśabalaitāśca karbure //
AKośa, 1, 183.2 ākhyāhve abhidhānaṃ ca nāmadheyaṃ ca nāma ca //
AKośa, 1, 183.2 ākhyāhve abhidhānaṃ ca nāmadheyaṃ ca nāma ca //
AKośa, 1, 183.2 ākhyāhve abhidhānaṃ ca nāmadheyaṃ ca nāma ca //
AKośa, 1, 185.2 praśno 'nuyogaḥ pṛcchā ca prativākyottare same //
AKośa, 1, 187.1 yaśaḥ kīrtiḥ samajñā ca stavaḥ stotraṃ stutirnutiḥ /
AKośa, 1, 189.1 upakrośo jugupsā ca kutsā nindā ca garhaṇe /
AKośa, 1, 189.1 upakrośo jugupsā ca kutsā nindā ca garhaṇe /
AKośa, 1, 204.2 pañcamaś cety amī sapta tantrīkaṇṭhotthitāḥ svarāḥ //
AKośa, 1, 212.2 mardalaḥ paṇavo 'nye ca nartakīlāsike same //
AKośa, 1, 214.1 tāṇḍavaṃ naṭanaṃ nāṭyaṃ lāsyaṃ nṛtyaṃ ca nartane /
AKośa, 1, 215.1 bhrakuṃsaś ca bhrukuṃsaś ca bhrūkuṃsaśceti nartakaḥ /
AKośa, 1, 215.1 bhrakuṃsaś ca bhrukuṃsaś ca bhrūkuṃsaśceti nartakaḥ /
AKośa, 1, 215.1 bhrakuṃsaś ca bhrukuṃsaś ca bhrūkuṃsaśceti nartakaḥ /
AKośa, 1, 221.2 bībhatsaraudrau ca rasāḥ śṛṅgāraḥ śucirujjvalaḥ //
AKośa, 1, 223.1 hāso hāsyaṃ ca bībhatsaṃ vikṛtaṃ triṣvidaṃ dvayam /
AKośa, 1, 230.1 paścāttāpo 'nutāpaś ca vipratīsāra ityapi /
AKośa, 1, 232.2 kāmo 'bhilāṣastarṣaśca so 'tyarthaṃ lālasā dvayoḥ //
AKośa, 1, 235.2 kautūhalaṃ kautukaṃ ca kutukaṃ ca kutūhalam //
AKośa, 1, 235.2 kautūhalaṃ kautukaṃ ca kutukaṃ ca kutūhalam //
AKośa, 1, 237.1 dravakeliparīhāsāḥ krīḍā līlā ca narma ca /
AKośa, 1, 237.1 dravakeliparīhāsāḥ krīḍā līlā ca narma ca /
AKośa, 1, 237.2 vyājo 'padeśo lakṣyaṃ ca krīḍā khelā ca kūrdanam //
AKośa, 1, 237.2 vyājo 'padeśo lakṣyaṃ ca krīḍā khelā ca kūrdanam //
AKośa, 1, 242.2 svarūpaṃ ca svabhāvaśca nisargaścātha vepathuḥ //
AKośa, 1, 242.2 svarūpaṃ ca svabhāvaśca nisargaścātha vepathuḥ //
AKośa, 1, 242.2 svarūpaṃ ca svabhāvaśca nisargaścātha vepathuḥ //
AKośa, 1, 254.1 puṃsi klībe ca kākolakālakūṭahalāhalāḥ /
AKośa, 1, 255.1 dārado vatsanābhaśca viṣabhedā amī nava /
AKośa, 1, 257.1 saṃghātaḥ kālasūtraṃ cetyādyāḥ sattvāstu nārakāḥ /
AKośa, 1, 265.2 cakrāṇi puṭabhedāḥ syur bhramāś ca jalanirgamāḥ //
AKośa, 1, 266.1 kūlaṃ rodhaś ca tīraṃ ca pratīraṃ ca taṭaṃ triṣu /
AKośa, 1, 266.1 kūlaṃ rodhaś ca tīraṃ ca pratīraṃ ca taṭaṃ triṣu /
AKośa, 1, 266.1 kūlaṃ rodhaś ca tīraṃ ca pratīraṃ ca taṭaṃ triṣu /
AKośa, 1, 276.1 visāraḥ śakulī cātha gaḍakaḥ śakulārbhakaḥ /
AKośa, 1, 278.2 timiṅgalādayaś cātha yādāṃsi jalajantavaḥ //
AKośa, 1, 287.1 veśantaḥ palvalaṃ cālpasaro vāpī tu dīrghikā /
AKośa, 1, 294.1 kāverī sarito 'nyāśca sambhedaḥ sindhusaṃgamaḥ /
AKośa, 1, 295.1 devikāyāṃ sarayvāṃ ca bhave dāvikasāravau /
AKośa, 1, 296.1 syādutpalaṃ kuvalayamatha nīlāmbujanma ca /
AKośa, 1, 296.2 indīvaraṃ ca nīle 'sminsite kumudakairave //
AKośa, 1, 300.1 bisaprasūnarājīvapuṣkarāmbhoruhāṇi ca /
AKośa, 1, 303.2 pātālabhoginarakaṃ vāri caiṣāṃ ca saṃgatam //
AKośa, 1, 303.2 pātālabhoginarakaṃ vāri caiṣāṃ ca saṃgatam //
AKośa, 2, 5.1 mṛnmṛttikā praśastā tu mṛtsā mṛtsnā ca mṛttikā /
AKośa, 2, 13.2 syān nadīmātṛko devamātṛkaśca yathākramam //
AKośa, 2, 15.2 vāmalūraśca nākuśca valmīkaṃ puṃnapuṃsakam //
AKośa, 2, 15.2 vāmalūraśca nākuśca valmīkaṃ puṃnapuṃsakam //
AKośa, 2, 16.2 saraṇiḥ paddhatiḥ padyā vartany ekapadīti ca //
AKośa, 2, 17.1 atipanthāḥ supanthāś ca satpathaścārcite 'dhvani /
AKośa, 2, 17.1 atipanthāḥ supanthāś ca satpathaścārcite 'dhvani /
AKośa, 2, 20.1 dyāvāpṛthivyau rodasyau dyāvābhūmī ca rodasī /
AKośa, 2, 25.2 gṛhāḥ puṃsi ca bhūmnyeva nikāyyanilayālayāḥ //
AKośa, 2, 31.1 svastikaḥ sarvatobhadro nandyāvartādayo 'pi ca /
AKośa, 2, 32.2 śuddhāntaścāvarodhaśca syādaṭṭaḥ kṣaumamastriyām //
AKośa, 2, 32.2 śuddhāntaścāvarodhaśca syādaṭṭaḥ kṣaumamastriyām //
AKośa, 2, 44.1 gandhamādanamanye ca hemakūṭādayo nagāḥ /
AKośa, 2, 56.1 vandhyo 'phalo 'vakeśī ca phalavānphalinaḥ phalī /
AKośa, 2, 57.1 phullaścaite vikasite syur avandhyādayas triṣu /
AKośa, 2, 59.1 nagādyāroha ucchrāya utsedhaścocchrayaśca saḥ /
AKośa, 2, 59.1 nagādyāroha ucchrāya utsedhaścocchrayaśca saḥ /
AKośa, 2, 60.2 śākhāśiphāvarohaḥ syān mūlāccāgraṃ gatā latā //
AKośa, 2, 68.1 bārhataṃ ca phale jambvā jambūḥ strī jambu jāmbavam /
AKośa, 2, 76.1 vañjulaś citrakṛc cātha dvau pītanakapītanau /
AKośa, 2, 79.2 dvau parivyādhavidulau nādeyī cāmbuvetase //
AKośa, 2, 85.1 śrīparṇī bhadraparṇī ca kāśmaryaścāpyatha dvayoḥ /
AKośa, 2, 85.1 śrīparṇī bhadraparṇī ca kāśmaryaścāpyatha dvayoḥ /
AKośa, 2, 87.2 tindukaḥ sphūrjakaḥ kālaskandhaśca śitisārake //
AKośa, 2, 90.2 tūdas tu yūpaḥ kramuko brahmaṇyo brahmadāru ca //
AKośa, 2, 91.1 tūlaṃ ca nīpapriyakakadambās tu haripriyaḥ /
AKośa, 2, 92.2 plakṣaś ca tintiḍī ciñcāmlikātho pītasārake //
AKośa, 2, 96.2 cirabilvo naktamālaḥ karajaśca karañjake //
AKośa, 2, 100.1 eraṇḍa uruvūkaśca rucakaścitrakaśca saḥ /
AKośa, 2, 100.1 eraṇḍa uruvūkaśca rucakaścitrakaśca saḥ /
AKośa, 2, 102.1 śalyaśca madane śakrapādapaḥ pāribhadrakaḥ /
AKośa, 2, 102.2 bhadradāru drukilimaṃ pītadāru ca dāru ca //
AKośa, 2, 102.2 bhadradāru drukilimaṃ pītadāru ca dāru ca //
AKośa, 2, 103.1 pūtikāṣṭhaṃ ca sapta syur devadāruṇy atha dvayoḥ /
AKośa, 2, 105.1 viṣvaksenā gandhaphalī kārambhā priyakaśca sā /
AKośa, 2, 106.2 amṛtā ca vayaḥsthā ca triliṅgastu vibhītakaḥ //
AKośa, 2, 106.2 amṛtā ca vayaḥsthā ca triliṅgastu vibhītakaḥ //
AKośa, 2, 108.2 pītadruḥ saralaḥ pūtikāṣṭhaṃ cātha drumotpalaḥ //
AKośa, 2, 111.1 picumandaśca nimbe 'tha picchilāguruśiṃśapā /
AKośa, 2, 118.2 bhūpadī śītabhīruśca saivāsphoṭā vanodbhavā //
AKośa, 2, 119.1 śephālikā tu suvahā nirguṇḍī nīlikā ca sā /
AKośa, 2, 123.1 nīlī jhiṇṭī dvayorbāṇā dāsī cārtagalaśca sā /
AKośa, 2, 123.1 nīlī jhiṇṭī dvayorbāṇā dāsī cārtagalaśca sā /
AKośa, 2, 126.2 mātulo madanaścāsya phale mātulaputrakaḥ //
AKośa, 2, 129.2 mandāraścārkaparṇo 'tra śukle 'larkapratāpasau //
AKośa, 2, 135.2 ṛṣyaproktā śūkaśimbiḥ kapikacchuśca markaṭī //
AKośa, 2, 143.2 rañjanī śrīphalī tutthā droṇī dolā ca nīlinī //
AKośa, 2, 148.2 śṛṅgī mahauṣadhaṃ cātha kṣīrāvī dugdhikā same //
AKośa, 2, 155.1 taṇḍulaśca kṛmighnaśca viḍaṅgaṃ puṃnapuṃsakam /
AKośa, 2, 155.1 taṇḍulaśca kṛmighnaśca viḍaṅgaṃ puṃnapuṃsakam /
AKośa, 2, 156.1 mṛdvīkā gostanī drākṣā svādvī madhuraseti ca /
AKośa, 2, 163.2 nakuleṣṭā bhujaṃgākṣī chattrākī suvahā ca sā //
AKośa, 2, 164.2 tuṇḍikerī samudrāntā kārpāsī badareti ca //
AKośa, 2, 170.1 vālukaṃ cātha pālaṅkyāṃ mukundaḥ kundakundurū /
AKośa, 2, 170.2 bālaṃ hrīverabarhiṣṭhodīcyaṃ keśāmbunāma ca //
AKośa, 2, 172.2 maheraṇā kundurukī sallakī hlādinīti ca //
AKośa, 2, 175.2 jhaṭāmalājjhaṭā tālī śivā tāmalakīti ca //
AKośa, 2, 178.2 dhamanyañjanakeśī ca hanurhaṭṭavilāsinī //
AKośa, 2, 180.2 plavagopuragonardakaivartīmustakāni ca //
AKośa, 2, 188.2 elāparṇī tu suvahā rāsnā yuktarasā ca sā //
AKośa, 2, 196.1 padmāṭa uraṇākhyaśca palāṇḍustu sukandakaḥ /
AKośa, 2, 201.1 avākpuṣpī kāravī ca saraṇā tu prasāriṇī /
AKośa, 2, 203.2 suṣavī cātha kulakaṃ paṭolas tiktakaḥ paṭuḥ //
AKośa, 2, 207.2 golomī śatavīryā ca gaṇḍālī śakulākṣakā //
AKośa, 2, 218.1 phalamudvegamete ca hintālasahitāstrayaḥ /
AKośa, 2, 218.2 kharjūraḥ ketakī tālī kharjūrī ca tṛṇadrumāḥ //
AKośa, 2, 228.2 samūruśceti hariṇā amī ajinayonayaḥ //
AKośa, 2, 241.2 sa eva ca cirañjīvī caikadṛṣṭiśca maukuliḥ //
AKośa, 2, 241.2 sa eva ca cirañjīvī caikadṛṣṭiśca maukuliḥ //
AKośa, 2, 241.2 sa eva ca cirañjīvī caikadṛṣṭiśca maukuliḥ //
AKośa, 2, 246.1 śarārirāṭirāḍiśca balākā bisakaṇṭhikā /
AKośa, 2, 249.1 bhṛṅgārī jhīrukā cīrī jhillikā ca samā imāḥ /
AKośa, 2, 256.1 tittiriḥ kukkubho lāvo jīvañjīvaśca korakaḥ /
AKośa, 2, 257.1 garutpakṣacchadāḥ patraṃ patatraṃ ca tanūruham /
AKośa, 2, 261.1 samudāyaḥ samudayaḥ samavāyaśca yo gaṇaḥ /
AKośa, 2, 264.2 gṛhāsaktāḥ pakṣimṛgāśchekāste gṛhyakāśca te //
AKośa, 2, 267.2 pramadā māninī kāntā lalanā ca nitambinī //
AKośa, 2, 269.2 patnī pāṇigṛhītī ca dvitīyā sahadharmiṇī //
AKośa, 2, 271.2 patiṃvarā ca varyātha kulastrī kulapālikā //
AKośa, 2, 275.1 svairiṇī pāṃsulā ca syādaśiśvī śiśunā vinā /
AKośa, 2, 277.1 śūdrī śūdrasya bhāryā syācchūdrā tajjātireva ca /
AKośa, 2, 278.2 upādhyāyāpyupādhyāyī syādācāryāpi ca svataḥ //
AKośa, 2, 280.2 jātāpatyā prajātā ca prasūtā ca prasūtikā //
AKośa, 2, 280.2 jātāpatyā prajātā ca prasūtā ca prasūtikā //
AKośa, 2, 286.1 āpannasattvā syādgurviṇyantarvatnī ca garbhiṇī /
AKośa, 2, 289.1 paitṛṣvaseyaḥ syātpaitṛṣvasrīyaśca pitṛṣvasuḥ /
AKośa, 2, 289.2 suto mātṛṣvasuś caivaṃ vaimātreyo vimātṛjaḥ //
AKośa, 2, 290.1 atha bāndhakineyaḥ syādbandhulaścāsatīsutaḥ /
AKośa, 2, 291.1 tadā kaulaṭineyo 'syāḥ kaulateyo 'pi cātmajaḥ /
AKośa, 2, 301.2 śvaśrūśvaśurau śvaśurau putrau putraśca duhitā ca //
AKośa, 2, 301.2 śvaśrūśvaśurau śvaśurau putrau putraśca duhitā ca //
AKośa, 2, 302.1 daṃpatī jaṃpatī jāyāpatī bhāryāpatī ca tau /
AKośa, 2, 302.2 garbhāśayo jarāyuḥ syādulbaṃ ca kalalo 'striyām //
AKośa, 2, 305.2 syāduttānaśayā ḍimbhā stanapā ca stanandhayī //
AKośa, 2, 309.1 avaṭīṭo 'vanāṭaścāvabhraṭo natanāsike /
AKośa, 2, 310.1 vikalāṅgastvapogaṇḍaḥ kharvo hrasvaśca vāmanaḥ /
AKośa, 2, 315.1 strī rugrujā copatāparogavyādhigadāmayāḥ /
AKośa, 2, 315.2 kṣayaḥ śoṣaśca yakṣmā ca pratiśyāyastu pīnasaḥ //
AKośa, 2, 315.2 kṣayaḥ śoṣaśca yakṣmā ca pratiśyāyastu pīnasaḥ //
AKośa, 2, 317.2 kaṇḍūḥ kharjūśca kaṇḍūyā visphoṭaḥ piṭakaḥ striyām //
AKośa, 2, 319.2 pracchardikā vamiśca strī pumāṃstu vamathuḥ samāḥ //
AKośa, 2, 324.2 syuḥ klinnākṣe cullacillapillāḥ klinne 'kṣṇi cāpyamī //
AKośa, 2, 326.2 śukraṃ tejoretasī ca bījavīryendriyāṇi ca //
AKośa, 2, 326.2 śukraṃ tejoretasī ca bījavīryendriyāṇi ca //
AKośa, 2, 333.2 syātkarparaḥ kapālo 'strī kīkasaṃ kulyamasthi ca //
AKośa, 2, 343.1 uro vatsaṃ ca vakṣaśca pṛṣṭhaṃ tu caramaṃ tanoḥ /
AKośa, 2, 343.1 uro vatsaṃ ca vakṣaśca pṛṣṭhaṃ tu caramaṃ tanoḥ /
AKośa, 2, 344.2 madhyamaṃ cāvalagnaṃ ca madhyo 'strī dvau parau dvayoḥ //
AKośa, 2, 344.2 madhyamaṃ cāvalagnaṃ ca madhyo 'strī dvau parau dvayoḥ //
AKośa, 2, 345.2 asyopari pragaṇḍaḥ syātprakoṣṭhastasya cāpyadhaḥ //
AKośa, 2, 347.2 madhyamānāmikā cāpi kaniṣṭhā ceti tāḥ kramāt //
AKośa, 2, 347.2 madhyamānāmikā cāpi kaniṣṭhā ceti tāḥ kramāt //
AKośa, 2, 354.2 klībe ghrāṇaṃ gandhavahā ghoṇā nāsā ca nāsikā //
AKośa, 2, 358.2 dṛgdṛṣṭī cāsru netrāmbu rodanaṃ cāsramaśru ca //
AKośa, 2, 358.2 dṛgdṛṣṭī cāsru netrāmbu rodanaṃ cāsramaśru ca //
AKośa, 2, 358.2 dṛgdṛṣṭī cāsru netrāmbu rodanaṃ cāsramaśru ca //
AKośa, 2, 363.2 pāśaḥ pakṣaśca hastaśca kalāpārthāḥ kacātpare //
AKośa, 2, 363.2 pāśaḥ pakṣaśca hastaśca kalāpārthāḥ kacātpare //
AKośa, 2, 365.1 daśaite triṣvalaṃkartālaṃkariṣṇuśca maṇḍitaḥ /
AKośa, 2, 365.2 prasādhito 'laṃkṛtaśca bhūṣitaśca pariṣkṛtaḥ //
AKośa, 2, 365.2 prasādhito 'laṃkṛtaśca bhūṣitaśca pariṣkṛtaḥ //
AKośa, 2, 367.1 maṇḍanaṃ cātha mukuṭaṃ kirīṭaṃ puṃnapuṃsakam /
AKośa, 2, 374.1 klībe sārasanaṃ cātha puṃskaṭyāṃ śṛṅkhalaṃ triṣu /
AKośa, 2, 376.1 vālkaṃ kṣaumādi phālaṃ tu kārpāsaṃ bādaraṃ ca tat /
AKośa, 2, 377.1 anāhataṃ niṣpravāṇi tantrakaṃ ca navāmbare /
AKośa, 2, 383.1 saṃvyānamuttarīyaṃ ca colaḥ kūrpāsako 'striyām /
AKośa, 2, 385.2 pratisīrā javanikā syāttiraskariṇī ca sā //
AKośa, 2, 388.2 dvitīyaṃ ca turīyaṃ ca na striyāmatha kuṅkumam //
AKośa, 2, 388.2 dvitīyaṃ ca turīyaṃ ca na striyāmatha kuṅkumam //
AKośa, 2, 391.1 kālīyakaṃ ca kālānusāryaṃ cātha samārthakam /
AKośa, 2, 391.1 kālīyakaṃ ca kālānusāryaṃ cātha samārthakam /
AKośa, 2, 394.2 mṛganābhirmṛgamadaḥ kastūrī cātha kolakam //
AKośa, 2, 396.2 kucandanaṃ cātha jātīkośajātīphale same //
AKośa, 2, 408.1 vipraśca brāhmaṇo 'sau ṣaṭkarmā yāgādibhirvṛtaḥ /
AKośa, 2, 413.2 yaṣṭā ca yajamānaśca sa somavati dīkṣitaḥ //
AKośa, 2, 413.2 yaṣṭā ca yajamānaśca sa somavati dīkṣitaḥ //
AKośa, 2, 419.2 pāṭho homaścātithīnāṃ saparyā tarpaṇaṃ baliḥ //
AKośa, 2, 422.1 sabhāsadaḥ sabhāstārāḥ sabhyāḥ sāmājikāśca te /
AKośa, 2, 423.1 āgnīdhrādyā dhanairvāryā ṛtvijo yājakāśca te /
AKośa, 2, 427.1 tasmin ānāyyo 'thāgnāyī svāhā ca hutabhukpriyā /
AKośa, 2, 427.2 ṛksāmidhenī dhāyyā ca yā syādagnisamindhane //
AKośa, 2, 431.2 paramparākam śamanaṃ prokṣaṇaṃ ca vadhārthakam //
AKośa, 2, 437.2 paryeṣaṇā parīṣṭiścānveṣaṇā ca gaveṣaṇā //
AKośa, 2, 437.2 paryeṣaṇā parīṣṭiścānveṣaṇā ca gaveṣaṇā //
AKośa, 2, 440.1 prāghūrṇikaḥ prāghūṇakaścābhyutthānaṃ tu gauravam /
AKośa, 2, 442.2 prācetasaścādikaviḥ syānmaitrāvaruṇiśca saḥ //
AKośa, 2, 442.2 prācetasaścādikaviḥ syānmaitrāvaruṇiśca saḥ //
AKośa, 2, 443.1 vālmīkaścātha gādheyo viśvāmitraśca kauśikaḥ /
AKośa, 2, 443.1 vālmīkaścātha gādheyo viśvāmitraśca kauśikaḥ /
AKośa, 2, 444.2 paryāyaścātipātastu syātparyaya upātyayaḥ //
AKośa, 2, 445.1 niyamo vratamastrī taccopavāsādi puṇyakam /
AKośa, 2, 451.1 ye nirjitendriyagrāmā yatino yatayaśca te /
AKośa, 2, 452.1 sthāṇḍilaścātha virajastamasaḥ syurdvayātigāḥ /
AKośa, 2, 454.2 svādhyāyaḥ syājjapaḥ sutyābhiṣavaḥ savanaṃ ca sā //
AKośa, 2, 455.2 darśaśca paurṇamāsaśca yāgau pakṣāntayoḥ pṛthak //
AKośa, 2, 455.2 darśaśca paurṇamāsaśca yāgau pakṣāntayoḥ pṛthak //
AKośa, 2, 457.2 kakṣāpaṭī ca kaupīnaṃ śāṭī ca strīti lakṣyataḥ //
AKośa, 2, 457.2 kakṣāpaṭī ca kaupīnaṃ śāṭī ca strīti lakṣyataḥ //
AKośa, 2, 463.1 supte yasmin astameti supte yasmin udeti ca /
AKośa, 2, 463.2 aṃśumānabhinirmuktābhyuditau ca yathākramam //
AKośa, 2, 469.1 yeneṣṭaṃ rājasūyena maṇḍalasyeśvaraśca yaḥ /
AKośa, 2, 469.2 śāsti yaścājñayā rājñaḥ sa samrāḍatha rājakam //
AKośa, 2, 470.1 rājanyakaṃ ca nṛpatikṣatriyāṇāṃ gaṇe kramāt /
AKośa, 2, 474.2 sauvidallāḥ kañcukinaḥ sthāpatyāḥ sauvidāśca te //
AKośa, 2, 479.2 cāraśca gūḍhapuruṣaścāptapratyayitau samau //
AKośa, 2, 479.2 cāraśca gūḍhapuruṣaścāptapratyayitau samau //
AKośa, 2, 481.2 lipikāro 'kṣaracaṇo 'kṣaracuñcuśca lekhake //
AKośa, 2, 483.2 svāmyamātyasuhṛtkośarāṣṭradurgabalāni ca //
AKośa, 2, 484.1 rājyāṅgāni prakṛtayaḥ paurāṇāṃ śreṇayo 'pi ca /
AKośa, 2, 485.2 kṣayaḥ sthānaṃ ca vṛddhiśca trivargo nītivedinām //
AKośa, 2, 485.2 kṣayaḥ sthānaṃ ca vṛddhiśca trivargo nītivedinām //
AKośa, 2, 486.1 sa pratāpaḥ prabhāvaśca yattejaḥ kośadaṇḍajam /
AKośa, 2, 489.1 rahaścopāṃśu cāliṅge rahasyaṃ tadbhave triṣu /
AKośa, 2, 489.1 rahaścopāṃśu cāliṅge rahasyaṃ tadbhave triṣu /
AKośa, 2, 491.1 nyāyyaṃ ca triṣu ṣaṭ saṃpradhāraṇā tu samarthanam /
AKośa, 2, 491.2 avavādastu nirdeśo nideśaḥ śāsanaṃ ca saḥ //
AKośa, 2, 492.1 śiṣṭiścājñā ca saṃsthā tu maryādā dhāraṇā sthitiḥ /
AKośa, 2, 492.1 śiṣṭiścājñā ca saṃsthā tu maryādā dhāraṇā sthitiḥ /
AKośa, 2, 493.1 āgo 'parādho mantuśca same tūddānabandhane /
AKośa, 2, 495.1 yautakādi tu yaddeyaṃ sudāyo haraṇaṃ ca tat /
AKośa, 2, 514.1 kaśyaṃ tu madhyamaśvānāṃ heṣā hreṣā ca nisvanaḥ /
AKośa, 2, 516.2 puccho 'strī lūmalāṅgūle vālahastaśca vāladhiḥ //
AKośa, 2, 518.2 karṇīrathaḥ pravahaṇaṃ ḍayanaṃ ca samaṃ trayam //
AKośa, 2, 524.2 sarvaṃ syādvāhanaṃ yānaṃ yugyaṃ patraṃ ca dhoraṇam //
AKośa, 2, 526.1 niyantā prājitā yantā sūtaḥ kṣattā ca sārathiḥ /
AKośa, 2, 526.2 savyeṣṭhadakṣiṇasthau ca saṃjñā rathakuṭumbinaḥ //
AKośa, 2, 527.2 bhaṭā yodhāśca yoddhāraḥ senārakṣāstu sainikāḥ //
AKośa, 2, 528.1 senāyāṃ samavetā ye sainyāste sainikāśca te /
AKośa, 2, 530.2 śīrṣaṇyaṃ ca śirastre 'tha tanutraṃ varma daṃśanam //
AKośa, 2, 531.2 āmuktaḥ pratimuktaśca pinaddhaścāpinaddhavat //
AKośa, 2, 531.2 āmuktaḥ pratimuktaśca pinaddhaścāpinaddhavat //
AKośa, 2, 533.2 padgaśca padikaścātha pādātaṃ pattisaṃhatiḥ //
AKośa, 2, 533.2 padgaśca padikaścātha pādātaṃ pattisaṃhatiḥ //
AKośa, 2, 538.1 anuplavaḥ sahāyaścānucaro 'nucaro 'bhicaraḥ samāḥ /
AKośa, 2, 543.2 śūro vīraśca vikrānto jetā jiṣṇuśca jitvaraḥ //
AKośa, 2, 543.2 śūro vīraśca vikrānto jetā jiṣṇuśca jitvaraḥ //
AKośa, 2, 545.1 varūthinī balaṃ sainyaṃ cakraṃ cānīkamastriyām /
AKośa, 2, 548.2 saṃpattiḥ śrīśca lakṣmīśca vipattyāṃ vipadāpadau //
AKośa, 2, 548.2 saṃpattiḥ śrīśca lakṣmīśca vipattyāṃ vipadāpadau //
AKośa, 2, 552.2 lakṣyaṃ lakṣaṃ śaravyaṃ ca śarābhyāsa upāsanam //
AKośa, 2, 558.2 dvayoḥ kuṭhāraḥ svadhitiḥ paraśuśca paraśvadhaḥ //
AKośa, 2, 559.1 syācchastrī cāsiputrī ca churikā cāsidhenukā /
AKośa, 2, 559.1 syācchastrī cāsiputrī ca churikā cāsidhenukā /
AKośa, 2, 559.1 syācchastrī cāsiputrī ca churikā cāsidhenukā /
AKośa, 2, 568.2 draviṇaṃ taraḥ sahobalaśauryāṇi sthāma śuṣmaṃ ca //
AKośa, 2, 577.1 vairaśuddhiḥ pratīkāro vairaniryātanaṃ ca sā /
AKośa, 2, 578.1 apakramo 'payānaṃ ca raṇe bhaṃgaḥ parājayaḥ /
AKośa, 2, 581.2 udvāsanapramathanakrathanojjāsanāni ca //
AKośa, 2, 586.1 puṃsi bhūmnyasavaḥ prāṇāś caivaṃ jīvo 'sudhāraṇam /
AKośa, 2, 588.1 striyāṃ kṛṣiḥ pāśupālyaṃ vāṇijyaṃ ceti vṛttayaḥ /
AKośa, 2, 591.2 kusīdiko vārdhuṣiko vṛddhyājīvaś ca vārdhuṣiḥ //
AKośa, 2, 592.1 kṣetrājīvaḥ karṣakaśca kṛṣikaś ca kṛṣīvalaḥ /
AKośa, 2, 592.1 kṣetrājīvaḥ karṣakaśca kṛṣikaś ca kṛṣīvalaḥ /
AKośa, 2, 595.1 bījākṛtaṃ tūptakṛṣṭe sītyaṃ kṛṣṭaṃ ca halyavat /
AKośa, 2, 600.2 godāraṇaṃ ca sīro 'tha śamyā strī yugakīlakaḥ //
AKośa, 2, 603.1 hareṇureṇukau cāsmin koradūṣas tu kodravaḥ /
AKośa, 2, 605.2 dvau tile tilapejaś ca tilapiñjaś ca niṣphale //
AKośa, 2, 605.2 dvau tile tilapejaś ca tilapiñjaś ca niṣphale //
AKośa, 2, 608.2 nāḍī nālaṃ ca kāṇḍo 'sya palālo 'strī sa niṣphalaḥ //
AKośa, 2, 611.1 śālayaḥ kalamādyāś ca ṣaṣṭikādyāś ca puṃsyamī /
AKośa, 2, 611.1 śālayaḥ kalamādyāś ca ṣaṣṭikādyāś ca puṃsyamī /
AKośa, 2, 620.1 sarvamāvapanaṃ bhāṇḍaṃ pātrāmatre ca bhājanam /
AKośa, 2, 620.2 darviḥ kambiḥ khajākā ca syāt tardūrdāruhastakaḥ //
AKośa, 2, 621.2 kalambaś ca kadambaś ca vesavāra upaskaraḥ //
AKośa, 2, 621.2 kalambaś ca kadambaś ca vesavāra upaskaraḥ //
AKośa, 2, 622.1 tintiḍīkaṃ ca cukraṃ ca vṛkṣāmlamatha vellajam /
AKośa, 2, 622.1 tintiḍīkaṃ ca cukraṃ ca vṛkṣāmlamatha vellajam /
AKośa, 2, 624.2 kustumburu ca dhānyākamatha śuṇṭhī mahauṣadham //
AKośa, 2, 625.2 āranālakasauvīrakulmāṣābhiṣutāni ca //
AKośa, 2, 626.1 avantisomadhānyāmlakuñjalāni ca kāñjike /
AKośa, 2, 628.1 sāmudraṃ yat tu lavaṇamakṣīvaṃ vaśiraṃ ca tat /
AKośa, 2, 628.2 saindhavo 'strī śītaśivaṃ māṇimanthaṃ ca sindhuje //
AKośa, 2, 629.1 raumakaṃ vasukaṃ pākyaṃ biḍaṃ ca kṛtake dvayam /
AKośa, 2, 631.2 śūlākṛtaṃ bhaṭitraṃ ca śūlyamukhyaṃ tu paiṭharam //
AKośa, 2, 633.2 āpakvaṃ paulirabhyūṣo lājāḥ puṃbhūmni cākṣatāḥ //
AKośa, 2, 636.2 yavāgūruṣṇikā śrāṇā vilepī taralā ca sā //