Occurrences

Chāndogyopaniṣad

Chāndogyopaniṣad
ChU, 1, 10, 4.2 na vā ajīviṣyam imān akhādann iti hovāca /
ChU, 1, 11, 9.2 sarvāṇi ha vā imāni bhūtāny annam eva pratiharamāṇāni jīvanti /
ChU, 2, 11, 2.4 jyog jīvati /
ChU, 2, 12, 2.4 jyog jīvati /
ChU, 2, 15, 2.4 jyog jīvati /
ChU, 2, 16, 2.5 jyog jīvati /
ChU, 2, 17, 2.3 jyog jīvati /
ChU, 2, 18, 2.4 jyog jīvati /
ChU, 2, 19, 2.5 jyog jīvati /
ChU, 2, 20, 2.4 jyog jīvati /
ChU, 3, 16, 7.3 sa ha ṣoḍaśaṃ varṣaśatam ajīvat /
ChU, 3, 16, 7.4 pra ha ṣoḍaśaṃ varṣaśataṃ jīvati ya evaṃ veda //
ChU, 4, 11, 2.5 jyog jīvati /
ChU, 4, 12, 2.5 jyog jīvati /
ChU, 4, 13, 2.5 jyog jīvati /
ChU, 5, 1, 8.3 katham aśakatarte maj jīvitum iti /
ChU, 5, 1, 9.3 katham aśakatarte maj jīvitum iti /
ChU, 5, 1, 10.2 tat saṃvatsaraṃ proṣya paryetyovāca katham aśakatarte maj jīvitum iti /
ChU, 5, 1, 11.3 katham aśakatarte maj jīvitum iti /
ChU, 5, 9, 2.1 sa jāto yāvadāyuṣaṃ jīvati /
ChU, 6, 11, 1.1 asya somya mahato vṛkṣasya yo mūle 'bhyāhanyāj jīvan sraved yo madhye 'bhyāhanyāj jīvan sraved yo 'gre 'bhyāhanyāj jīvan sravet /
ChU, 6, 11, 1.1 asya somya mahato vṛkṣasya yo mūle 'bhyāhanyāj jīvan sraved yo madhye 'bhyāhanyāj jīvan sraved yo 'gre 'bhyāhanyāj jīvan sravet /
ChU, 6, 11, 1.1 asya somya mahato vṛkṣasya yo mūle 'bhyāhanyāj jīvan sraved yo madhye 'bhyāhanyāj jīvan sraved yo 'gre 'bhyāhanyāj jīvan sravet /
ChU, 7, 9, 1.3 yady u ha jīvet /