Occurrences

Rasādhyāya

Rasādhyāya
RAdhy, 1, 110.2 vyāttavaktro grasatyeva kṣiptaṃ sarvaṃ ca jīryati //
RAdhy, 1, 128.1 jīrṇasya lakṣaṇaṃ jñeyaṃ jalaukādaṇḍadhāriṇaḥ /
RAdhy, 1, 129.2 agnau hi ghrātanikvastho vyomajīrṇasya lakṣaṇam //
RAdhy, 1, 132.1 evam abhrakajīrṇasya rasasyāṣṭamabhāgataḥ /
RAdhy, 1, 133.1 evaṃ ṣaḍguṇajīrṇaṃ tu sūtakaṃ jārayet budhaḥ /
RAdhy, 1, 133.3 abhrake dviguṇe jīrṇe dhūmavyājena gacchati //
RAdhy, 1, 134.1 jīrṇe caturguṇe tasmin gatiśaktirvihanyate /
RAdhy, 1, 135.1 jīrṇe ca ṣaḍguṇe sūtaṃ kampate 'sau muhurmuhuḥ /
RAdhy, 1, 136.1 tasminnaṣṭaguṇe jīrṇe dhmātaṃ śāmyati pāradaḥ /
RAdhy, 1, 149.2 catuḥṣaṣṭitamaṃ cāṃśaṃ jīrṇe jīrṇe kṣipen muhuḥ //
RAdhy, 1, 149.2 catuḥṣaṣṭitamaṃ cāṃśaṃ jīrṇe jīrṇe kṣipen muhuḥ //
RAdhy, 1, 150.1 sūto'sau jīrṇalohaḥ sangodhūmābhaḥ kaṣāyataḥ /
RAdhy, 1, 150.2 pāśito rāgasahano jāto rāgaśca jīryati //
RAdhy, 1, 151.1 lohakhalve catuṣpāde jīrṇalohaṃ rasaṃ kṣipet /
RAdhy, 1, 153.1 ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet /
RAdhy, 1, 156.1 jīrṇāyāṃ hemarājau ca raktatā jāyate dhruvam /
RAdhy, 1, 157.1 jīrṇahemākhyarājiśca sūtaṃ yantre ca bhūdhare /
RAdhy, 1, 159.2 pāradāt ṣaḍguṇo yāvaj jīryate śuddhagandhakaḥ //
RAdhy, 1, 160.1 bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake /
RAdhy, 1, 163.1 prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam /
RAdhy, 1, 165.1 jīrṇe jīrṇe muhurdadyād aktāṃśaṃ sūtaśodhakaḥ /
RAdhy, 1, 165.1 jīrṇe jīrṇe muhurdadyād aktāṃśaṃ sūtaśodhakaḥ /
RAdhy, 1, 166.1 jīrṇe manaḥśilāsattve pañca vakṣyāmi mṛttikāḥ /
RAdhy, 1, 167.1 sūtaṃ jīrṇaśilāsattvaṃ lohakhalve catuṣpade /
RAdhy, 1, 168.2 jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt //
RAdhy, 1, 168.2 jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt //
RAdhy, 1, 169.1 jīrṇe puṣpākṣasattve ca sasneho jāyate rasaḥ /
RAdhy, 1, 169.2 jīryate 'nnapathaṃ vaktraṃ sampratyūrdhvaṃ ca pāradaḥ //
RAdhy, 1, 172.1 jvālyo 'gnistāvatā yāvajjīryate sa ca hīrakaḥ /
RAdhy, 1, 172.2 hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ //
RAdhy, 1, 174.2 kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat //
RAdhy, 1, 175.1 sphāṭikāntāni ratnāni jīryante cātivegataḥ /
RAdhy, 1, 175.2 tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ //
RAdhy, 1, 180.1 svāṅgaśītaṃ ca taṃ jñātvā jīrṇaṃ tailaṃ ca gandhakam /
RAdhy, 1, 192.2 sūtāntaḥ sarvajāryāṇāṃ jāraṇastrividho vidhiḥ //
RAdhy, 1, 195.2 saṃsthite ca nije laulye jīrṇajāryas tṛtīyakaḥ //
RAdhy, 1, 197.2 kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam //
RAdhy, 1, 237.2 ghoṣarājir bhavejjīrṇe nāge kāṃsyācca ṣaḍguṇe //
RAdhy, 1, 344.2 hemarājeśca sūtena karṣo jīrṇaścatuḥpuṭaḥ //
RAdhy, 1, 348.2 ekāṅgulāni saṃlipya jīrṇahemākhyarājinā //
RAdhy, 1, 353.2 yena jīrṇaśca tatsarvaṃ mūṣāyāṃ prakṣipedrasam //
RAdhy, 1, 428.2 vaktraṃ sūtasya jāyeta dattaṃ sarvaṃ ca jīryati //
RAdhy, 1, 452.1 jāraṇīyāḥ ṣaḍevaite śeṣāḥ ṣaṭ sūtajāḥ sthitāḥ /