Occurrences

Śatakatraya

Śatakatraya
ŚTr, 1, 2.2 abodhopahatāḥ cānye jīrṇam aṅge subhāṣitam //
ŚTr, 1, 29.2 mattebhendravibhinnakumbhapiśitagrāsaikabaddhaspṛhaḥ kiṃ jīrṇaṃ tṛṇam atti mānamahatām agresaraḥ kesarī //
ŚTr, 2, 60.1 jātyandhāya ca durmukhāya ca jarājīrṇākhilāṅgāya ca grāmīṇāya ca duṣkulāya ca galatkuṣṭhābhibhūtāya ca /
ŚTr, 2, 80.2 kṣudhā kṣāmo jīrṇaḥ piṭharakakapālārpitagalaḥ śunīm anveti śvā hatam api ca hanty eva madanaḥ //
ŚTr, 3, 7.2 kālo na yāto vayam eva yātāstṛṣṇā na jīrṇā vayam eva jīrṇāḥ //
ŚTr, 3, 7.2 kālo na yāto vayam eva yātāstṛṣṇā na jīrṇā vayam eva jīrṇāḥ //
ŚTr, 3, 9.2 jarājīrṇaiśvaryagrasanagahanākṣepakṛpaṇas tṛṣāpātraṃ yasyāṃ bhavati marutām apy adhipatiḥ //
ŚTr, 3, 22.1 dīnā dīnamukhaiḥ sadaiva śiśukairākṛṣṭajīrṇāmbarā krośadbhiḥ kṣudhitair nirannavidhurā dṛśyā na ced gehinī /
ŚTr, 3, 52.2 jarājīrṇair aṅgair naṭa iva valīmaṇḍitatanūr naraḥ saṃsārānte viśati yamadhānīyavanikām //
ŚTr, 3, 87.1 jīrṇā eva manorathāś ca hṛdaye yātaṃ ca tad yauvanaṃ hantāṅgeṣu guṇāḥ vandhyaphalatāṃ yātā guṇajñair vinā /
ŚTr, 3, 101.2 rathyākīrṇaviśīrṇajīrṇavasanaḥ samprāptakanthāsano nirmāno nirahaṃkṛtiḥ śamasukhābhogaikabaddhaspṛhaḥ //
ŚTr, 3, 105.1 jīrṇāḥ kanthā tataḥ kiṃ sitam amalapaṭaṃ paṭṭasūtraṃ tataḥ kiṃ ekā bhāryā tataḥ kiṃ hayakarisugaṇair āvṛto vā tataḥ kim /