Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 8, 17.0 pramandośīraśalalyupadhānaśakadhūmā jarantaḥ //
KauśS, 3, 1, 10.0 upamucya jaradupānahau savyena jaracchattraṃ dakṣiṇena śālātṛṇāṇy ādīpya jīrṇaṃ vīriṇam abhinyasyati //
KauśS, 3, 1, 10.0 upamucya jaradupānahau savyena jaracchattraṃ dakṣiṇena śālātṛṇāṇy ādīpya jīrṇaṃ vīriṇam abhinyasyati //
KauśS, 3, 1, 10.0 upamucya jaradupānahau savyena jaracchattraṃ dakṣiṇena śālātṛṇāṇy ādīpya jīrṇaṃ vīriṇam abhinyasyati //
KauśS, 3, 1, 13.0 jīrṇe vīriṇa upasamādhāya ayaṃ te yonir iti jaratkoṣṭhād vrīhīñ śarkarāmiśrān āvapati //
KauśS, 3, 1, 13.0 jīrṇe vīriṇa upasamādhāya ayaṃ te yonir iti jaratkoṣṭhād vrīhīñ śarkarāmiśrān āvapati //
KauśS, 4, 1, 11.0 ākhukiripūtīkamathitajaratpramandasāvraskān pāyayati //
KauśS, 4, 3, 3.0 uttaraṃ jaratkhāte saśālātṛṇe //
KauśS, 4, 4, 2.0 kṛmukaśakalaṃ saṃkṣudya dūrśajaradajināvakarajvālena //
KauśS, 5, 5, 6.0 śvaśiraeṭakaśiraḥkeśajaradupānaho vaṃśāgre prabadhya yodhayati //
KauśS, 9, 3, 5.1 naḍam ā roha sam indhata iṣīkāṃ jaratīṃ pratyañcam arkam ity upasamādadhāti //
KauśS, 9, 3, 9.1 dakṣiṇato jaratkoṣṭhe śītaṃ bhasmābhiviharati //
KauśS, 11, 5, 9.1 mahayata pitṝn iti riktakumbhaṃ vimitamadhye nidhāya taṃ jaradupānahāghnanti //