Occurrences

Āśvalāyanagṛhyasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Rasamañjarī
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Kokilasaṃdeśa

Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 6, 7.1 kṣutvā jṛmbhitvāmanojñaṃ dṛṣṭvā pāpakaṃ gandham āghrāyākṣispandane karṇadhvanane ca sucakṣā aham akṣībhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyāṃ mayi dakṣakratū iti japet //
Buddhacarita
BCar, 4, 6.1 tasya tā vapuṣākṣiptā nigṛhītaṃ jajṛmbhire /
BCar, 5, 59.2 viniśaśvasurulbaṇaṃ śayānā vikṛtāḥ kṣiptabhūjā jajṛmbhire ca //
BCar, 13, 30.2 māraṃ prati krodhavivṛttanetrā niḥśaśvasuścaiva jajṛmbhire ca //
Mahābhārata
MBh, 1, 85, 7.2 ūrdhvaṃ dehāt karmaṇo jṛmbhamāṇād vyaktaṃ pṛthivyām anusaṃcaranti /
MBh, 1, 139, 3.2 jṛmbhamāṇo mahāvaktraḥ punaḥ punar avekṣya ca //
MBh, 1, 202, 15.2 nākrāmanti tayoste 'pi varadānena jṛmbhatoḥ //
MBh, 3, 146, 60.2 jṛmbhamāṇaḥ suvipulaṃ śakradhvajam ivocchritam /
MBh, 3, 239, 22.1 karmasiddhau tadā tatra jṛmbhamāṇā mahādbhutā /
MBh, 4, 5, 18.2 jṛmbhite ca dhanuṣyastraṃ nyāsārthaṃ nṛpasattamaḥ /
MBh, 4, 38, 18.1 sa teṣāṃ rūpam ālokya bhoginām iva jṛmbhatām /
MBh, 5, 47, 96.1 anālabdhaṃ jṛmbhati gāṇḍivaṃ dhanur anālabdhā kampati me dhanurjyā /
MBh, 6, 16, 43.1 jṛmbhamāṇaṃ mahāsiṃhaṃ dṛṣṭvā kṣudramṛgā yathā /
MBh, 7, 21, 4.1 jṛmbhamāṇam iva vyāghraṃ prabhinnam iva kuñjaram /
MBh, 7, 158, 15.1 jṛmbhamāṇam iva vyāghraṃ vyāttānanam ivāntakam /
MBh, 12, 273, 6.3 athāsya jṛmbhataḥ śakrastato vajram avāsṛjat //
Manusmṛti
ManuS, 4, 43.2 kṣuvatīṃ jṛmbhamāṇāṃ vā na cāsīnāṃ yathāsukham //
Rāmāyaṇa
Rām, Bā, 74, 17.1 tadā taj jṛmbhitaṃ śaivaṃ dhanur bhīmaparākramam /
Rām, Bā, 74, 19.1 jṛmbhitaṃ tad dhanur dṛṣṭvā śaivaṃ viṣṇuparākramaiḥ /
Rām, Ār, 23, 20.2 cāpāni visphārayatāṃ jṛmbhatāṃ cāpy abhīkṣṇaśaḥ //
Rām, Ār, 41, 26.1 paśyāsya jṛmbhamāṇasya dīptām agniśikhopamām /
Rām, Ki, 66, 3.2 mārutasyaurasaḥ putrastathā saṃprati jṛmbhate //
Rām, Ki, 66, 4.1 aśobhata mukhaṃ tasya jṛmbhamāṇasya dhīmataḥ /
Rām, Yu, 17, 28.1 yastu karṇau vivṛṇute jṛmbhate ca punaḥ punaḥ /
Rām, Yu, 48, 49.2 vivṛtya vaktraṃ vaḍavāmukhābhaṃ niśācaro 'sau vikṛtaṃ jajṛmbhe //
Rām, Yu, 58, 22.1 tato jṛmbhitam ālokya harṣād devāntakastadā /
Saundarānanda
SaundĀ, 7, 3.2 bhṛśaṃ jajṛmbhe yugadīrghabāhurdhyātvā priyāṃ cāpamivācakarṣa //
Agnipurāṇa
AgniPur, 12, 49.1 jṛmbhate śaṅkare naṣṭe jṛmbhaṇāstreṇa viṣṇunā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 13.1 svedavepathumāṃs trasto bhītaḥ skhalati jṛmbhate /
AHS, Utt., 3, 10.1 vinamya jṛmbhamāṇasya śakṛnmūtrapravartanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 74.2 devatāgārabherīṇām uccair dhvanir ajṛmbhata //
BKŚS, 5, 127.2 ramyaharmyāvalīgarbhajṛmbhitātodyanisvanam //
BKŚS, 8, 8.2 śikhaṇḍighanasaṃghātanirghoṣa iva jṛmbhitam //
BKŚS, 13, 27.1 tenoktaṃ mūrkha naivedaṃ madasāmarthyajṛmbhitam /
BKŚS, 17, 147.1 tatas tantrīṣu gāndhāre jṛmbhamānāsu mantharam /
BKŚS, 20, 283.2 akālakaumudī grāme sahasā jṛmbhatām iti //
BKŚS, 23, 63.1 vijayāj jṛmbhitotsāhaḥ śaṅkitaś ca parājayāt /
BKŚS, 27, 82.2 priyā priyatamā tasmāj jṛmbhantāṃ tūryapaṅktayaḥ //
BKŚS, 27, 117.2 prajñādhikkṛtadevadānavagurur yeṣāṃ suhṛd gomukhaḥ te yat piṣṭapasaptakāptivimukhās tatkarmaṇāṃ jṛmbhitam //
BKŚS, 28, 57.2 anṛtāv api yenaite jṛmbhitāḥ pādapā iti //
Harṣacarita
Harṣacarita, 2, 4.1 tatrasthasya cāsya kadācit kusumasamayayugamupasaṃharannajṛmbhata grīṣmābhidhānaḥ samutphullamallikādhavalāṭṭahāso mahākālaḥ //
Kumārasaṃbhava
KumSaṃ, 3, 24.2 saṃkalpayoner abhimānabhūtam ātmānam ādhāya madhur jajṛmbhe //
Kāmasūtra
KāSū, 6, 2, 4.9 niḥśvāse jṛmbhite skhalite patite vā tasya cārtim āśaṃsīta /
Kāvyādarśa
KāvĀ, 1, 87.1 anayor anavadyāṅgi stanayor jṛmbhamāṇayoḥ /
Kūrmapurāṇa
KūPur, 2, 16, 49.2 kṣuvantīṃ jṛmbhamāṇāṃ vā nāsanasthāṃ yathāsukham //
Liṅgapurāṇa
LiPur, 1, 21, 68.1 dhyāyate jṛmbhate caiva rudate dravate namaḥ /
Matsyapurāṇa
MPur, 39, 7.2 ūrdhvaṃ dehātkarmaṇo jṛmbhamāṇādvyaktaṃ pṛthivyām anusaṃcaranti /
MPur, 138, 9.1 jṛmbhanta iva śārdūlāḥ garjanta iva toyadāḥ /
MPur, 139, 15.2 tamāṃsyutsārya bhagavāṃścandro jṛmbhati so'mbaram //
MPur, 154, 253.1 vibhaktalokasaṃkṣobhakaro durvārajṛmbhitaḥ /
MPur, 175, 52.1 tridivārohibhirjvālairjṛmbhamāṇo diśo daśa /
Suśrutasaṃhitā
Su, Nid., 1, 68.3 hasato jṛmbhato bhārādviṣamācchayanād api //
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Utt., 27, 9.2 viṇmūtre sṛjati vinadya jṛmbhamāṇaḥ phenaṃ ca prasṛjati tatsakhābhipannaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
Viṣṇupurāṇa
ViPur, 3, 12, 9.2 nāsaṃvṛtamukho jṛmbhecchvāsakāsau ca varjayet //
ViPur, 5, 33, 27.1 jṛmbhite śaṃkare naṣṭe daityasainye guhe jite /
Śatakatraya
ŚTr, 3, 2.2 bhuktaṃ mānavivarjitaṃ paragṛheṣv āśaṅkayā kākavat tṛṣṇe jṛmbhasi pāpakarmapiśune nādyāpi saṃtuṣyasi //
ŚTr, 3, 42.2 bhogaḥ ko 'pi sa eva ekaḥ paramo nityodito jṛmbhate bhoḥ sādho kṣaṇabhaṅgure tad itare bhoge ratiṃ mā kṛthāḥ //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 25.1 divasakaramayūkhair bādhyamānaṃ prabhāte varayuvatimukhābhaṃ paṅkajaṃ jṛmbhate'dya /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 30.2 yaj jṛmbhato 'sya vadane bhuvanāni gopī saṃvīkṣya śaṅkitamanāḥ pratibodhitāsīt //
Bhāratamañjarī
BhāMañj, 5, 8.2 taddīrghasaṃbhṛtasyāntarmanyuvegasya jṛmbhitam //
BhāMañj, 5, 211.2 kalpānte jṛmbhamāṇasya vahneriva didhakṣataḥ //
BhāMañj, 6, 13.1 kṛtānto jṛmbhate rājñāṃ dhṛtarāṣṭra tavānayāt /
BhāMañj, 7, 449.2 kimanyadvidhivaimukhyaṃ satyamasmāsu jṛmbhate //
BhāMañj, 11, 27.2 jṛmbhamāṇaṃ mahadbhūtaṃ tadāsādya kṣayaṃ yayuḥ //
BhāMañj, 13, 881.1 anatikramaṇīyo 'yaṃ kālaḥ sarvatra jṛmbhate /
Kathāsaritsāgara
KSS, 1, 7, 102.2 jajṛmbhe 'nanyaputrasya śvaśurasya vibhūtiṣu //
KSS, 5, 2, 238.2 jṛmbhamāṇe mahāraudre niśānaktaṃcarīmukhe //
KSS, 5, 3, 89.2 aho kim etad āścaryamāyāḍambarajṛmbhitam //
Narmamālā
KṣNarm, 2, 4.1 jṛmbhamāṇā parāvṛttya sācīkṛtavilocanā /
Rasamañjarī
RMañj, 10, 16.2 akasmājjṛmbhate yaśca sa parāsurasaṃśayam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 1.0 tat spandatattvātmakaṃ balaṃ prāṇarūpaṃ vīryamākramya abhedena āśrayatayāvaṣṭabhya bhagavanto 'nantavyomavyāpyādayo mantrāḥ sarvajñabalena sarvajñatvādisāmarthyena ślāghamānā jṛmbhamāṇā adhikārāya dehināṃ pravartante sṛṣṭisaṃhāratirodhānānugrahādi kurvantītyarthaḥ //
Tantrasāra
TantraS, 8, 24.0 pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma saṃsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām aṇūnāṃ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṃ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api asāmarthyāt //
Tantrāloka
TĀ, 1, 44.1 bauddhajñānena tu yadā bauddhamajñānajṛmbhitam /
TĀ, 1, 79.2 turyamityapi devasya bahuśaktitvajṛmbhitam //
TĀ, 3, 51.2 sāmrājyameva viśvatra pratibimbasya jṛmbhate //
TĀ, 4, 160.2 prakāśakatvātsūryātmā bhinne vastuni jṛmbhate //
TĀ, 11, 71.2 saṃvidvimarśasacivaḥ sadaiva sa hi jṛmbhate //
TĀ, 26, 65.2 yatsaṃvitparamāmṛtaṃ mṛtijarājanmāpahaṃ jṛmbhate tena tvāṃ haviṣā pareṇa parame saṃtarpaye 'harniśam //
Kokilasaṃdeśa
KokSam, 1, 89.2 raktāḥ padmāḥ kuvalayavanīsāmyamāpadyamānā vijñāyante sphuṭamahimadhāmodaye jṛmbhamāṇe //