Occurrences

Arthaśāstra

Arthaśāstra
ArthaŚ, 1, 11, 22.2 jānīyuḥ śaucam ityetāḥ pañcasaṃsthāḥ prakīrtitāḥ //
ArthaŚ, 1, 15, 16.2 ārabdhārastu jānīyur ārabdhaṃ kṛtam eva vā //
ArthaŚ, 1, 16, 30.1 jñātvā vased apasared vā //
ArthaŚ, 1, 17, 10.1 kumāro hi vikramabhayān māṃ pitāvaruṇaddhi iti jñātvā tam evāṅke kuryāt //
ArthaŚ, 1, 17, 13.1 pratyāpatter hi tad eva kāraṇaṃ jñātvāntapālasakhaḥ syāt //
ArthaŚ, 2, 9, 33.1 matsyā yathāntaḥ salile caranto jñātuṃ na śakyāḥ salilaṃ pibantaḥ /
ArthaŚ, 2, 9, 33.2 yuktāstathā kāryavidhau niyuktā jñātuṃ na śakyā dhanam ādadānāḥ //
ArthaŚ, 2, 9, 34.1 api śakyā gatir jñātuṃ patatāṃ khe patatriṇām /
ArthaŚ, 2, 11, 116.2 jātiṃ rūpaṃ ca jānīyān nidhānaṃ navakarma ca //
ArthaŚ, 2, 14, 7.1 āveśanibhiḥ suvarṇapudgalalakṣaṇaprayogeṣu tattajjānīyāt //
ArthaŚ, 2, 18, 20.2 kṣayavyayau ca jānīyāt kupyānām āyudheśvaraḥ //
ArthaŚ, 2, 25, 4.1 lakṣitam alpaṃ vā caturbhāgam ardhakuḍubaṃ kuḍubam ardhaprasthaṃ prasthaṃ veti jñātaśaucā nirhareyuḥ //
ArthaŚ, 2, 25, 40.1 ahnaśca vikrayaṃ jñātvā vyājīṃ mānahiraṇyayoḥ /
ArthaŚ, 4, 5, 14.1 yaṃ cātrāpasarpopadeśena śamyāpratodādīnām apahartāraṃ jānīyāt tam eṣāṃ pratyādiśed eṣa rājñaḥ prabhāvaḥ iti //
ArthaŚ, 4, 6, 6.1 ajānanto 'sya dravyasyātisargeṇa mucyeran //
ArthaŚ, 4, 13, 7.1 grāmeṣvantaḥ sārthikā jñātasārā vaseyuḥ //