Occurrences

Yājñavalkyasmṛti

Yājñavalkyasmṛti
YāSmṛ, 1, 96.1 jātyutkarṣo yuge jñeyaḥ saptame pañcame 'pi vā /
YāSmṛ, 1, 111.1 adhvanīno 'tithir jñeyaḥ śrotriyo vedapāragaḥ /
YāSmṛ, 1, 207.2 tāvad gauḥ pṛthivī jñeyā yāvad garbhaṃ na muñcati //
YāSmṛ, 1, 339.1 ye rāṣṭrādhikṛtās teṣāṃ cārair jñātvā viceṣṭitam /
YāSmṛ, 1, 369.1 jñātvāparādhaṃ deśaṃ ca kālaṃ balam athāpi vā /
YāSmṛ, 2, 30.2 pūrvaṃ pūrvaṃ guru jñeyaṃ vyavahāravidhau nṛṇām //
YāSmṛ, 2, 69.1 tryavarāḥ sākṣiṇo jñeyāḥ śrautasmārtakriyāparāḥ /
YāSmṛ, 2, 75.2 tat sarvaṃ tasya jānīhi yaṃ parājayase mṛṣā //
YāSmṛ, 2, 77.1 na dadāti hi yaḥ sākṣyaṃ jānann api narādhamaḥ /
YāSmṛ, 2, 106.2 ṣoḍaśāṅgulakaṃ jñeyaṃ maṇḍalaṃ tāvadantaram //
YāSmṛ, 2, 149.2 vibhāgabhāvanā jñeyā gṛhakṣetraiś ca yautakaiḥ //
YāSmṛ, 2, 154.2 eṣa eva vidhir jñeyo varṣāmbupravahādiṣu //
YāSmṛ, 2, 181.1 deśaṃ kālaṃ ca bhogaṃ ca jñātvā naṣṭe balābalam /
YāSmṛ, 2, 203.2 eṣa eva vidhir jñeyaḥ prāṇidyūte samāhvaye //
YāSmṛ, 2, 249.2 arghasya hrāsaṃ vṛddhiṃ vā jānato dama uttamaḥ //
YāSmṛ, 2, 276.2 dattvā caurasya vā hantur jānato dama uttamaḥ //
YāSmṛ, 3, 44.2 jñātvā rājā kuṭumbaṃ ca dharmyāṃ vṛttiṃ prakalpayet //
YāSmṛ, 3, 92.2 karmendriyāṇi jānīyān manaś caivobhayātmakam //
YāSmṛ, 3, 101.2 ṣaṭpañcāśacca jānīta sirā dhamanisaṃjñitāḥ //
YāSmṛ, 3, 109.2 sa jñeyas taṃ viditveha punar ājāyate na tu //
YāSmṛ, 3, 110.1 jñeyaṃ cāraṇyakam ahaṃ yad ādityād avāptavān /
YāSmṛ, 3, 110.2 yogaśāstraṃ ca matproktaṃ jñeyaṃ yogam abhīpsatā //
YāSmṛ, 3, 228.2 brahmahatyāsamaṃ jñeyam adhītasya ca nāśanam //
YāSmṛ, 3, 323.2 tulāpuruṣa ity eṣa jñeyaḥ pañcadaśāhikaḥ //