Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 81.1 tato bhṛguḥ samabhyetya jñātvā dṛṣṭyā ca tatpunaḥ /
BhāMañj, 1, 122.2 tatkiranniva marmāṇi sa jñeyo brāhmaṇastvayā //
BhāMañj, 1, 177.2 saṃjīvayainaṃ jānāmi tatte 'haṃ viṣamantritām //
BhāMañj, 1, 180.1 kāladaṣṭaṃ nṛpaṃ jñātvā yāte divyadṛśi dvije /
BhāMañj, 1, 265.2 nāhaṃ tvāmeva jānāmi kuto nu tanayaṃ tava //
BhāMañj, 1, 269.1 nārhasyapahnavaṃ kartuṃ jānannapi mahāmatiḥ /
BhāMañj, 1, 282.2 tāṃ vidyāṃ prāhiṇojjñātuṃ bṛhaspatisutaṃ kacam //
BhāMañj, 1, 285.1 jñātvā saṃjīvanīṃ vidyāṃ prāpto 'yamiti dānavāḥ /
BhāMañj, 1, 307.1 nijavastrasamākarṣātsa jñāte kalahe tataḥ /
BhāMañj, 1, 414.2 prayātamapi nājñāsītkālaṃ kamalalocanaḥ //
BhāMañj, 1, 457.1 manasāpyanyapūrvāṃ sa jñātvā sālvābhilāṣiṇīm /
BhāMañj, 1, 472.1 sarvajñaṃ jñātavṛttāntaṃ pūjitaṃ taṃ purodhasā /
BhāMañj, 1, 475.2 tato 'mbikāṃ jñātavṛttāṃ satyāṃ tasmai vyasarjayat //
BhāMañj, 1, 489.2 tataḥ prasādayāmāsa taṃ jñātvā cakito nṛpaḥ //
BhāMañj, 1, 504.2 ājuhāva sahasrāṃśuṃ jñātuṃ mantrasya satyatām //
BhāMañj, 1, 635.2 bhāradvājastu taṃ jñātvā dāśo 'yamiti nāgrahīt //
BhāMañj, 1, 659.2 spardhayā lajjate jāne kārtavīryārjunena yaḥ //
BhāMañj, 1, 672.2 ajñātakulaśīlena nārājñā yoddhumarhati //
BhāMañj, 1, 704.2 pārthānduryodhano jñātvā jajvāla dveṣavahninā //
BhāMañj, 1, 720.1 bhīṣmaḥ pitāmaho 'smākaṃ jāne mādhyasthyamāsthitaḥ /
BhāMañj, 1, 737.1 vrajanbhavati deśajño diśo jānāti tārakaiḥ /
BhāMañj, 1, 739.2 tajjñeyamityanenoktamiti dharmātmajo 'bravīt //
BhāMañj, 1, 748.1 dagdhumabhyudyataṃ jñātvā tato bhīmaḥ prarocanam /
BhāMañj, 1, 755.1 tataḥ pāṇḍusutān dagdhānjñātvā bhīṣmapurogamāḥ /
BhāMañj, 1, 764.1 jāne cireṇa me diṣṭaṃ dhātrā bhojanamīpsitam /
BhāMañj, 1, 776.2 jānātu madbhujāyantraniḥśeṣaviṣamāṃ vyathām //
BhāMañj, 1, 780.2 jāne sahaitaistvamapi prayātā yamamandiram //
BhāMañj, 1, 786.1 tadvṛttāntamatha jñātvā hiḍimbāvacasā pṛthā /
BhāMañj, 1, 836.2 ajñātatatprabhāvas tvameva vādīḥ kṛpānvitaḥ //
BhāMañj, 1, 839.1 yudhiṣṭhiro 'pi tajjñātvā provācākīrtiśaṅkitaḥ /
BhāMañj, 1, 840.1 tanniśamya vacaḥ kuntī jñātvā bhīmaparākramam /
BhāMañj, 1, 842.2 gūḍhaṃ prayātu bhīmaśca yathā na jñāyate paraiḥ //
BhāMañj, 1, 869.1 tacchrutvā jñātavṛttānto yājastasya mahīpateḥ /
BhāMañj, 1, 939.2 śanairāśvāsya papraccha yenābhūjjñātatatkathaḥ //
BhāMañj, 1, 969.1 dvijo 'pi divyadṛgjñātvā tadabhakṣyaṃ krudhānvitaḥ /
BhāMañj, 1, 979.2 duḥkhavyathāṃ na jānāti jaḍarāśiḥ kathaṃ tu vā //
BhāMañj, 1, 983.1 śaktijāyām apaśyantīṃ tāṃ dṛṣṭvā jñātatatkathaḥ /
BhāMañj, 1, 994.1 sa māturvacasā jñātvā pitaraṃ sānujaṃ hatam /
BhāMañj, 1, 1065.2 channānāṃ ko hi jānāti tejasaḥ sāraphalgutām //
BhāMañj, 1, 1098.2 dhṛṣṭadyumno 'nujāvṛttaṃ jñātuṃ babhrāma śaṅkitaḥ //
BhāMañj, 1, 1129.1 sāpi taṃ jñāsyasītyuktvā jagāma gajagāminī /
BhāMañj, 1, 1149.1 tataḥ pāṇḍusutairlabdhāṃ kṛṣṇāṃ jñātvā nareśvarāḥ /
BhāMañj, 1, 1160.1 upāyairadhyaśakyāste jāne jetuṃ nareśvarāḥ /
BhāMañj, 1, 1213.1 sā vindhyopavanāsīnau jñātvā tāvasurādhipau /
BhāMañj, 1, 1226.2 draupadyā sahitaṃ jñātvā kṣapāṃ cintākulo 'bhavat //
BhāMañj, 1, 1245.1 jāne sarvamahaṃ nātha yuṣmatsamayasatkathām /
BhāMañj, 1, 1389.2 upasthitaṃ vahnibhayaṃ jñātvā tuṣṭāva pāvakam //
BhāMañj, 5, 42.1 vaktuṃ tvameva jānīṣe vicitraṃ laghu sāravat /
BhāMañj, 5, 137.2 jāne naitadvacaḥ prātaḥ sabhāyāṃ kiṃ nu vakṣyati //
BhāMañj, 5, 172.1 anāgateṣu doṣeṣu yo na jānāti saṃvṛtim /
BhāMañj, 5, 173.2 jayaṃ dharmānujaṃ jāne kiṃtu tyājyo na me sutaḥ //
BhāMañj, 5, 216.1 duryodhana na jānīṣe ghoraṃ vyasanamāgatam /
BhāMañj, 5, 274.2 ekaṃ cānyamapi jñātaṃ grāmānpañca dadātu naḥ //
BhāMañj, 5, 276.2 jāne mama vaco rājā kuruvṛddhaḥ kariṣyati //
BhāMañj, 5, 301.1 dūtairathāgataṃ jñātvā dhṛtarāṣṭraḥ svayaṃ harim /
BhāMañj, 5, 397.1 taṃ vṛttāntamatha jñātvā kupito bhujagāntakaḥ /
BhāMañj, 5, 402.2 satyamitāṃ tataste 'haṃ jāne vāṇīṃ dhṛtiṃ tathā //
BhāMañj, 5, 464.1 teṣāṃ tadiṅgitaṃ jñātvā sātyakirdhīmatāṃ varaḥ /
BhāMañj, 5, 471.2 pāpānpāpasahāyāṃśca kiṃ na jānāsi kauravān //
BhāMañj, 5, 481.1 ekastvaṃ dhīmatāṃ dhuryo yadi jānāsi kathyatām /
BhāMañj, 5, 485.2 bhagavansarvamevāhaṃ jāne saṃbhavamātmanaḥ //
BhāMañj, 5, 489.1 matkathāṃ naiva vācyo 'sau jñātvā māṃ bhrātaraṃ hi saḥ /
BhāMañj, 5, 496.2 tathā jāne na naḥ śeṣo gāṇḍīvena bhaviṣyati //
BhāMañj, 5, 507.1 so 'vadatpraṇataḥ kuntīṃ mātarjāne tvayoditam /
BhāMañj, 5, 573.2 kuruṣe tadahaṃ jāne parairnyasto 'si bhedakaḥ //
BhāMañj, 5, 610.1 sākṣādabhyāgataṃ jñātvā muniṃ mānyaṃ divaukasām /
BhāMañj, 5, 617.1 aho bata na jānīṣe navarājanyavaṃśajaḥ /
BhāMañj, 6, 76.2 jānātyakarmaṇaḥ pāpātkarma yaśca sa buddhimān //
BhāMañj, 6, 104.1 devīṃ māyāṃ dadhānaṃ māṃ na jānāti vimohitaḥ /
BhāMañj, 6, 104.2 ye tu jānanti māṃ māyāṃ bhavanti kṛtinaḥ sadā //
BhāMañj, 6, 118.2 asaktaṃ māṃ na jānanti malināmoghadarśinaḥ //
BhāMañj, 6, 125.1 śrutvaitadavadatpārtho jāne tvāṃ sarvamacyuta /
BhāMañj, 6, 152.2 jñeyaṃ tu manmayaṃ brahma śuddhaṃ sadasatoḥ param //
BhāMañj, 6, 158.1 sattvaṃ prakāśakaṃ jñeyaṃ yadutthaiḥ stambhakaṃ rajaḥ /
BhāMañj, 6, 162.2 svabhāvabhūmāvavṛtaṃ jānīte yaḥ sa vedavit //
BhāMañj, 6, 170.1 sattvādibhirguṇairbaddho jñāyate ceṣṭitairjanaḥ /
BhāMañj, 6, 171.2 saṃnyāsatyāgayos tattvaṃ jñātumicchāmyahaṃ vibho //
BhāMañj, 6, 326.2 iti jñātvā śamaḥ putra kriyatāṃ pāṇḍunandanaiḥ //
BhāMañj, 6, 452.1 jetāraṃ bhārgavasyāpi jānāmi tvāṃ mahaujasam /
BhāMañj, 6, 494.2 jāne sarvamavaśyaṃ tu bhavitavyamidaṃ prabho //
BhāMañj, 7, 16.1 tacca dharmasuto jñātvā saha gāṇḍīvadhanvanā /
BhāMañj, 7, 343.2 jñātaṃ kṛṣṇa mayā yena pāpo 'yaṃ pratibhāṃ śritaḥ //
BhāMañj, 7, 344.2 pratiyogaṃ ca jāne 'haṃ kṛtsnametadvināśane //
BhāMañj, 7, 372.2 na jñāyate praṇaṣṭe 'tra śaṅkhaśabde kathaṃ sthitaḥ //
BhāMañj, 7, 420.2 jāne 'rjunavadhakrodhānmādhavo yoddhumudyataḥ //
BhāMañj, 7, 421.1 tadgatvā vīra jānīhi vṛttāntaṃ savyasācinaḥ /
BhāMañj, 7, 690.1 purā yuddhamidaṃ jñātvā durjayāḥ śaktibhirhatāḥ /
BhāMañj, 7, 720.2 udyataḥ kartumadyaiva jāne niṣpāṇḍavaṃ jagat //
BhāMañj, 8, 66.2 nirguṇastvaṃ na jānīṣe na māṃ na ca dhanaṃjayam //
BhāMañj, 8, 67.1 ahamevārjunaṃ jāne pratimallaṃ pinākinaḥ /
BhāMañj, 8, 76.1 jāne pātaśataṃ pūrṇaṃ viḍīnoḍḍīnabhedataḥ /
BhāMañj, 8, 76.2 jñāyate tulyapātānme yuṣmākaṃ ca tarasvitā //
BhāMañj, 8, 80.2 raktaṣṭhīvī cirātprāpa saṃjñāṃ jñātakhagāntaraḥ //
BhāMañj, 8, 140.2 ka eva nāma jānīte karṇādbhīto dhanaṃjayaḥ //
BhāMañj, 8, 144.2 jāne te hṛdgataṃ pārtha yena dolāyase muhuḥ //
BhāMañj, 8, 147.2 dharmādharmau na jānīṣe satyamātradṛḍhavrataḥ //
BhāMañj, 8, 149.1 dharmo 'pi gahanaḥ sūkṣmo jñāyate na yathā tathā /
BhāMañj, 8, 206.2 diṣṭyādya karṇa jānīṣe dharmaṃ vīravrate sthitaḥ //
BhāMañj, 8, 217.2 uttamāṅga ivājñāsīnna kiṃcidvihatendriyaḥ //
BhāMañj, 9, 68.1 taṃ stambhitorusalile sarasi praviṣṭaṃ jñātvā girā mama gurostanayaḥ kṛpaśca /
BhāMañj, 10, 5.1 iti teṣāṃ samālāpaṃ śrutvā jñātvā suyodhanam /
BhāMañj, 11, 66.2 jajñire pāṇḍavāḥ karma dāruṇaṃ drauṇinā kṛtam //
BhāMañj, 11, 87.2 aśaktaśca pramādī ca jānīṣe na yathocitam //
BhāMañj, 12, 55.2 bālā śociti matputrī na ca jānāti śocitum //
BhāMañj, 13, 15.1 jñātavyaṃ brāhmaṇenaitadityuktastena duḥkhitaḥ /
BhāMañj, 13, 100.1 stainyametanna jānīṣe kasmātparaphalāśanam /
BhāMañj, 13, 163.2 śaṅkitā nāradaṃ bheje cireṇa jñātatatkathā //
BhāMañj, 13, 342.2 cāraiḥ sadā tadācāraṃ jānankāryāṇi nikṣipet //
BhāMañj, 13, 454.1 nayam evaṃvidhaṃ jñātvā rājadaṇḍena gāmimām /
BhāMañj, 13, 554.1 evameṣa nayaḥ prājñairjñātavyaḥ śatrusaṃdhiṣu /
BhāMañj, 13, 662.2 citraṃ mune na jānīṣe bale tulyo na me 'nilaḥ //
BhāMañj, 13, 693.1 hataṃ tena bakaṃ jñātvā nijagrāha tamutkaṭam /
BhāMañj, 13, 698.2 putraśokākulaṃ kaścijjñātvābhyetyāvadaddvijaḥ //
BhāMañj, 13, 714.2 na jānīmaḥ kadā kasminkṛtānto nipatiṣyati //
BhāMañj, 13, 750.1 māyāvilasitaṃ sarvaṃ jānansaṃsāravibhramam /
BhāMañj, 13, 820.2 sukhaduḥkhojhitaṃ jñātaṃ kāmarāgavivarjitam //
BhāMañj, 13, 853.2 dagdhāmadagdhāṃ nājñāsīttṛṣṇārāgavivarjitaḥ //
BhāMañj, 13, 949.2 bhaviṣyanti janāntāya tvāṃ na jñāsyanti mohitāḥ //
BhāMañj, 13, 952.1 gatirdharmasya vividhā sūkṣmā jñātuṃ na śakyate /
BhāMañj, 13, 957.1 jñānadṛṣṭyā svayaṃ jñātvā tasyāgamanakāraṇam /
BhāMañj, 13, 1005.2 sanatkumārādajñāsīdviṣṇuṃ kāraṇamavyayam //
BhāMañj, 13, 1038.2 jānannapi na kurvīta kauṭilyaṃ na ca viśvaset //
BhāMañj, 13, 1152.2 udvaho nāma sa jñeyaḥ sarvasāgaraghasmaraḥ //
BhāMañj, 13, 1205.2 sa jānātīti vipreṇa sa pṛṣṭo 'tithirabravīt //
BhāMañj, 13, 1278.1 tacca jñātvā munirjāyāmuvāca jñānalocanaḥ /
BhāMañj, 13, 1318.2 indreṇa mohito vatsaṃ nājñāsīttṛṣṇayārditaḥ //
BhāMañj, 13, 1338.2 etāvadeva jāne 'haṃ yatprīterbhājanaṃ striyaḥ //
BhāMañj, 13, 1374.2 sāmbo 'bhavadguṇānyasya jānīṣe dharmanandana //
BhāMañj, 13, 1407.2 śanaiḥ pratiyayau jñātastrīvṛtto nijamāśramam //
BhāMañj, 13, 1433.1 tayā niveditāṃ jātiṃ nijāṃ jñātvā sa duḥkhitaḥ /
BhāMañj, 13, 1446.1 kṣattrābhidhānātprabhraṣṭaṃ śatruṃ jñātvā pratardane /
BhāMañj, 13, 1472.1 jñātvā ruciṃ śarīrāntaḥ praviśa tvaṃ samīravat /
BhāMañj, 13, 1532.2 jñeyaḥ sarvapradastasmāddātṝṇāṃ bhūmido varaḥ //
BhāMañj, 13, 1759.2 jānāti nābhinalinasvecchāsṛṣṭacaturmukhaḥ //
BhāMañj, 14, 31.1 samṛddhimatulāṃ tasya yajñe jñātvā bṛhaspatiḥ /
BhāMañj, 14, 76.2 brahmāraṇīsamudbhūtaṃ jānīhi jñānapāvakam //
BhāMañj, 14, 100.2 jānāmi tejasāṃ rāśiṃ tvāmuttaṅka taponidhim //
BhāMañj, 14, 102.2 kiṃ na jānāsi māṃ sarvaṃ sarvavyāpinamavyayam //
BhāMañj, 14, 104.1 jāne tvāṃ kiṃtu taddivyaṃ draṣṭumicchāmi te vapuḥ /
BhāMañj, 16, 6.2 sarvajño jñātavṛttānto vṛṣṇikṣayamupasthitam //
BhāMañj, 18, 18.1 vibudhānāṃ na jānanti ye dharmasya vyatikramam /
BhāMañj, 18, 19.1 devadūta na jānāmi kasyedaṃ durviceṣṭate /