Occurrences

Aṣṭasāhasrikā

Aṣṭasāhasrikā
ASāh, 1, 16.2 tatkasya hetoḥ tam api hi sa kulaputraḥ samādhiṃ na jānāti na saṃjānīte /
ASāh, 1, 16.3 āyuṣmān śāriputra āha na jānāti na saṃjānīte ityāyuṣman subhūte vadasi āyuṣmān subhūtirāha na jānāti na saṃjānīte ityāyuṣman śāriputra vadāmi /
ASāh, 1, 16.3 āyuṣmān śāriputra āha na jānāti na saṃjānīte ityāyuṣman subhūte vadasi āyuṣmān subhūtirāha na jānāti na saṃjānīte ityāyuṣman śāriputra vadāmi /
ASāh, 1, 16.4 tatkasya hetorna jānāti na saṃjānīte avidyamānatvena tasya samādhestaṃ samādhiṃ na jānāti na saṃjānīte /
ASāh, 1, 16.4 tatkasya hetorna jānāti na saṃjānīte avidyamānatvena tasya samādhestaṃ samādhiṃ na jānāti na saṃjānīte /
ASāh, 1, 18.7 te tān kalpayitvā dvayorantayoḥ saktāḥ tān dharmānna jānanti na paśyanti /
ASāh, 1, 18.11 te tān asaṃvidyamānān sarvadharmān kalpayanto yathābhūtaṃ mārgaṃ na jānanti na paśyanti /
ASāh, 1, 18.12 yathābhūtaṃ mārgam ajānanto 'paśyanto na niryānti traidhātukāt na budhyante bhūtakoṭim /
ASāh, 3, 8.14 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇasya bodhisattvasya mahāsattvasya na tatkiṃcidasti yanna prāptaṃ vā na jñātaṃ vā na sākṣātkṛtaṃ vā syāt /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.22 tatkasya hetoḥ tathā hi sa evaṃ jñāsyati atra prajñāpāramitāyāṃ tathāgato 'rhan samyaksaṃbuddhaḥ pūrvaṃ bodhisattvacaryāṃ caran śikṣitaḥ /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 6, 10.7 sacetpunarevaṃ saṃjānīte na cittaṃ cittaṃ jānāti na dharmo dharmaṃ jānāti ity api pariṇāmitaṃ bhavatyanuttarāyai samyaksaṃbodhaye /
ASāh, 6, 10.7 sacetpunarevaṃ saṃjānīte na cittaṃ cittaṃ jānāti na dharmo dharmaṃ jānāti ity api pariṇāmitaṃ bhavatyanuttarāyai samyaksaṃbodhaye /
ASāh, 6, 10.35 evameva ārya subhūte ihaike durgṛhītena durupalakṣitena duḥsvādhyātena subhāṣitasyārtham ajānānā yathābhūtamartham anavabudhyamānā evamavavadiṣyanti evamanuśāsiṣyanti ehi tvaṃ kulaputra atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandham /
ASāh, 6, 10.41 kathaṃ punaranena śikṣitavyam kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati kathaṃ ca pariṇāmayitavyam kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatam anabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam /
ASāh, 6, 11.7 tatra yo 'yaṃ pariṇāmo bodhisattvasya mahāsattvasya anayā dharmadhātupariṇāmanayā yathā buddhā bhagavanto jānanti yathā cābhyanujānanti tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmitamevaṃ supariṇāmitaṃ bhavatīti tathāhaṃ pariṇāmayāmi ityayaṃ samyakpariṇāmaḥ /
ASāh, 6, 12.4 asyāmeva dharmatāyāṃ yathā buddhā bhagavanto jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇaṃ yayā dharmatayā saṃvidyate tathā anumode /
ASāh, 7, 1.22 sarvakleśajñeyāvaraṇavāsanānusaṃdhiprahīṇatām upādāya anutpādikā bhagavan sarvadharmāṇāṃ prajñāpāramitā /
ASāh, 7, 10.6 te sāmagrīm adadānā imāṃ prajñāpāramitāṃ na jānanti na paśyanti na budhyante na vedayante /
ASāh, 7, 10.9 aśṛṇvanto na jānanti /
ASāh, 7, 10.10 ajānanto na paśyanti /
ASāh, 7, 11.8 svayaṃ gambhīrāṃ prajñāpāramitām ajānānā anavabudhyamānāḥ parān api grāhayiṣyanti nātra śikṣitavyamiti vācaṃ bhāṣiṣyante /
ASāh, 8, 4.17 āha na jānāti na saṃjānīte bhagavan prajñāpāramitā /
ASāh, 8, 4.19 āha kiṃ bhagavan prajñāpāramitā na jānāti na saṃjānīte bhagavānāha rūpaṃ śāriputra prajñāpāramitā na jānāti na saṃjānīte /
ASāh, 8, 4.19 āha kiṃ bhagavan prajñāpāramitā na jānāti na saṃjānīte bhagavānāha rūpaṃ śāriputra prajñāpāramitā na jānāti na saṃjānīte /
ASāh, 8, 4.22 vijñānaṃ śāriputra prajñāpāramitā na jānāti na saṃjānīte /
ASāh, 8, 11.6 bhagavānāha tathā hi subhūte prajñāpāramitā na cittena jñātavyā na cittagamanīyā /
ASāh, 8, 18.9 sa ca tānna manyate na samanupaśyati na jānāti na saṃjānīte /
ASāh, 10, 20.3 jñātāste śāriputra tathāgatena /
ASāh, 10, 20.8 ye'pi śāriputra enāṃ prajñāpāramitāṃ likhitvā dhārayiṣyanti vācayiṣyanti paryavāpsyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti na ca tathatvāya śikṣiṣyante na ca tathatvāya pratipatsyante na ca tathatvāya yogamāpatsyante te na tathatvāya śikṣamāṇā na tathatvāya pratipadyamānā na tathatvāya yogamāpadyamānā na tathatāyāṃ sthāsyantyanuttarāyāṃ samyaksaṃbodhau te'pi śāriputra tathāgatena jñātāḥ /
ASāh, 10, 20.16 tasmin kāle ya imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti antaśo likhitvā pustakagatāmapi kṛtvā dhārayiṣyanti jñātāste śāriputra tathāgatena /
ASāh, 10, 23.2 na sa kaściddharmo yo na jñāto na sā kāciccaryā sattvānāṃ yā na vijñātā yatra hi nāma anāgatānāmapi bodhisattvānāṃ mahāsattvānāṃ caryā jñātā bodhicchandikānām adhyāśayasampannānām ārabdhavīryāṇām /
ASāh, 10, 23.2 na sa kaściddharmo yo na jñāto na sā kāciccaryā sattvānāṃ yā na vijñātā yatra hi nāma anāgatānāmapi bodhisattvānāṃ mahāsattvānāṃ caryā jñātā bodhicchandikānām adhyāśayasampannānām ārabdhavīryāṇām /
ASāh, 11, 1.38 tatkasya hetoḥ na hi te 'lpabuddhayo jñāsyanti prajñāpāramitā āhārikā sarvajñajñānasyeti /
ASāh, 11, 1.51 bhagavānāha evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ ya imāṃ prajñāpāramitām ajānānā aparipṛcchantastāṃ chorayitvā anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmā ye te sūtrāntāḥ śrāvakabhūmimabhivadanti pratyekabuddhabhūmimabhivadanti tān paryeṣitavyān maṃsyante /
ASāh, 11, 1.67 ye ca khalu punaḥ subhūte aparipakvakuśalamūlāḥ parīttakubuddhikā mṛdukādhyāśayā bodhisattvayānikāḥ pudgalāḥ te ṣaṭpāramitāpratisaṃyuktān sūtrāntān ajānānā anavabudhyamānā imāṃ prajñāpāramitāṃ chorayitvā ye te sūtrāntāḥ śrāvakapratyekabuddhabhūmimabhivandanti tān paryeṣitavyān maṃsyante /
ASāh, 11, 9.11 te ca nirviṇṇarūpā evaṃ jñāsyanti pratyākhyānanimittānyetāni naitāni dātukāmatānimittānīti /
ASāh, 11, 10.3 sa tān dhārmaśravaṇikānevaṃ vakṣyati yatkhalu kulaputrā jānīdhvaṃ yasmin pradeśe jantubhayaṃ vyālabhayaṃ kravyādabhayaṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena vayaṃ samprasthitāḥ /
ASāh, 11, 10.4 jānīdhvaṃ kulaputrāḥ śakyatha yūyametāni duḥkhāni pratyanubhavitum evaṃ tān sūkṣmeṇopāyena pratyākhyāsyati /