Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 6, 14.1 tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikaṃ śāradamardharātre pratyuṣasi haimantam upalakṣayet evamahorātram api varṣam iva śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamair jānīyāt //
Su, Sū., 7, 20.2 praśastaṃ bhiṣajā jñeyaṃ taddhi karmasu yojayet //
Su, Sū., 10, 5.2 ātmasadṛśeṣu vijñānābhyupāyeṣu tatsthānīyair jānīyāt //
Su, Sū., 13, 19.2 gṛhītāś ca tāḥ sarṣaparajanīkalkodakapradigdhagātrīḥ salilasarakamadhye muhūrtasthitā vigataklamā jñātvā tābhī rogaṃ grāhayet /
Su, Sū., 13, 20.1 yadā ca niviśate 'śvakhuravadānanaṃ kṛtvonnamya ca skandhaṃ tadā jānīyādgṛhṇātīti cārdravastrāvacchannāṃ dhārayet secayecca //
Su, Sū., 13, 21.1 daṃśe todakaṇḍuprādurbhāvair jānīyācchuddhamiyamādatta iti śuddhamādadānāmapanayet atha śoṇitagandhena na muñcenmukhamasyāḥ saindhavacūrṇenāvakiret //
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 14, 22.1 indragopakapratīkāśamasaṃhatamavivarṇaṃ ca prakṛtisthaṃ jānīyāt //
Su, Sū., 16, 4.1 śoṇitabahutvena vedanayā cānyadeśaviddhamiti jānīyāt nirupadravatayā taddeśaviddham iti //
Su, Sū., 18, 42.2 buddhyotprekṣyābhiyuktena tathā cāsthiṣu jānatā //
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 25, 40.2 sparśaṃ na jānāti vipāṇḍuvarṇo yo māṃsamarmaṇyabhitāḍitaḥ syāt //
Su, Sū., 26, 10.3 śyāvaṃ piḍakācitaṃ śophavedanāvantaṃ muhurmuhuḥ śoṇitāsrāviṇaṃ budbudavadunnataṃ mṛdumāṃsaṃ ca vraṇaṃ jānīyāt saśalyo 'yam iti /
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 13.1 sāmānyalakṣaṇam api ca hastiskandhāśvapṛṣṭhaparvatadrumārohaṇadhanurvyāyāmadrutayānaniyuddhādhvagamanalaṅghanaprataraṇaplavanavyāyāmair jṛmbhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmair vātamūtrapurīṣaśukrotsargair vā yatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt //
Su, Sū., 27, 19.1 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ā kaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇuded vāntaḥ /
Su, Sū., 28, 10.2 jñeyāḥ prakṛtigandhāḥ syurato 'nyadgandhavaikṛtam //
Su, Sū., 29, 81.2 sa dīrghāyuriti jñeyastasmai karma samācaret //
Su, Sū., 30, 14.1 yo vā gandhānna jānāti gatāsuṃ taṃ vinirdiśet /
Su, Sū., 31, 15.2 muhyedvā vaktukāmaśca pratyākhyeyaḥ sa jānatā //
Su, Sū., 34, 5.2 dūṣayantyarayastacca jānīyācchodhayettathā /
Su, Sū., 35, 4.1 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhim anuccair baddhastanam upacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti /
Su, Sū., 35, 13.3 samatvāgatavīryau tau jānīyāt kuśalo bhiṣak //
Su, Sū., 38, 79.2 cikitsiteṣu vakṣyāmi jñātvā doṣabalābalam //
Su, Sū., 40, 18.2 śreṣṭhaṃ dravyamato jñeyaṃ śeṣā bhāvāstadāśrayāḥ //
Su, Sū., 41, 10.2 dviśo vā bahuśo vāpi jñātvā doṣeṣu cācaret //
Su, Sū., 44, 40.1 pūrvavatsaṃnidadhyāttu jñeyaṃ sauvīrakaṃ hi tat /
Su, Sū., 44, 44.1 jñātvā jātarasaṃ cāpi tattuṣodakamādiśet /
Su, Sū., 45, 41.2 na ca paryuṣitaṃ deyaṃ kadācidvāri jānatā //
Su, Sū., 45, 129.2 sarve tailaguṇā jñeyāḥ sarve cānilanāśanāḥ //
Su, Sū., 45, 135.2 kṣaudraṃ viśeṣato jñeyaṃ śītalaṃ laghu lekhanam //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 26.1 rūkṣā veṇuyavā jñeyā vīryoṣṇāḥ kaṭupākinaḥ /
Su, Sū., 46, 46.1 yathoditāste guṇataḥ pradhānā jñeyāḥ kaṭūṣṇā rasapākayośca /
Su, Sū., 46, 47.1 jñeyā vipāke madhurā rase ca balapradāḥ pittanibarhaṇāśca /
Su, Sū., 46, 57.1 eṇaḥ kṛṣṇastayor jñeyo hariṇastāmra ucyate /
Su, Sū., 46, 124.1 adhastādguravo jñeyā matsyāḥ sarasijāḥ smṛtāḥ /
Su, Sū., 46, 234.2 tadvattu sumukho jñeyo viśeṣādgaranāśanaḥ //
Su, Sū., 46, 261.1 cillī vāstūkavajjñeyā pālaṅkyā taṇḍulīyavat /
Su, Sū., 46, 323.1 jñeyau vahnisamau kṣārau svarjikāyāvaśūkajau /
Su, Sū., 46, 356.2 jñeyaṃ gurutaraṃ kiṃcit pradigdhaṃ gurupākataḥ //
Su, Sū., 46, 367.2 jñeyaḥ pathyatamaścaiva mudgayūṣaḥ kṛtākṛtaḥ //
Su, Sū., 46, 391.1 dravyasaṃyogasaṃskāraṃ jñātvā mātrāṃ ca sarvataḥ /
Su, Sū., 46, 521.1 ślakṣṇaḥ picchilavajjñeyaḥ karkaśo viśado yathā /
Su, Nid., 1, 66.2 kaphānvitena vātena jñeya eṣo 'patantrakaḥ //
Su, Nid., 1, 88.2 ādhmānamiti jānīyādghoraṃ vātanirodhajam //
Su, Nid., 3, 13.3 aśmaryā śarkarā jñeyā tulyavyañjanavedanā //
Su, Nid., 4, 10.3 pāyvantadeśe piḍakā sā jñeyānyā bhagandarāt //
Su, Nid., 5, 28.2 yadapatyaṃ tayor jātaṃ jñeyaṃ tad api kuṣṭhitam //
Su, Nid., 6, 3.1 divāsvapnāvyāyāmālasyaprasaktaṃ śītasnigdhamadhuramedyadravānnapānasevinaṃ puruṣaṃ jānīyāt pramehī bhaviṣyatīti //
Su, Nid., 6, 16.1 sadāhā kūrmasaṃsthānā jñeyā kacchapikā budhaiḥ /
Su, Nid., 6, 17.2 mahatyalpācitā jñeyā piḍakā sā tu putriṇī //
Su, Nid., 6, 18.1 masūrasamasaṃsthānā jñeyā sā tu masūrikā /
Su, Nid., 6, 19.2 vidradherlakṣaṇair yuktā jñeyā vidradhikā budhaiḥ //
Su, Nid., 7, 16.2 savyetarasmin yakṛti praduṣṭe jñeyaṃ yakṛddālyudaraṃ tadeva //
Su, Nid., 9, 18.2 teṣāṃ liṅgāni jānīyādbāhyavidradhilakṣaṇaiḥ //
Su, Nid., 10, 12.1 jñeyā kaphādbahughanārjunapicchilāsrā rātrisrutiḥ stimitarukkaṭhinā sakaṇḍūḥ /
Su, Nid., 11, 20.1 yajjāyate 'nyat khalu pūrvajāte jñeyaṃ tadadhyarbudamarbudajñaiḥ /
Su, Nid., 12, 13.2 trīṇyapyetāni jānīyācchlīpadāni kaphocchrayāt /
Su, Nid., 13, 4.2 kaphavātotthitā jñeyā bālānāmajagallikā //
Su, Nid., 13, 8.2 kaphānilābhyāṃ piḍakā jñeyā kacchapikā budhaiḥ //
Su, Nid., 13, 15.2 apākaḥ śvayathuḥ pittāt sa jñeyo jālagardabhaḥ //
Su, Nid., 13, 16.2 sarvātmakāṃ sarvaliṅgāṃ jānīyād irivellikām //
Su, Nid., 14, 4.2 piḍakā kapharaktābhyāṃ jñeyā sarṣapikā budhaiḥ //
Su, Nid., 14, 10.1 padmapuṣkarasaṃsthānā jñeyā puṣkariketi sā /
Su, Nid., 14, 13.1 pittaraktakṛto jñeyastvakpāko jvaradāhavān /
Su, Nid., 14, 13.3 yasya vastu rujaścogrā jñeyaṃ tacchoṇitārbudam //
Su, Nid., 14, 14.1 māṃsadoṣeṇa jānīyādarbudaṃ māṃsasaṃbhavam /
Su, Nid., 16, 16.2 dantapuppuṭako jñeyaḥ kapharaktanimittajaḥ //
Su, Nid., 16, 21.1 pittāsṛkkaphajo vyādhirjñeyaḥ paridaro hi saḥ /
Su, Nid., 16, 26.2 dantamūlagatā nāḍyaḥ pañca jñeyā yatheritāḥ //
Su, Nid., 16, 28.2 dālanaḥ sa iti jñeyaḥ sadāgatinimittajaḥ //
Su, Nid., 16, 33.2 jñeyā kapālikā saiva daśanānāṃ vināśinī //
Su, Nid., 16, 35.2 hanumokṣa iti jñeyo vyādhirarditalakṣaṇaḥ //
Su, Nid., 16, 42.2 śophaḥ stabdho lohitastāludeśe raktājjñeyaḥ so 'dhruṣo rugjvarāḍhyaḥ //
Su, Nid., 16, 43.1 kūrmotsanno 'vedano 'śīghrajanmārakto jñeyaḥ kacchapaḥ śleṣmaṇā syāt /
Su, Nid., 16, 52.2 jñeyo 'dhijihvaḥ khalu roga eṣa vivarjayedāgatapākamenam //
Su, Nid., 16, 57.2 nānārujocchrāyakarī tridoṣājjñeyā śataghnīva śataghnyasādhyā //
Su, Nid., 16, 61.2 kaphopadigdheṣvanilāyaneṣu jñeyaḥ sa rogaḥ śvasanāt svaraghnaḥ //
Su, Śār., 2, 44.2 saretasastvamī jñeyā aśukraḥ ṣaṇḍhasaṃjñitaḥ //
Su, Śār., 2, 50.2 garbhāstvete striyāś caiva jñeyāḥ pāpakṛtā bhṛśam //
Su, Śār., 4, 39.3 jñātvā doṣakarāvetau budhaḥ svapnaṃ mitaṃ caret //
Su, Śār., 4, 74.2 kleśakṣamo mānayitā gurūṇāṃ jñeyo balāsaprakṛtirmanuṣyaḥ //
Su, Śār., 4, 77.2 jñātvā saṃsargajā vaidyaḥ prakṛtīrabhinirdiśet //
Su, Śār., 4, 98.2 kāyānāṃ prakṛtīrjñātvā tvanurūpāṃ kriyāṃ caret //
Su, Śār., 6, 14.2 rujākarāṇi jānīyādaṣṭāvetāni buddhimān /
Su, Śār., 8, 21.1 ajānatā gṛhīte tu śastre kāyanipātite /
Su, Śār., 10, 6.2 saśūle jaghane nārī jñeyā sā tu prajāyinī //
Su, Śār., 10, 52.1 śaktimantaṃ cainaṃ jñātvā yathāvarṇaṃ vidyāṃ grāhayet //
Su, Cik., 1, 63.2 tatra kāryaṃ yathoddiṣṭair dravyair vaidyena jānatā //
Su, Cik., 1, 118.2 dattauṣadheṣu dātavyaṃ patraṃ vaidyena jānatā //
Su, Cik., 1, 126.2 vraṇeṣu teṣu kartavyaṃ nasyaṃ vaidyena jānatā //
Su, Cik., 2, 29.1 jñeyaṃ samarpitaṃ sarvaṃ sadyovraṇacikitsitam /
Su, Cik., 2, 80.2 sadyovraṇeṣu deyāni tāni vaidyena jānatā //
Su, Cik., 3, 5.2 bṛṃhaṇaṃ cānnapānaṃ syāddeyaṃ bhagnāya jānatā //
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 13, 6.1 jñeyaṃ svagandhataścāpi ṣaḍyoni prathitaṃ kṣitau /
Su, Cik., 15, 27.2 vyupadravāṃ viśuddhāṃ ca jñātvā ca varavarṇinīm //
Su, Cik., 15, 47.1 sarveṣām eva jānīyādupayogaṃ cikitsakaḥ /
Su, Cik., 17, 32.2 bhagandare 'pyeṣa vidhiḥ kāryo vaidyena jānatā //
Su, Cik., 24, 60.1 śleṣmamārutakope tu jñātvā vyādhibalābalam /
Su, Cik., 30, 12.1 dvyaratnimātrāṃ jānīyādgonasīṃ gonasākṛtim /
Su, Cik., 30, 18.1 ajā mahauṣadhī jñeyā śaṅkhakundendupāṇḍurā /
Su, Cik., 30, 20.1 ādityaparṇinī jñeyā sadādityānuvartinī /
Su, Cik., 30, 22.2 śrāvaṇī mahatī jñeyā kanakābhā payasvinī //
Su, Cik., 30, 31.2 ādityaparṇinī jñeyā tathaiva himasaṃkṣaye //
Su, Cik., 31, 13.1 ghṛtasyaivaṃ vipakvasya jānīyāt kuśalo bhiṣak /
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 36, 10.1 dīrghe mahāsrotasi ca jñeyamatyavapīḍavat /
Su, Cik., 37, 44.2 dattvā snigdhatanuṃ jñātvā tataḥ paścānnirūhayet //
Su, Cik., 38, 22.2 tasmād āsthāpanaṃ deyaṃ nirāhārāya jānatā //
Su, Ka., 1, 55.2 śayyāvastratanutreṣu jñeyamabhyaṅgalakṣaṇaiḥ //
Su, Ka., 2, 7.2 jṛmbhāṅgodveṣṭanaśvāsā jñeyāḥ patraviṣeṇa tu //
Su, Ka., 2, 19.1 sarvāṇi kuśalairjñeyānyetāni daśabhir guṇaiḥ /
Su, Ka., 2, 25.1 sadyo vyāpādayettattu jñeyaṃ daśaguṇānvitam /
Su, Ka., 3, 25.2 viṣaṃ sarvamato jñeyaṃ sarvadoṣaprakopaṇam //
Su, Ka., 4, 11.2 teṣu darvīkarā jñeyā viṃśatiḥ ṣaṭ ca pannagāḥ //
Su, Ka., 4, 12.2 nirviṣā dvādaśa jñeyā vaikarañjāstrayastathā //
Su, Ka., 4, 17.2 vijñeyaṃ raditaṃ tattu jñeyamalpaviṣaṃ ca tat //
Su, Ka., 4, 20.1 vyādhitodvignadaṣṭāni jñeyānyalpaviṣāṇi tu /
Su, Ka., 4, 22.2 jñeyā darvīkarāḥ sarpāḥ phaṇinaḥ śīghragāminaḥ //
Su, Ka., 4, 23.2 jñeyā maṇḍalinaḥ sarpā jvalanārkasamaprabhāḥ //
Su, Ka., 4, 30.2 jñeyau doṣaiśca dampatyor viśeṣaścātra vakṣyate //
Su, Ka., 5, 56.2 śūne gātre klinnamatyarthapūti jñeyaṃ māṃsaṃ tadviṣāt pūti kaṣṭam //
Su, Ka., 8, 62.1 ete mūtroccārapūtyaṇḍajātā madhyā jñeyāstriprakāroragāṇām /
Su, Ka., 8, 65.1 nānārūpā varṇataścāpi ghorā jñeyāścaite vṛścikāḥ prāṇacaurāḥ /
Su, Ka., 8, 78.1 tasmāt sarvaprayatnena jñātavyo viṣaniścayaḥ /
Su, Ka., 8, 78.2 ajñātvā viṣasadbhāvaṃ bhiṣagvyāpādayennaram //
Su, Ka., 8, 87.2 daṃṣṭrābhir ugraṃ kaṭhinaṃ vivarṇaṃ jānīhi daṃśaṃ sthiramaṇḍalaṃ ca //
Su, Utt., 2, 8.1 tāmrā tanvī dāhaśūlopapannā raktājjñeyā parvaṇī vṛttaśophā /
Su, Utt., 3, 12.2 piḍakā yā kharā sthūlā sā jñeyā vartmaśarkarā //
Su, Utt., 3, 15.2 mṛdvī mandarujā sūkṣmā jñeyā sāñjananāmikā //
Su, Utt., 4, 9.2 kāṃsyābho bhavati site 'mbubindutulyaḥ sa jñeyo 'mṛdurarujo balāsakākhyaḥ //
Su, Utt., 7, 43.1 nimittatastatra śiro'bhitāpājjñeyas tvabhiṣyandanidarśanaiśca /
Su, Utt., 8, 5.2 rogā varjayitavyāḥ syurdaśa pañca ca jānatā /
Su, Utt., 13, 12.2 etaddurlikhitaṃ jñeyaṃ snehayitvā punarlikhet //
Su, Utt., 17, 65.1 tadāsau likhitā samyag jñeyā yā cāpi nirvyathā /
Su, Utt., 18, 14.2 jñeyaṃ doṣasamutkliṣṭaṃ netramatyarthatarpitam //
Su, Utt., 18, 15.2 vyādhivṛddhiśca tajjñeyaṃ hīnatarpitamakṣi ca //
Su, Utt., 18, 79.2 jñeyaṃ prasādane samyagupayukte 'kṣi nirvṛtam //
Su, Utt., 18, 81.1 sādhāraṇam api jñeyamevaṃ ropaṇalakṣaṇam /
Su, Utt., 21, 21.2 jñeyaṃ taddīpikātailaṃ sadyo gṛhṇāti vedanām //
Su, Utt., 24, 16.1 evaṃ duṣṭapratiśyāyaṃ jānīyāt kṛcchrasādhanam /
Su, Utt., 27, 14.2 visrāṅgo bhṛśamatisāryate ca yastaṃ jānīyādbhiṣagiha śītapūtanārtam //
Su, Utt., 27, 15.2 sodvego bhavati ca mūtratulyagandhiḥ sa jñeyaḥ śiśuriha vaktramaṇḍikārtaḥ //
Su, Utt., 30, 3.1 śakunyabhiparītasya kāryo vaidyena jānatā /
Su, Utt., 38, 8.2 śleṣmalā ca kaphājjñeyā ṣaṇḍākhyā phalinī tathā //
Su, Utt., 39, 45.1 ojonirodhajaṃ tasya jānīyāt kuśalo bhiṣak /
Su, Utt., 39, 54.1 tathā pralepako jñeyaḥ śoṣiṇāṃ prāṇanāśanaḥ /
Su, Utt., 39, 92.2 gambhīrastu jvaro jñeyo hyantardāhena tṛṣṇayā //
Su, Utt., 39, 168.2 sarvajvareṣu deyāni yāni vaidyena jānatā //
Su, Utt., 40, 24.2 ataḥ sarve 'tisārāstu jñeyāḥ pakvāmalakṣaṇaiḥ //
Su, Utt., 41, 27.2 kṣayā eva hi te jñeyāḥ pratyekaṃ dhātusaṃjñitāḥ //
Su, Utt., 42, 8.1 puruṣāṇāṃ tathā strīṇāṃ jñeyo raktena cāparaḥ /
Su, Utt., 42, 129.2 virecane prayuñjīta jñātvā doṣabalābalam //
Su, Utt., 42, 139.2 viṭśūlametajjānīyādbhiṣak paramadāruṇam //
Su, Utt., 42, 140.1 kṣipraṃ doṣaharaṃ kāryaṃ bhiṣajā sādhu jānatā /
Su, Utt., 43, 10.1 bhramaklamau sādaśoṣau jñeyāsteṣām upadravāḥ /
Su, Utt., 46, 21.1 saṃnyastasaṃjño bhṛśaduścikitsyo jñeyastadā buddhimatā manuṣyaḥ /
Su, Utt., 47, 11.1 tryavasthaśca mado jñeyaḥ pūrvo madhyo 'tha paścimaḥ /
Su, Utt., 47, 21.1 jñeyāni tatra bhiṣajā suviniścitāni pittaprakopajanitāni ca kāraṇāni /
Su, Utt., 50, 14.3 mahāhikketi sā jñeyā sarvagātraprakampinī //
Su, Utt., 51, 10.2 mūrcchājvarābhibhūtasya jñeyaḥ pratamakastu saḥ //
Su, Utt., 51, 49.2 svinnaṃ jñātvā tataścaiva bhojayitvā rasaudanam //
Su, Utt., 54, 8.2 cūravo dvimukhāścaiva jñeyāḥ sapta purīṣajāḥ //
Su, Utt., 54, 15.2 kuṣṭhajāḥ saparīsarpā jñeyāḥ śoṇitasaṃbhavāḥ //
Su, Utt., 54, 20.2 eṣāmanyatamaṃ jñātvā jighāṃsuḥ snigdhamāturam //
Su, Utt., 60, 51.2 pānābhyañjananasyeṣu tāni yojyāni jānatā //
Su, Utt., 61, 39.1 jñātvā ca madhurībhūtaṃ taṃ viśasyānnamuddharet /
Su, Utt., 66, 5.1 kati tatraikaśo jñeyā dviśo vāpyathavā triśaḥ /