Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 1, 29.1 samavāyaṃ ca tajjñātvā tantroktaṃ vidhimāsthitāḥ /
Ca, Sū., 1, 120.1 oṣadhīrnāmarūpābhyāṃ jānate hyajapā vane /
Ca, Sū., 1, 123.2 puruṣaṃ puruṣaṃ vīkṣya sa jñeyo bhiṣaguttamaḥ //
Ca, Sū., 9, 3.2 guṇavat kāraṇaṃ jñeyaṃ vikāravyupaśāntaye //
Ca, Sū., 9, 6.2 dākṣyaṃ śaucamiti jñeyaṃ vaidye guṇacatuṣṭayam //
Ca, Sū., 11, 25.2 yuktistrikālā sā jñeyā trivargaḥ sādhyate yayā //
Ca, Sū., 11, 52.2 vaidyaśabdaṃ labhante ye jñeyāste siddhasādhitāḥ //
Ca, Sū., 13, 28.2 okartuvyādhipuruṣān prayojyā jānatā bhavet //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 15, 11.1 pītavantaṃ tu khalvenaṃ muhūrtam anukāṅkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṃ pravilayanamāpadyamānaṃ lomaharṣeṇa ca sthānebhyaḥ pracalitaṃ kukṣisamādhmāpanena ca kukṣimanugataṃ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām athāsmai jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo 'numatāḥ prayateran //
Ca, Sū., 15, 13.1 tatrāmūnyayogayogātiyogaviśeṣajñānāni bhavanti tadyathā apravṛttiḥ kutaścit kevalasya vāpyauṣadhasya vibhraṃśo vibandho vegānāmayogalakṣaṇāni bhavanti kāle pravṛttiranatimahatī vyathā yathākramaṃ doṣaharaṇaṃ svayaṃ cāvasthānamiti yogalakṣaṇāni bhavanti yogena tu doṣapramāṇaviśeṣeṇa tīkṣṇamṛdumadhyavibhāgo jñeyaḥ yogādhikyena tu phenilaraktacandrikopagamanam ityatiyogalakṣaṇāni bhavanti /
Ca, Sū., 16, 32.2 jñāyate nityagasyeva kālasyātyayakāraṇam //
Ca, Sū., 17, 67.2 jñeyamasthikṣaye liṅgaṃ sandhiśaithilyameva ca //
Ca, Sū., 17, 77.2 kālo bhūtopaghātaśca jñātavyāḥ kṣayahetavaḥ //
Ca, Sū., 18, 17.2 sa ca kaṣṭatamo jñeyo yasya ca syurupadravāḥ //
Ca, Sū., 18, 47.1 yo hyetattritayaṃ jñātvā karmāṇyārabhate bhiṣak /
Ca, Sū., 19, 7.2 tatrānubandhaṃ prakṛtiṃ ca samyag jñātvā tataḥ karma samārabheta //
Ca, Sū., 22, 4.2 svedanaṃ stambhanaṃ caiva jānīte yaḥ sa vai bhiṣak //
Ca, Sū., 25, 28.2 nāvidhūte tamaḥskandhe jñeye jñānaṃ pravartate //
Ca, Sū., 26, 30.1 saṃskāro'bhyāsa ityete guṇā jñeyāḥ parādayaḥ /
Ca, Sū., 26, 76.2 yaḥ śīghraṃ lavaṇo jñeyaḥ sa vidāhānmukhasya ca //
Ca, Sū., 26, 93.2 viruddhaṃ vīryato jñeyaṃ vīryataḥ śītalātmakam //
Ca, Sū., 26, 101.2 jñeyaṃ vidhiviruddhaṃ tu bhujyate nibhṛte na yat /
Ca, Sū., 27, 134.2 guru pārāvataṃ jñeyamarucyatyagnināśanam //
Ca, Sū., 29, 4.2 jānīye yaḥ sa vai vidvān prāṇābhisara ucyate //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Nid., 2, 18.2 asādhyamiti tajjñeyaṃ pūrvoktādeva kāraṇāt //
Ca, Nid., 3, 16.2 teṣāṃ sānnipātikamasādhyaṃ jñātvā naivopakrameta ekadoṣaje tu yathāsvamārambhaṃ praṇayet saṃsṛṣṭāṃstu sādhāraṇena karmaṇopacaret /
Ca, Nid., 6, 15.1 tatrāparikṣīṇabalamāṃsaśoṇito balavānajātāriṣṭaḥ sarvairapi śoṣaliṅgairupadrutaḥ sādhyo jñeyaḥ /
Ca, Nid., 8, 37.1 vyādhyavasthāviśeṣān hi jñātvā jñātvā vicakṣaṇaḥ /
Ca, Nid., 8, 37.1 vyādhyavasthāviśeṣān hi jñātvā jñātvā vicakṣaṇaḥ /
Ca, Nid., 8, 39.2 jñātvā koṣṭhaprapannāṃstān yathāsannaṃ haredbudhaḥ //
Ca, Vim., 1, 3.1 iha khalu vyādhīnāṃ nimittapūrvarūparūpopaśayasaṃkhyāprādhānyavidhivikalpabalakālaviśeṣān anupraviśyānantaraṃ doṣabheṣajadeśakālabalaśarīrasārāhārasātmyasattvaprakṛtivayasāṃ mānam avahitamanasā yathāvaj jñeyaṃ bhavati bhiṣajā doṣādimānajñānāyattatvāt kriyāyāḥ /
Ca, Vim., 3, 47.2 jñeyaḥ sa jāṅgalo deśaḥ svalparogatamo'pi ca //
Ca, Vim., 4, 5.1 trividhena khalvanena jñānasamudāyena pūrvaṃ parīkṣya rogaṃ sarvathā sarvamathottarakālam adhyavasānamadoṣaṃ bhavati na hi jñānāvayavena kṛtsne jñeye jñānamutpadyate /
Ca, Vim., 4, 6.0 tatredamupadiśanti buddhimantaḥ rogam ekaikam evaṃprakopaṇam evaṃyonim evamutthānam evamātmānam evamadhiṣṭhānam evaṃvedanam evaṃsaṃsthānam evaṃśabdasparśarūparasagandham evamupadravam evaṃvṛddhisthānakṣayasamanvitam evamudarkam evaṃnāmānam evaṃyogaṃ vidyāt tasminniyaṃ pratīkārārthā pravṛttirathavā nivṛttirityupadeśājjñāyate //
Ca, Vim., 4, 8.1 ime tu khalvanye'pyevameva bhūyo'numānajñeyā bhavanti bhāvāḥ /
Ca, Vim., 4, 14.1 ye yathā cānumānena jñeyāstāṃścāpyudāradhīḥ /
Ca, Vim., 7, 4.1 nahi jñānāvayavena kṛtsne jñeye vijñānamutpadyate /
Ca, Vim., 7, 4.5 evamavayavena jñānasya kṛtsne jñeye jñānamabhimanyamānāḥ pariskhalanti /
Ca, Vim., 7, 23.1 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet /
Ca, Vim., 7, 26.3 sa yadā jānīyādviramati śabdaḥ praśāmyati ca phenaḥ prasādamāpadyate snehaḥ yathāsvaṃ ca gandhavarṇarasotpattiḥ saṃvartate ca bhaiṣajyamaṅgulibhyāṃ mṛdyamānam anatimṛdvanatidāruṇam anaṅguligrāhi ceti sa kālastasyāvatāraṇāya /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 68.3 jñātvā hi kāraṇakaraṇakāryayonikāryakāryaphalānubandhadeśakālapravṛttyupāyān samyagabhinirvartamānaḥ kāryābhinirvṛttāviṣṭaphalānubandhaṃ kāryamabhinirvartayatyanatimahatā yatnena kartā //
Ca, Vim., 8, 146.1 sarvaśo hi praṇihitāḥ sarvarogeṣu jānatā /
Ca, Śār., 1, 9.1 jñeyaṃ kṣetraṃ vinā pūrvaṃ kṣetrajño hi na yujyate /
Ca, Śār., 1, 20.2 yat kiṃcin manaso jñeyaṃ tat sarvaṃ hy arthasaṃjñakam //
Ca, Śār., 1, 31.2 arthāḥ śabdādayo jñeyā gocarā viṣayā guṇāḥ //
Ca, Śār., 1, 38.2 pāramparyaṃ cikitsāṃ ca jñātavyaṃ yacca kiṃcana //
Ca, Śār., 1, 60.2 bhāvājjñeyaṃ tadavyaktam acintyaṃ vyaktamanyathā //
Ca, Śār., 1, 97.1 yastvagnikalpānarthāñ jño jñātvā tebhyo nivartate /
Ca, Śār., 1, 98.2 asātmyārthāgamaśceti jñātavyā duḥkhahetavaḥ //
Ca, Śār., 1, 99.2 jñeyaḥ sa buddhivibhraṃśaḥ samaṃ buddhirhi paśyati //
Ca, Śār., 1, 105.1 jñātānāṃ svayamarthānāmahitānāṃ niṣevaṇam /
Ca, Śār., 1, 109.2 prajñāparādhaṃ jānīyānmanaso gocaraṃ hi tat //
Ca, Śār., 1, 155.3 jñānaṃ brahmavidāṃ cātra nājñastajjñātum arhati //
Ca, Śār., 3, 20.1 jānannapi mṛdo 'bhāvāt kumbhakṛnna pravartate /
Ca, Śār., 4, 45.1 avāptyupāyān garbhasya sa evaṃ jñātumarhati /
Ca, Śār., 5, 24.1 etattat saumya vijñānaṃ yajjñātvā muktasaṃśayāḥ /
Ca, Śār., 6, 3.2 jñātvā hi śarīratattvaṃ śarīropakārakareṣu bhāveṣu jñānamutpadyate /
Ca, Śār., 8, 39.1 sa yadā jānīyādvimucya hṛdayamudaramasyāstvāviśati vastiśiro'vagṛhṇāti tvarayantyenāmāvyaḥ parivartate'dho garbha iti asyāmavasthāyāṃ paryaṅkamenām āropya pravāhayitumupakrameta /
Ca, Śār., 8, 55.1 ato'nyathā vyāpannaṃ jñeyam /
Ca, Indr., 2, 6.1 mithyādṛṣṭam ariṣṭābham anariṣṭam ajānatā /
Ca, Indr., 4, 3.2 jñātumicchan bhiṣaṅmānam āyuṣas tannibodhata //
Ca, Indr., 4, 19.2 dvāvapyetau yathā pretau tathā jñeyau vijānatā //
Ca, Indr., 4, 22.1 yo rasānna vijānāti na vā jānāti tattvataḥ /
Ca, Indr., 4, 27.3 maraṇaṃ jīvitaṃ caiva sa bhiṣak jñātumarhati //
Ca, Indr., 5, 26.2 sa eṣāmanubandhaṃ ca phalaṃ ca jñātumarhati //
Ca, Indr., 6, 16.2 kṣīṇamāṃso naro dūrādvarjyo vaidyena jānatā //
Ca, Indr., 7, 6.2 sarvā mumūrṣatāṃ jñeyā na cellakṣyanimittajāḥ //
Ca, Indr., 7, 8.1 saṃsthānamākṛtirjñeyā suṣamā viṣamā ca sā /
Ca, Indr., 8, 9.2 uparuddhāyuṣaṃ jñātvā taṃ dhīraḥ parivarjayet //
Ca, Indr., 8, 10.2 aśūnaḥ śūnasaṃkāśaḥ pratyākhyeyaḥ sa jānatā //
Ca, Indr., 8, 15.2 uparuddhāyuṣaṃ jñātvā taṃ dhīraḥ parivarjayet //
Ca, Indr., 9, 3.2 āpanno vyādhirantāya jñeyastasya vijānatā //
Ca, Indr., 9, 4.2 uparuddhāyuṣaṃ jñātvā taṃ dhīraḥ parivarjayet //
Ca, Cik., 1, 15.1 abheṣajamiti jñeyaṃ viparītaṃ yadauṣadhāt /
Ca, Cik., 1, 28.1 śuddhakoṣṭhaṃ tu taṃ jñātvā rasāyanamupācaret /
Ca, Cik., 1, 51.2 jñātvā lehyamadagdhaṃ ca śītaṃ kṣaudreṇa saṃsṛjet //
Ca, Cik., 1, 66.1 jñātvā gatarasānyetāny auṣadhānyatha taṃ rasam /
Ca, Cik., 3, 23.1 śivaṃ śivāya bhūtānāṃ sthitaṃ jñātvā kṛtāñjaliḥ /
Ca, Cik., 3, 37.1 indriyāṇāṃ ca vaikṛtyaṃ jñeyaṃ saṃtāpalakṣaṇam /
Ca, Cik., 3, 56.1 niṣpratyanīkaḥ kurute tasmājjñeyaḥ suduḥsahaḥ /
Ca, Cik., 3, 115.1 so 'bhiṣaṅgajvaro jñeyo yaśca bhūtābhiṣaṅgajaḥ /
Ca, Cik., 3, 165.2 nirdaśāhamapi jñātvā kaphottaramalaṅghitam //
Ca, Cik., 3, 326.2 liṅgānyetāni jānīyājjvaramokṣe vicakṣaṇaḥ //
Ca, Cik., 4, 52.1 jñātvā doṣāvanubalau balamāhārameva ca /
Ca, Cik., 5, 34.1 pittaṃ vā pittagulmaṃ vā jñātvā pakvāśayasthitam /
Ca, Cik., 5, 41.2 vidahyamānaṃ jānīyādgulmaṃ tamupanāhayet //
Ca, Cik., 5, 53.2 sthānādapasṛtaṃ jñātvā kaphagulmaṃ virecanaiḥ //
Ca, Cik., 5, 54.2 mande 'gnāvanile mūḍhe jñātvā sasnehamāśayam //
Ca, Cik., 23, 125.1 darvīkaraḥ phaṇī jñeyo maṇḍalī maṇḍalāphaṇaḥ /
Ca, Cik., 1, 3, 17.1 jñātvā tānyañjanābhāni sūkṣmacūrṇāni kārayet /
Ca, Cik., 1, 4, 11.2 mṛduvīryatarās tāsāṃ vidhirjñeyaḥ sa eva tu //