Occurrences

Uḍḍāmareśvaratantra

Uḍḍāmareśvaratantra
UḍḍT, 1, 19.2 uḍḍīśaṃ yo na jānāti sa ruṣṭaḥ kiṃ kariṣyati //
UḍḍT, 3, 2.3 yenaiva jñātamātreṇa śatravo yānti vaśyatām //
UḍḍT, 6, 4.5 samprati dūto yad āgatya vadati tasya vāg udeti pañcatattvākṣarāṇi jñātvā yasya tattvākṣarasya vaktre tattvākṣarāṇi bhavanti praśnacintāyāṃ sa tattvaṃ japati /
UḍḍT, 6, 4.14 vividhaprakāracintāḥ samaviṣamākṣarāṇi pṛthvītattvāni jñātavyānīti /
UḍḍT, 8, 12.3 tṛtīyavargasya yadā bhavati tadā sādhyaḥ caturthavargākṣaro bhavati tadodāsīnaḥ pañcamavargākṣaro yadā bhavati tadā śatrur jñātavyaḥ /
UḍḍT, 8, 12.4 etān bhedān jñātvā mantraśodhanam ārabhet tadā sādhakānāṃ sukhāvaho bhavati atha kalpavṛkṣaṣaṇḍamūlāni yāni prakṣālitāni gavyadadhimiśritāyāṃ rājikāyāṃ saṃskāryāṇi /
UḍḍT, 15, 6.2 bahuṣu madhyeṣu dattasaṃjñākṛtasaṃketaś cauraḥ svadṛṣṭim api saptasaptasvarādau jānāti /
UḍḍT, 15, 6.3 vyāpāramadhye kṣaṇarasikaś cauro jñāyate kṛto bhadradravye //
UḍḍT, 15, 9.3 vāmakarāṅguliparyantaṃ gopitaṃ sūtracihnam apy acihnaṃ ca dṛśyate janasya viṣamasamākṣareṇa vīkṣite kālaḥ asamam api puruṣaṃ jānīyāt /