Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 42, 13.3 uccaiḥ santaḥ prakāśante jvalanto'gniśikhā iva //
MPur, 42, 25.1 satyena me dyauśca vasuṃdharā ca tathaivāgnirjvalate mānuṣeṣu /
MPur, 44, 7.3 ye prakṣiptā jvaliṣyanti mama tejaḥsamanvitāḥ //
MPur, 47, 2.2 caturbāhustadā jāto divyarūpo jvalañśriyā //
MPur, 72, 12.2 anekavaktranayano jvalajjvalanabhīṣaṇaḥ //
MPur, 135, 28.2 rūpāṇi jajvalusteṣāmagnīnāmiva dhamyatām //
MPur, 136, 30.1 dhūmāyitā hyaviramā jvalanta iva pāvakāḥ /
MPur, 139, 20.3 jvalato'dīpayandīpāṃścandrodaya iva grahāḥ //
MPur, 140, 11.1 dhūmāyanto jvaladbhiśca āyudhaiścandravarcasaiḥ /
MPur, 148, 13.2 jajvaluḥ sarvabhūtāni tejasā tasya sarvataḥ //
MPur, 150, 18.2 kṣaṇātpraśāntanirhrādaṃ jvaladulkāsamācitam //
MPur, 152, 27.2 bāṇairjvaladvahniśikhānikāśaiḥ kṣiptairasaṃkhyaiḥ parighātahīnaiḥ //
MPur, 153, 70.2 jambho jajvāla kopena pītājya iva pāvakaḥ //
MPur, 153, 99.1 jajvalurdevasainyāni sasyandanagajāni tu /
MPur, 153, 101.2 jajvāla kāyaṃ jambhasya sarathaṃ ca sasārathim //
MPur, 153, 165.1 tato jajvalurastrāṇi tato'kampata vāhinī /
MPur, 153, 202.1 jvalitaṃ jvalanābhāsamaṅkuśaṃ kuliśaṃ yathā /
MPur, 154, 239.2 sa tayā māyayāviṣṭo jajvāla madanastataḥ //
MPur, 154, 254.1 jvalatyaharniśaṃ bhīmo duścikitsyamukhātmakaḥ /
MPur, 154, 438.1 saurir jvalacchiroratnamukuṭaṃ cānalolbaṇam /
MPur, 154, 479.2 mahānīlamayastambhaṃ jvalatkāñcanakuṭṭimam //
MPur, 154, 480.1 muktājālapariṣkāraṃ jvalitauṣadhidīpitam /
MPur, 154, 498.1 jvalanmaṇisphaṭikahāṭakotkaṭaṃ sphuṭadyuti sphaṭikagopuraṃ puram /
MPur, 154, 584.1 jvalatphaṇiphaṇāratnadīpoddyotitabhittike /
MPur, 161, 40.2 veśmaharmyavatīṃ ramyāṃ jvalantīmiva tejasā //
MPur, 161, 58.2 vidrumāśca drumāścaiva jvalitāgnisamaprabhāḥ //
MPur, 161, 70.2 anarghyamaṇivajrārciḥśikhājvalitakuṇḍalaḥ //
MPur, 161, 72.2 hiraṇyakaśipurdaitya āste jvalitakuṇḍalaḥ //
MPur, 161, 82.1 daityadānavasaṃghāste sarve jvalitakuṇḍalāḥ /
MPur, 161, 89.2 divasakaramahāprabhājvalantaṃ ditijasahasraśatairniṣevyamāṇam //
MPur, 162, 36.1 kṣipadbhir ugrair jvalitair mahābalair mahāstrapūgaiḥ susamāvṛto babhau /
MPur, 163, 8.2 mṛgendrāyāsṛjannāśu jvalitāni samantataḥ //
MPur, 163, 14.2 savisphuliṅgā jvalitā maholkeva divaścyutā //
MPur, 163, 46.1 vikrośanti ca gambhīrā dhūmayanti jvalanti ca /
MPur, 166, 11.2 teṣāṃ saṃgharṣaṇodbhūtaḥ pāvakaḥ śatadhā jvalan //
MPur, 167, 24.1 jvalantamiva tejobhirgoyuktamiva bhāskaram /
MPur, 168, 16.1 hutāśanajvalitaśikhojjvalatprabham upasthitaṃ śaradamalārkatejasam /