Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 13.2 dauryodhano manyuvahnirjajvāla dyūtamārutaḥ //
BhāMañj, 1, 457.2 jyeṣṭhāmambābhidhāṃ tāsāṃ tatyāja jvalitāmiva //
BhāMañj, 1, 704.2 pārthānduryodhano jñātvā jajvāla dveṣavahninā //
BhāMañj, 1, 890.2 prakāśitāgrāḥ pārthena jvaladulmukapāṇinā //
BhāMañj, 1, 1332.2 sadā jajvāla yasyāgniḥ sattre dvādaśavārṣike //
BhāMañj, 1, 1349.2 dhūmaketustatastūrṇaṃ svayaṃ jajvāla khāṇḍave //
BhāMañj, 5, 350.1 nivṛttabāndhavagaṇā lubdhānāṃ jvalitāḥ śriyaḥ /
BhāMañj, 5, 518.2 jvaliṣyataḥ śatruvahner dhūmotpīḍāyitaṃ puraḥ //
BhāMañj, 5, 596.1 etadākarṇya sahasā tāmahaṃ jvalitāmiva /
BhāMañj, 6, 14.1 saureṇa pīḍitā gāḍhaṃ rohiṇī jvalitā diśaḥ /
BhāMañj, 6, 419.2 jajvāla cāpakreṅkāramantrapūta ivānalaḥ //
BhāMañj, 7, 193.1 cakāra kauravānīkaṃ jvalatkhāṇḍavavibhramam /
BhāMañj, 7, 359.1 vidrute dharmatanaye bhāradvājo ruṣā jvalan /
BhāMañj, 7, 456.2 hemapuṅkhaiḥ śaraiścakre jvalitānalasaṃnibham //
BhāMañj, 7, 467.2 bhīmāya prāhiṇodbāṇāñjvalitāniva duḥsahān //
BhāMañj, 7, 615.2 jvalitāni vanānīva naktamoṣadhimaṇḍalaiḥ //
BhāMañj, 7, 644.1 stambhapramāṇair viśikhair jvalitairulmukairiva /
BhāMañj, 7, 741.2 pāñcālyena nṛśaṃsena jajvāla krodhavahninā //
BhāMañj, 7, 771.2 uccairuvāca bhūpālāñjvalitānastratejasā //
BhāMañj, 9, 34.1 aparaṃ rathamāsthāya madrarājaḥ krudhā jvalan /
BhāMañj, 10, 99.2 rathādavātarat paścājjajvāla sa rathastataḥ //
BhāMañj, 10, 100.1 droṇakarṇāstradagdho 'yamatyantaṃ jvalito rathaḥ /
BhāMañj, 11, 16.2 pravekṣyāmo vairivanaṃ jvalitā iva pāvakāḥ //
BhāMañj, 11, 27.1 tānyāyudhāni sahasā jvalitānyeva tejasā /
BhāMañj, 11, 33.1 tato vedyāṃ mahāvahnau jvalite droṇanandanaḥ /
BhāMañj, 11, 86.1 iti bruvāṇe govinde pārthāstre jvalite bhuvi /
BhāMañj, 13, 574.1 tūlavatsahasā kṣipraṃ jvaledavasare kvacit /
BhāMañj, 13, 622.1 tṛṇaparṇasusiddhe 'gnau jvalite lubdhakastataḥ /
BhāMañj, 13, 1534.2 vicchāyatāpajvalitāḥ paraloke hi bhūmayaḥ //
BhāMañj, 13, 1593.1 tānyapi jvalitānyeva bhītāstyaktvā munīśvarāḥ /
BhāMañj, 13, 1764.1 sa bhuktvā pāyasaṃ taptamucchiṣṭena ruṣā jvalan /
BhāMañj, 14, 26.1 kathayitvā prahṛṣṭaśca jvalitaṃ jātavedasam /
BhāMañj, 14, 38.2 jvalanaḥ pratyuvācātha taṃ kopahaviṣā jvalan //
BhāMañj, 14, 98.1 etacchrutvā muniḥ kopājjvalitānalasaṃnibhaḥ /
BhāMañj, 15, 46.1 sa vṛkṣamūlamāśritya jñānadeho jvalanniva /