Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Aṣṭasāhasrikā
Mahābhārata
Saundarānanda
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Viṣṇusmṛti
Garuḍapurāṇa

Aitareya-Āraṇyaka
AĀ, 1, 5, 3, 8.0 gaurīr mimāya salilāni takṣatīty etadantam //
AĀ, 5, 1, 3, 5.0 trīṇi phalakāny ubhayatas taṣṭāni dve vā sūcyaś ca tāvatyaḥ //
Aitareyabrāhmaṇa
AB, 2, 4, 13.0 tvaṣṭāraṃ yajati vāg vai tvaṣṭā vāgghīdaṃ sarvaṃ tāṣṭīva vācam eva tat prīṇāti vācaṃ yajamāne dadhāti //
AB, 4, 32, 5.0 takṣan rathaṃ suvṛtaṃ vidmanāpasa ity ārbhavaṃ takṣan harī indravāhā vṛṣaṇvasū iti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 5.0 takṣan rathaṃ suvṛtaṃ vidmanāpasa ity ārbhavaṃ takṣan harī indravāhā vṛṣaṇvasū iti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 1, 77, 2.2 sṛkaṃ saṃśāya pavim indra tigmaṃ vi śatrūn tāḍhi vi mṛdho nudasva //
AVP, 1, 101, 1.1 trīṇi pātrāṇi prathamāny āsan tāni satyam uta bhūtaṃ tatakṣa /
AVP, 12, 12, 2.1 ahann ahiṃ parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa /
Atharvaveda (Śaunaka)
AVŚ, 2, 5, 6.1 ahann ahiṃ parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa /
AVŚ, 5, 1, 6.1 sapta maryādāḥ kavayas tatakṣus tāsām id ekām abhy aṃhuro gāt /
AVŚ, 7, 84, 3.2 sṛkaṃ saṃśāya pavim indra tigmaṃ vi śatrūn tāḍhi vi mṛdho nudasva //
AVŚ, 8, 4, 4.2 ut takṣataṃ svaryaṃ parvatebhyo yena rakṣo vāvṛdhānaṃ nijūrvathaḥ //
AVŚ, 9, 10, 21.1 gaur in mimāya salilāni takṣatī ekapadī dvipadī sā catuṣpadī /
AVŚ, 11, 1, 23.1 ṛtena taṣṭā manasā hitaiṣā brahmaudanasya vihitā vedir agre /
AVŚ, 11, 5, 8.1 ācāryas tatakṣa nabhasī ubhe ime urvī gambhīre pṛthivīṃ divaṃ ca /
AVŚ, 14, 1, 60.1 bhagas tatakṣa caturaḥ pādān bhagas tatakṣa catvāry uṣyalāni /
AVŚ, 14, 1, 60.1 bhagas tatakṣa caturaḥ pādān bhagas tatakṣa catvāry uṣyalāni /
AVŚ, 18, 3, 47.1 ye tātṛṣur devatrā jehamānā hotrāvidaḥ stomataṣṭāso arkaiḥ /
Bhāradvājaśrautasūtra
BhārŚS, 7, 2, 9.0 mūlata uparam ataṣṭaṃ bhavati //
Kauśikasūtra
KauśS, 1, 8, 12.0 arātīyoḥ iti takṣati //
KauśS, 10, 2, 25.1 ā roha talpaṃ bhagas tatakṣeti talpa upaveśayati //
KauśS, 10, 2, 32.1 udyacchadhvaṃ bhagas tatakṣābhrātṛghnīm ity ekaikayotthāpayati //
Kauṣītakibrāhmaṇa
KauṣB, 10, 2, 18.0 tad yad evedaṃ paraśunā krūrīkṛta iva taṣṭa iva bhavati //
Kāṭhakagṛhyasūtra
KāṭhGS, 52, 5.0 gavāṃ madhya uttarato grāmasya vedyākṛtiṃ kṛtvā śākhābhiḥ parivāryātaṣṭaṃ yūpaṃ tūṣṇīm ucchrayanti //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 1, 7.1 yūpavraskā uta ye yūpavāhāś caṣālaṃ ye aśvayūpāya takṣati /
Mānavagṛhyasūtra
MānGS, 2, 5, 2.0 prāgudīcyāṃ diśi grāmasyāsakāśe niśi gavāṃ madhye taṣṭo yūpaḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 9.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājy āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāya mām āyuṣe mama brahmavarcasāya yajamānasyarddhyā amuṣya rājyāya //
PB, 6, 6, 16.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājīty udgātā dhārām anumantrayate //
Vaitānasūtra
VaitS, 5, 3, 17.1 saṃ tvā hinvanti dhāyitāyibhiḥ saṃ tvā riṇanti saṃ tvā śiṣanti saṃ tvā tatakṣur iti pratipadaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 6, 1, 15.0 aṣṭāśriṃ takṣati gopuccham ataṣṭamūlam //
VārŚS, 1, 6, 1, 15.0 aṣṭāśriṃ takṣati gopuccham ataṣṭamūlam //
VārŚS, 1, 6, 3, 14.1 na taṣṭasya nikhanati //
VārŚS, 1, 6, 3, 15.1 nātaṣṭasyāviṣkaroti //
Āpastambaśrautasūtra
ĀpŚS, 7, 3, 1.0 mūlato 'taṣṭam uparam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.5 ā te agna ṛcā havirhṛdā taṣṭam bharāmasi /
Ṛgveda
ṚV, 1, 20, 2.1 ya indrāya vacoyujā tatakṣur manasā harī /
ṚV, 1, 20, 3.1 takṣan nāsatyābhyām parijmānaṃ sukhaṃ ratham /
ṚV, 1, 20, 3.2 takṣan dhenuṃ sabardughām //
ṚV, 1, 32, 2.1 ahann ahim parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa /
ṚV, 1, 51, 10.1 takṣad yat ta uśanā sahasā saho vi rodasī majmanā bādhate śavaḥ /
ṚV, 1, 52, 7.2 tvaṣṭā cit te yujyaṃ vāvṛdhe śavas tatakṣa vajram abhibhūtyojasam //
ṚV, 1, 61, 6.1 asmā id u tvaṣṭā takṣad vajraṃ svapastamaṃ svaryaṃ raṇāya /
ṚV, 1, 62, 13.1 sanāyate gotama indra navyam atakṣad brahma hariyojanāya /
ṚV, 1, 67, 4.1 vidantīm atra naro dhiyaṃdhā hṛdā yat taṣṭān mantrāṁ aśaṃsan //
ṚV, 1, 86, 3.1 uta vā yasya vājino 'nu vipram atakṣata /
ṚV, 1, 109, 1.2 nānyā yuvat pramatir asti mahyaṃ sa vāṃ dhiyaṃ vājayantīm atakṣam //
ṚV, 1, 111, 1.1 takṣan rathaṃ suvṛtaṃ vidmanāpasas takṣan harī indravāhā vṛṣaṇvasū /
ṚV, 1, 111, 1.1 takṣan rathaṃ suvṛtaṃ vidmanāpasas takṣan harī indravāhā vṛṣaṇvasū /
ṚV, 1, 111, 1.2 takṣan pitṛbhyām ṛbhavo yuvad vayas takṣan vatsāya mātaraṃ sacābhuvam //
ṚV, 1, 111, 1.2 takṣan pitṛbhyām ṛbhavo yuvad vayas takṣan vatsāya mātaraṃ sacābhuvam //
ṚV, 1, 111, 2.1 ā no yajñāya takṣata ṛbhumad vayaḥ kratve dakṣāya suprajāvatīm iṣam /
ṚV, 1, 111, 3.1 ā takṣata sātim asmabhyam ṛbhavaḥ sātiṃ rathāya sātim arvate naraḥ /
ṚV, 1, 121, 3.2 takṣad vajraṃ niyutaṃ tastambhad dyāṃ catuṣpade naryāya dvipāde //
ṚV, 1, 121, 12.2 yaṃ te kāvya uśanā mandinaṃ dād vṛtrahaṇam pāryaṃ tatakṣa vajram //
ṚV, 1, 127, 4.2 pra yaḥ purūṇi gāhate takṣad vaneva śociṣā /
ṚV, 1, 130, 6.1 imāṃ te vācaṃ vasūyanta āyavo rathaṃ na dhīraḥ svapā atakṣiṣuḥ sumnāya tvām atakṣiṣuḥ /
ṚV, 1, 130, 6.1 imāṃ te vācaṃ vasūyanta āyavo rathaṃ na dhīraḥ svapā atakṣiṣuḥ sumnāya tvām atakṣiṣuḥ /
ṚV, 1, 161, 7.2 saudhanvanā aśvād aśvam atakṣata yuktvā ratham upa devāṁ ayātana //
ṚV, 1, 162, 6.1 yūpavraskā uta ye yūpavāhāś caṣālaṃ ye aśvayūpāya takṣati /
ṚV, 1, 163, 2.2 gandharvo asya raśanām agṛbhṇāt sūrād aśvaṃ vasavo nir ataṣṭa //
ṚV, 1, 164, 41.1 gaurīr mimāya salilāni takṣaty ekapadī dvipadī sā catuṣpadī /
ṚV, 1, 171, 2.1 eṣa va stomo maruto namasvān hṛdā taṣṭo manasā dhāyi devāḥ /
ṚV, 2, 19, 8.1 evā te gṛtsamadāḥ śūra manmāvasyavo na vayunāni takṣuḥ /
ṚV, 2, 31, 7.1 etā vo vaśmy udyatā yajatrā atakṣann āyavo navyase sam /
ṚV, 2, 35, 2.1 imaṃ sv asmai hṛda ā sutaṣṭam mantraṃ vocema kuvid asya vedat /
ṚV, 3, 8, 6.1 yān vo naro devayanto nimimyur vanaspate svadhitir vā tatakṣa /
ṚV, 3, 38, 2.1 inota pṛccha janimā kavīnām manodhṛtaḥ sukṛtas takṣata dyām /
ṚV, 3, 39, 1.1 indram matir hṛda ā vacyamānācchā patiṃ stomataṣṭā jigāti /
ṚV, 3, 43, 2.2 imā hi tvā mataya stomataṣṭā indra havante sakhyaṃ juṣāṇāḥ //
ṚV, 3, 49, 1.2 yaṃ sukratuṃ dhiṣaṇe vibhvataṣṭaṃ ghanaṃ vṛtrāṇāṃ janayanta devāḥ //
ṚV, 3, 54, 12.2 pūṣaṇvanta ṛbhavo mādayadhvam ūrdhvagrāvāṇo adhvaram ataṣṭa //
ṚV, 3, 54, 17.2 sakha ṛbhubhiḥ puruhūta priyebhir imāṃ dhiyaṃ sātaye takṣatā naḥ //
ṚV, 4, 33, 8.2 ta ā takṣantv ṛbhavo rayiṃ naḥ svavasaḥ svapasaḥ suhastāḥ //
ṚV, 4, 34, 9.1 ye aśvinā ye pitarā ya ūtī dhenuṃ tatakṣur ṛbhavo ye aśvā /
ṚV, 4, 35, 5.2 śacyā harī dhanutarāv ataṣṭendravāhāv ṛbhavo vājaratnāḥ //
ṚV, 4, 35, 6.2 tasmai rayim ṛbhavaḥ sarvavīram ā takṣata vṛṣaṇo mandasānāḥ //
ṚV, 4, 36, 3.2 jivrī yat santā pitarā sanājurā punar yuvānā carathāya takṣatha //
ṚV, 4, 36, 5.2 vibhvataṣṭo vidatheṣu pravācyo yaṃ devāso 'vathā sa vicarṣaṇiḥ //
ṚV, 4, 36, 8.2 dyumantaṃ vājaṃ vṛṣaśuṣmam uttamam ā no rayim ṛbhavas takṣatā vayaḥ //
ṚV, 4, 36, 9.1 iha prajām iha rayiṃ rarāṇā iha śravo vīravat takṣatā naḥ /
ṚV, 4, 58, 4.2 indra ekaṃ sūrya ekaṃ jajāna venād ekaṃ svadhayā niṣ ṭatakṣuḥ //
ṚV, 5, 2, 11.1 etaṃ te stomaṃ tuvijāta vipro rathaṃ na dhīraḥ svapā atakṣam /
ṚV, 5, 29, 15.2 vastreva bhadrā sukṛtā vasūyū rathaṃ na dhīraḥ svapā atakṣam //
ṚV, 5, 31, 4.1 anavas te ratham aśvāya takṣan tvaṣṭā vajram puruhūta dyumantam /
ṚV, 5, 33, 4.2 tatakṣe sūryāya cid okasi sve vṛṣā samatsu dāsasya nāma cit //
ṚV, 5, 42, 12.1 damūnaso apaso ye suhastā vṛṣṇaḥ patnīr nadyo vibhvataṣṭāḥ /
ṚV, 5, 58, 4.1 yūyaṃ rājānam iryaṃ janāya vibhvataṣṭaṃ janayathā yajatrāḥ /
ṚV, 5, 73, 10.2 yā takṣāma rathāṁ ivāvocāma bṛhan namaḥ //
ṚV, 6, 3, 8.2 śardho vā yo marutāṃ tatakṣa ṛbhur na tveṣo rabhasāno adyaut //
ṚV, 6, 12, 5.1 adha smāsya panayanti bhāso vṛthā yat takṣad anuyāti pṛthvīm /
ṚV, 6, 16, 47.1 ā te agna ṛcā havir hṛdā taṣṭam bharāmasi /
ṚV, 6, 32, 1.2 virapśine vajriṇe śantamāni vacāṃsy āsā sthavirāya takṣam //
ṚV, 7, 7, 6.1 ete dyumnebhir viśvam ātiranta mantraṃ ye vāraṃ naryā atakṣan /
ṚV, 7, 34, 1.1 pra śukraitu devī manīṣā asmat sutaṣṭo ratho na vājī //
ṚV, 7, 64, 4.1 yo vāṃ gartam manasā takṣad etam ūrdhvāṃ dhītiṃ kṛṇavad dhārayac ca /
ṚV, 7, 104, 4.2 ut takṣataṃ svaryam parvatebhyo yena rakṣo vāvṛdhānaṃ nijūrvathaḥ //
ṚV, 8, 6, 33.2 viprā atakṣma jīvase //
ṚV, 8, 97, 10.1 viśvāḥ pṛtanā abhibhūtaraṃ naraṃ sajūs tatakṣur indraṃ jajanuś ca rājase /
ṚV, 8, 102, 8.1 ayaṃ yathā na ābhuvat tvaṣṭā rūpeva takṣyā /
ṚV, 9, 97, 22.1 takṣad yadī manaso venato vāg jyeṣṭhasya vā dharmaṇi kṣor anīke /
ṚV, 10, 5, 6.1 sapta maryādāḥ kavayas tatakṣus tāsām ekām id abhy aṃhuro gāt /
ṚV, 10, 15, 9.1 ye tātṛṣur devatrā jehamānā hotrāvida stomataṣṭāso arkaiḥ /
ṚV, 10, 39, 4.1 yuvaṃ cyavānaṃ sanayaṃ yathā ratham punar yuvānaṃ carathāya takṣathuḥ /
ṚV, 10, 39, 14.1 etaṃ vāṃ stomam aśvināv akarmātakṣāma bhṛgavo na ratham /
ṚV, 10, 46, 9.2 īḍenyam prathamam mātariśvā devās tatakṣur manave yajatram //
ṚV, 10, 48, 3.1 mahyaṃ tvaṣṭā vajram atakṣad āyasam mayi devāso 'vṛjann api kratum /
ṚV, 10, 48, 11.2 te mā bhadrāya śavase tatakṣur aparājitam astṛtam aṣāḍham //
ṚV, 10, 53, 10.1 sato nūnaṃ kavayaḥ saṃ śiśīta vāśībhir yābhir amṛtāya takṣatha /
ṚV, 10, 61, 7.2 svādhyo 'janayan brahma devā vāstoṣpatiṃ vratapāṃ nir atakṣan //
ṚV, 10, 71, 8.1 hṛdā taṣṭeṣu manaso javeṣu yad brāhmaṇāḥ saṃyajante sakhāyaḥ /
ṚV, 10, 80, 7.1 agnaye brahma ṛbhavas tatakṣur agnim mahām avocāmā suvṛktim /
ṚV, 10, 86, 5.1 priyā taṣṭāni me kapir vyaktā vy adūduṣat /
ṚV, 10, 92, 7.2 pra ye nv asyārhaṇā tatakṣire yujaṃ vajraṃ nṛṣadaneṣu kāravaḥ //
ṚV, 10, 99, 1.2 kat tasya dātu śavaso vyuṣṭau takṣad vajraṃ vṛtraturam apinvat //
ṚV, 10, 101, 10.1 ā tū ṣiñca harim īṃ dror upasthe vāśībhis takṣatāśmanmayībhiḥ /
ṚV, 10, 105, 6.1 prāstaud ṛṣvaujā ṛṣvebhis tatakṣa śūraḥ śavasā /
ṚV, 10, 180, 2.2 sṛkaṃ saṃśāya pavim indra tigmaṃ vi śatrūn tāḍhi vi mṛdho nudasva //
Aṣṭasāhasrikā
ASāh, 11, 1.57 bhagavānāha evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ labdhvāpyanavagāhamānā avijānantastakṣyanti /
Mahābhārata
MBh, 1, 110, 14.1 vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ /
MBh, 3, 40, 25.2 śarair āśīviṣākārais tatakṣāte parasparam //
MBh, 5, 122, 38.1 ātmānaṃ takṣati hyeṣa vanaṃ paraśunā yathā /
MBh, 6, 43, 12.2 ānarchatuḥ śarair ghorais takṣamāṇau parasparam //
MBh, 6, 43, 16.3 anyonyaṃ ca śaraistīkṣṇaiḥ kruddhau rājaṃstatakṣatuḥ //
MBh, 6, 86, 21.2 vilayaṃ samanuprāptāstakṣamāṇāḥ parasparam //
MBh, 6, 97, 30.2 ekaṃ subahavo yuddhe tatakṣuḥ sāyakair dṛḍham //
MBh, 7, 24, 45.2 droṇāyābhimukhaṃ yāntaṃ śaraistīkṣṇaistatakṣatuḥ //
MBh, 7, 107, 7.2 yuddhe 'nyonyaṃ samāsādya tatakṣatur ariṃdamau //
MBh, 7, 111, 26.2 śaradaṃṣṭrā vidhunvānau tatakṣatur ariṃdamau //
MBh, 7, 117, 19.1 anyonyaṃ tau tadā vāgbhistakṣantau narapuṃgavau /
MBh, 7, 141, 4.1 tāvanyonyaṃ mahārāja tatakṣāte śarair bhṛśam /
MBh, 7, 150, 23.2 prācchādayetām anyonyaṃ takṣamāṇau maheṣubhiḥ //
MBh, 7, 150, 25.2 rathaśaktibhir anyonyaṃ viśikhaiśca tatakṣatuḥ //
MBh, 7, 161, 41.2 sa enaṃ vāgbhir ugrābhistatakṣa puruṣarṣabha //
MBh, 8, 12, 68.1 tatheti coktvācyutam apramādī drauṇiṃ prayatnād iṣubhis tatakṣa /
MBh, 8, 16, 30.1 tatakṣuś cichiduś cānye bibhiduś cikṣipus tathā /
MBh, 8, 20, 10.3 tatakṣatur maheṣvāsau śarair anyonyam āhave //
MBh, 8, 35, 60.2 tatakṣuḥ sāyakais tīkṣṇair nighnanto hi parasparam //
MBh, 8, 49, 88.1 etā vācaḥ paruṣāḥ savyasācī sthiraprajñaṃ śrāvayitvā tatakṣa /
MBh, 8, 65, 13.1 parasparaṃ tau viśikhaiḥ sutīkṣṇais tatakṣatuḥ sūtaputro 'rjunaś ca /
MBh, 8, 66, 35.2 tatakṣa karṇaṃ bahubhiḥ śarottamair bibheda marmasv api cārjunas tvaran //
MBh, 9, 13, 23.2 tatakṣatur mṛdhe 'nyonyaṃ śṛṅgābhyāṃ vṛṣabhāviva //
MBh, 9, 15, 35.1 tāvubhau vividhair bāṇaistatakṣāte parasparam /
MBh, 9, 16, 15.2 viṣāṇinau nāgavarāvivobhau tatakṣatuḥ saṃyugajātadarpau //
MBh, 9, 22, 77.1 asibhiḥ paṭṭiśaiḥ śūlaistakṣamāṇāḥ punaḥ punaḥ /
MBh, 9, 54, 43.2 anyonyaṃ vāgbhir ugrābhistakṣamāṇau vyavasthitau //
MBh, 9, 56, 15.2 mārjārāviva bhakṣārthe tatakṣāte muhur muhuḥ //
MBh, 9, 57, 29.2 gadānipātai rājendra takṣator vai parasparam //
MBh, 12, 9, 25.1 vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ /
MBh, 12, 95, 8.1 takṣatyātmānam evaiṣa vanaṃ paraśunā yathā /
MBh, 12, 220, 67.1 trāsayann iva devendra vāgbhis takṣasi mām iha /
MBh, 12, 308, 36.2 savyaṃ vāsyā ca yas takṣet samāvetāvubhau mama //
Saundarānanda
SaundĀ, 7, 26.1 sūryaḥ saraṇyūṃ prati jātarāgastatprītaye taṣṭa iti śrutaṃ naḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 215.2 svāmini prabhur ity asmān upālambhena takṣasi //
Matsyapurāṇa
MPur, 153, 45.1 tatakṣurvividhaiḥ śastraiḥ śarīramamaradviṣaḥ /
MPur, 153, 182.2 śarairakṣayairdānavendraṃ tatakṣustadā dānavo'marṣasaṃraktanetraḥ //
Viṣṇusmṛti
ViSmṛ, 96, 23.1 vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ /
Garuḍapurāṇa
GarPur, 1, 76, 5.1 tasyotkalataṣṭataror bhavati bhayaṃ na cāstīśamupahasanti /