Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 8, 10.1 abhidravati mām īśa śarastaptāyaso vibho /
BhāgPur, 1, 12, 9.1 śrīmaddīrghacaturbāhuṃ taptakāñcanakuṇḍalam /
BhāgPur, 2, 6, 16.2 evaṃ virājaṃ pratapaṃstapatyantarbahiḥ pumān //
BhāgPur, 2, 7, 5.1 taptaṃ tapo vividhalokasisṛkṣayā me ādau sanāt svatapasaḥ sa catuḥsano 'bhūt /
BhāgPur, 2, 9, 8.2 atapyata smākhilalokatāpanaṃ tapastapīyāṃstapatāṃ samāhitaḥ //
BhāgPur, 2, 9, 8.2 atapyata smākhilalokatāpanaṃ tapastapīyāṃstapatāṃ samāhitaḥ //
BhāgPur, 3, 1, 36.2 duryodhano 'tapyata yatsabhāyāṃ sāmrājyalakṣmyā vijayānuvṛttyā //
BhāgPur, 3, 4, 22.2 mṛdu tīvraṃ tapo dīrghaṃ tepāte lokabhāvanau //
BhāgPur, 3, 6, 10.2 virājam atapat svena tejasaiṣāṃ vivṛttaye //
BhāgPur, 3, 9, 18.2 tepe tapo bahusavo 'varurutsamānas tasmai namo bhagavate 'dhimakhāya tubhyam //
BhāgPur, 3, 18, 9.1 parānuṣaktaṃ tapanīyopakalpaṃ mahāgadaṃ kāñcanacitradaṃśam /
BhāgPur, 3, 21, 6.3 sarasvatyāṃ tapas tepe sahasrāṇāṃ samā daśa //
BhāgPur, 3, 25, 23.2 tapanti vividhās tāpā naitān madgatacetasaḥ //
BhāgPur, 3, 25, 43.1 madbhayād vāti vāto 'yaṃ sūryas tapati madbhayāt /
BhāgPur, 3, 29, 40.1 yadbhayād vāti vāto 'yaṃ sūryas tapati yadbhayāt /
BhāgPur, 3, 30, 22.1 kṣuttṛṭparīto 'rkadavānalānilaiḥ saṃtapyamānaḥ pathi taptavāluke /
BhāgPur, 3, 31, 17.1 dehy anyadehavivare jaṭharāgnināsṛgviṇmūtrakūpapatito bhṛśataptadehaḥ /
BhāgPur, 3, 33, 7.2 tepus tapas te juhuvuḥ sasnur āryā brahmānūcur nāma gṛṇanti ye te //
BhāgPur, 4, 1, 21.1 tapyamānaṃ tribhuvanaṃ prāṇāyāmaidhasāgninā /
BhāgPur, 4, 3, 19.2 svānāṃ yathā vakradhiyāṃ duruktibhir divāniśaṃ tapyati marmatāḍitaḥ //
BhāgPur, 4, 9, 33.2 tapye dvitīye 'py asati bhrātṛbhrātṛvyahṛdrujā //
BhāgPur, 4, 16, 14.2 vartate bhagavānarko yāvattapati gogaṇaiḥ //
BhāgPur, 4, 24, 25.1 taptahemanikāyābhaṃ śitikaṇṭhaṃ trilocanam /
BhāgPur, 4, 25, 2.2 japantaste tapastepurvarṣāṇāmayutaṃ jale //
BhāgPur, 8, 6, 4.1 taptahemāvadātena lasatkauśeyavāsasā /
BhāgPur, 8, 7, 44.1 tapyante lokatāpena sādhavaḥ prāyaśo janāḥ /
BhāgPur, 10, 3, 33.2 saṃniyamyendriyagrāmaṃ tepāthe paramaṃ tapaḥ //
BhāgPur, 10, 3, 36.1 evaṃ vāṃ tapyatostīvraṃ tapaḥ paramaduṣkaram /
BhāgPur, 11, 7, 29.2 na tapyase 'gninā mukto gaṅgāmbhaḥstha iva dvipaḥ //
BhāgPur, 11, 16, 17.2 tapatāṃ dyumatāṃ sūryaṃ manuṣyāṇāṃ ca bhūpatim //
BhāgPur, 11, 18, 4.1 grīṣme tapyeta pañcāgnīn varṣāsv āsāraṣāḍ jale /