Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 2, 78.1 tapastapyati yo 'raṇye yajed devān juhoti ca /
KūPur, 1, 3, 7.2 tapastaptvā tapoyogād viraktaḥ saṃnyased yadi //
KūPur, 1, 7, 23.1 bodhitastena viśvātmā tatāpa paramaṃ tapaḥ /
KūPur, 1, 7, 23.2 sa tapyamāno bhagavān na kiṃcit pratipadyata //
KūPur, 1, 10, 18.2 prajāḥ sraṣṭumanāstepe tapaḥ paramaduścaram //
KūPur, 1, 10, 19.1 tasyaivaṃ tapyamānasya na kiṃcit samavartata /
KūPur, 1, 11, 1.3 sahaiva mānasaiḥ putraistatāpa paramaṃ tapaḥ //
KūPur, 1, 11, 2.1 tasyaivaṃ tapato vaktrād rudraḥ kālāgnisannibhaḥ /
KūPur, 1, 11, 55.1 labdhvā ca putrīṃ śarvāṇīṃ tapastaptvā suduścaram /
KūPur, 1, 12, 16.1 yaścāsau tapate sūryaḥ śuciragnistvasau smṛtaḥ /
KūPur, 1, 13, 4.1 vasiṣṭhavacanād devī tapastaptvā suduścaram /
KūPur, 1, 13, 17.2 govardhanagiriṃ prāpya tapastepe jitendriyaḥ //
KūPur, 1, 16, 15.1 tatāpa sumahad ghoraṃ taporāśistapaḥ param /
KūPur, 1, 17, 14.2 tayośca garuḍo dhīmān tapastaptvā suduścaram /
KūPur, 1, 18, 2.1 tasya vai tapato 'tyarthaṃ prādurbhūtau sutāvimau /
KūPur, 1, 18, 23.2 śakteḥ parāśaraḥ śrīmān sarvajñastapatāṃ varaḥ //
KūPur, 1, 19, 13.1 dṛṣṭvā tu gautamaṃ vipraṃ tapantamanalaprabham /
KūPur, 1, 23, 50.1 sa govardhanamāsādya tatāpa vipulaṃ tapaḥ /
KūPur, 1, 23, 85.2 dṛṣṭvā lebhe sutaṃ rudraṃ taptvā tīvraṃ mahat tapaḥ //
KūPur, 1, 24, 1.3 tatāpa ghoraṃ putrārthaṃ nidānaṃ tapasastapaḥ //
KūPur, 1, 24, 37.1 ihāśrame purā rudrāt tapastaptvā sudāruṇam /
KūPur, 1, 24, 39.1 ihāśramavare ramye tapastaptvā kapardinaḥ /
KūPur, 1, 24, 41.1 ihārādhya mahādevaṃ sāvarṇistapatāṃ varaḥ /
KūPur, 1, 24, 46.1 ihaiva bhṛguṇā pūrvaṃ taptvā vai paramaṃ tapaḥ /
KūPur, 1, 24, 47.1 tasmādihaiva deveśaṃ tapastaptvā maheśvaram /
KūPur, 1, 24, 80.1 kimarthaṃ puṇḍarīkākṣa tapastaptaṃ tvayāvyaya /
KūPur, 1, 26, 14.1 dhyānaṃ homaṃ tapastaptaṃ jñānaṃ yajñādiko vidhiḥ /
KūPur, 1, 29, 29.1 dattaṃ japtaṃ hutaṃ ceṣṭaṃ tapastaptaṃ kṛtaṃ ca yat /
KūPur, 1, 38, 33.2 saṃsārakaṣṭatāṃ jñātvā tapastepe vanaṃ gataḥ //
KūPur, 1, 38, 35.3 vānaprasthāśramaṃ gatvā tapastepe yathāvidhi //
KūPur, 1, 40, 20.2 ete tapanti varṣanti bhānti vānti sṛjanti ca /
KūPur, 1, 40, 22.1 varṣantaśca tapantaśca hlādayantaśca vai prajāḥ /
KūPur, 1, 40, 23.2 yathāyogaṃ yathāsattvaṃ sa eṣa tapati prabhuḥ //
KūPur, 1, 41, 16.1 vasante graiṣmike caiva śataiḥ sa tapati tribhiḥ /
KūPur, 1, 41, 22.1 saptabhistapate mitrastvaṣṭā caivāṣṭabhistapet /
KūPur, 1, 41, 22.1 saptabhistapate mitrastvaṣṭā caivāṣṭabhistapet /
KūPur, 1, 41, 22.2 aryamā daśabhiḥ pāti parjanyo navabhistapet /
KūPur, 1, 41, 22.3 ṣaḍbhī raśmisahasraistu viṣṇustapati viśvasṛk //
KūPur, 1, 47, 43.2 kecijjapanti tapyanti kecid vijñānino 'pare //
KūPur, 2, 1, 18.2 taptavantastapo ghoraṃ puṇye badarikāśrame //
KūPur, 2, 1, 21.2 prāha gambhīrayā vācā kimarthaṃ tapyate tapaḥ //
KūPur, 2, 1, 29.2 śrīvatsavakṣasaṃ devaṃ taptajāmbūnadaprabham //
KūPur, 2, 32, 1.2 surāpastu surāṃ taptāmagnivarṇāṃ svayaṃ pibet /
KūPur, 2, 32, 12.2 avagūhet striyaṃ taptāṃ dīptāṃ kārṣṇāyasīṃ kṛtām //
KūPur, 2, 36, 31.1 bhṛgutuṅge tapastaptaṃ śrāddhaṃ dānaṃ tathā kṛtam /
KūPur, 2, 37, 3.2 yajanti vividhairyajñaistapanti ca maharṣayaḥ //
KūPur, 2, 38, 10.2 tapastaptvā tu rājendra siddhiṃ tu paramāṃ gatāḥ //
KūPur, 2, 39, 17.1 yatra taptaṃ tapaḥ pūrvaṃ nāradena surarṣiṇā /
KūPur, 2, 40, 4.2 akṣayaṃ tat tapastaptaṃ bhṛgutīrthe yudhiṣṭhira //
KūPur, 2, 41, 2.2 brahmaṇā nirmitaṃ sthānaṃ tapastaptuṃ dvijottamāḥ //
KūPur, 2, 41, 10.2 tapastaptvā purā devā lebhire pravarān varān //
KūPur, 2, 41, 12.1 atra dānaṃ tapastaptaṃ snānaṃ japyādikaṃ ca yat /
KūPur, 2, 41, 19.1 tasya varṣasahasrānte tapyamānasya viśvakṛt /