Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 3, 44.1 adhastuṣāgninā tapto hyakṣīṇastiṣṭhate yadā /
RRĀ, R.kh., 4, 9.1 śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet /
RRĀ, R.kh., 5, 11.1 trisaptakṛtvastattaptaṃ kharamūtreṇa secayet /
RRĀ, R.kh., 5, 46.4 hayamūtre tatsecyaṃ taptaṃ taptaṃ trisaptadhā //
RRĀ, R.kh., 5, 46.4 hayamūtre tatsecyaṃ taptaṃ taptaṃ trisaptadhā //
RRĀ, R.kh., 6, 17.1 dhānyābhrakamamlaṃpiṣṭaṃ puṭe tapte'mlasecanam /
RRĀ, R.kh., 6, 18.1 taptaṃ taptaṃ cāranālaiḥ pācyaṃ śodhyaṃ punaḥ punaḥ /
RRĀ, R.kh., 6, 18.1 taptaṃ taptaṃ cāranālaiḥ pācyaṃ śodhyaṃ punaḥ punaḥ /
RRĀ, R.kh., 6, 19.1 taptaṃ taptaṃ kṣipeddugdhe piṣṭvātha śoṣayetpunaḥ /
RRĀ, R.kh., 6, 19.1 taptaṃ taptaṃ kṣipeddugdhe piṣṭvātha śoṣayetpunaḥ /
RRĀ, R.kh., 6, 19.2 dugdhataptaṃ puṭaṃ pacyāttaptaṃ dugdhena secayet //
RRĀ, R.kh., 6, 19.2 dugdhataptaṃ puṭaṃ pacyāttaptaṃ dugdhena secayet //
RRĀ, R.kh., 6, 23.2 sthitvā tapte puṭe paścātpratyekena punaḥ punaḥ //
RRĀ, R.kh., 8, 3.2 kramātprāptaṃ tathā taptaṃ drāve drāve tu saptadhā //
RRĀ, R.kh., 8, 49.1 tena liptvā tāmrapatraṃ taptaṃ taptaṃ niṣecayet /
RRĀ, R.kh., 8, 49.1 tena liptvā tāmrapatraṃ taptaṃ taptaṃ niṣecayet /
RRĀ, R.kh., 9, 7.1 kṛtvā patrāṇi taptāni saptavārāṇi secayet /
RRĀ, R.kh., 9, 10.1 asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā /
RRĀ, R.kh., 9, 10.1 asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā /
RRĀ, R.kh., 9, 30.1 piṣṭvā mardyaṃ lohapatraṃ taptaṃ taptaṃ niṣecayet /
RRĀ, R.kh., 9, 30.1 piṣṭvā mardyaṃ lohapatraṃ taptaṃ taptaṃ niṣecayet /
RRĀ, R.kh., 10, 3.1 sutaptaṃ vastrapūtaṃ ca pātayet tailamāharet /
RRĀ, Ras.kh., 2, 83.1 sarvaṃ jambīrajairdrāvaistaptakhalve vimardayet /
RRĀ, Ras.kh., 2, 91.2 ṣoḍaśāṃśaṃ taptakhalve caṇakāmlaṃ ca tālakam //
RRĀ, Ras.kh., 2, 111.2 śuddhasūtaṃ taptakhalve tatkalkaṃ kṣīrakandake //
RRĀ, Ras.kh., 2, 132.1 mardayettaptakhalve tu svarṇatulyaṃ ca gandhakam /
RRĀ, Ras.kh., 3, 17.1 jīrṇe svarṇe samuddhṛtya taptakhalve vimardayet /
RRĀ, Ras.kh., 3, 49.2 sarvametatkṛtaṃ sūkṣmaṃ taptakhalve dinatrayam //
RRĀ, Ras.kh., 3, 57.2 dravaiśca devadālyutthaistaptakhalve dināvadhi //
RRĀ, Ras.kh., 3, 98.1 mardayettaptakhalve tu taṃ rasaṃ palamātrakam /
RRĀ, Ras.kh., 3, 124.2 tridinaṃ taptakhalve tu mardyaṃ divyauṣadhidravaiḥ //
RRĀ, Ras.kh., 3, 141.2 divyauṣadhaphaladrāvais taptakhalve dināvadhi //
RRĀ, Ras.kh., 3, 155.2 taptakhalve dinaṃ cāmlaistadgolaṃ cāndhitaṃ puṭet //
RRĀ, Ras.kh., 3, 163.1 tatsarvamamlavargeṇa taptakhalve dinatrayam /
RRĀ, Ras.kh., 3, 172.1 dinaikaṃ taptakhalve tu taṃ ruddhvā bhūdhare pacet /
RRĀ, Ras.kh., 4, 41.2 baddhe koṣṭhe tu dīptāgnau taptaṃ kṣīraṃ pibetsadā //
RRĀ, Ras.kh., 6, 12.2 mardyaṃ cāṅkollajairdrāvaistaptakhalve dinatrayam //
RRĀ, Ras.kh., 7, 2.2 mardayettaptakhalve tu kṣālayetkāñjikaistataḥ //
RRĀ, Ras.kh., 7, 39.3 aṣṭamāṃśena tatsarvaṃ mardayettaptakhalvake //
RRĀ, Ras.kh., 7, 46.2 yojayettaptakhalve tu śālmalītvaṅnijadravaiḥ //
RRĀ, Ras.kh., 7, 49.1 trisaptāhaṃ taptakhalve karpūrādyaiśca pūrvavat /
RRĀ, Ras.kh., 7, 52.1 karpūrādyaiḥ punarmardyaṃ taptakhalve tu pūrvavat /
RRĀ, Ras.kh., 8, 16.1 dṛśyate taptakuṇḍaṃ tu nīlavarṇajalānvitam /
RRĀ, Ras.kh., 8, 149.1 taptāni saptalohāni tatsekātkāñcanaṃ bhavet /
RRĀ, V.kh., 1, 35.2 dadhantīṃ taptahemābhāṃ pītavastrāṃ vicintayet //
RRĀ, V.kh., 2, 35.2 tanmadhye secayettaptāṃ mūṣāṃ puṭavinirgatām //
RRĀ, V.kh., 3, 42.1 taptamaśvasya mūtre tu kṣiptvā vajraṃ samāharet /
RRĀ, V.kh., 3, 45.2 taptaṃ taptaṃ tu tadvajraṃ śatavārānmṛtaṃ bhavet //
RRĀ, V.kh., 3, 45.2 taptaṃ taptaṃ tu tadvajraṃ śatavārānmṛtaṃ bhavet //
RRĀ, V.kh., 3, 105.1 taptvā taptvā niṣiñced ekaikasmiṃstu saptadhā /
RRĀ, V.kh., 3, 105.1 taptvā taptvā niṣiñced ekaikasmiṃstu saptadhā /
RRĀ, V.kh., 4, 152.1 śulbapatrāṇi taptāni āranāle vinikṣipet /
RRĀ, V.kh., 6, 39.1 kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet /
RRĀ, V.kh., 6, 54.1 śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet /
RRĀ, V.kh., 6, 54.2 punastāpyaṃ punarlepyaṃ saptadhetthaṃ prayatnataḥ //
RRĀ, V.kh., 8, 1.2 takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet //
RRĀ, V.kh., 8, 37.1 evaṃ punaḥ punas tāpyam ekaviṃśativārakam /
RRĀ, V.kh., 8, 90.2 piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet //
RRĀ, V.kh., 8, 90.2 piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet //
RRĀ, V.kh., 8, 95.1 athavā tāmrapatrāṇi sutaptāni niṣecayet /
RRĀ, V.kh., 10, 9.1 lohasya kuṭyamānasya sutaptasya dalāni vai /
RRĀ, V.kh., 17, 55.2 etatsarvaṃ cūrṇayitvā sutapte kāṃtacūrṇake /
RRĀ, V.kh., 17, 57.2 drutānāṃ taptacūrṇānāṃ sarveṣāṃ drāvaṇaṃ param //
RRĀ, V.kh., 18, 128.2 vedhayedagninā taptān sarvaṃ bhavati kāṃcanam //
RRĀ, V.kh., 19, 37.1 madhukaṃ taptatailāktaṃ dhūmena svedayecchanaiḥ /
RRĀ, V.kh., 19, 59.1 palaikaṃ saiṃdhavaṃ taptaṃ kṛtvā tatra niṣecayet /
RRĀ, V.kh., 19, 59.2 punastāpyaṃ punaḥ secyaṃ dravo yāvadviśuṣyati /
RRĀ, V.kh., 20, 66.2 kārayedagnitaptāni tasmin kṣīre niṣecayet //
RRĀ, V.kh., 20, 79.1 tāmrapatrāṇi taptāni tasmin siñcettrisaptadhā /
RRĀ, V.kh., 20, 86.1 kṣīrakandabhave kṣīre taptaṃ tāmraṃ niṣecayet /