Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mṛgendratantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 4, 6.0 purastāt pratyañcaṃ preṅkham adhirohed ity āhur etasya rūpeṇa ya eṣa tapati purastāddhyeṣa imāṃllokān pratyaṅṅ adhirohatīti //
AĀ, 2, 2, 1, 1.0 eṣa imaṃ lokam abhyārcat puruṣarūpeṇa ya eṣa tapati prāṇo vāva tad abhyārcat prāṇo hy eṣa ya eṣa tapati //
AĀ, 2, 2, 1, 1.0 eṣa imaṃ lokam abhyārcat puruṣarūpeṇa ya eṣa tapati prāṇo vāva tad abhyārcat prāṇo hy eṣa ya eṣa tapati //
AĀ, 2, 2, 3, 9.0 tam indra uvāca prāṇo vā aham asmy ṛṣe prāṇas tvaṃ prāṇaḥ sarvāṇi bhūtāni prāṇo hy eṣa ya eṣa tapati sa etena rūpeṇa sarvā diśo viṣṭo 'smi tasya me 'nnaṃ mitraṃ dakṣiṇaṃ tad vaiśvāmitram eṣa tapann evāsmīti hovāca //
AĀ, 2, 2, 3, 9.0 tam indra uvāca prāṇo vā aham asmy ṛṣe prāṇas tvaṃ prāṇaḥ sarvāṇi bhūtāni prāṇo hy eṣa ya eṣa tapati sa etena rūpeṇa sarvā diśo viṣṭo 'smi tasya me 'nnaṃ mitraṃ dakṣiṇaṃ tad vaiśvāmitram eṣa tapann evāsmīti hovāca //
Aitareyabrāhmaṇa
AB, 1, 22, 3.0 ud u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhati praitu brahmaṇaspatir ity anupraiti gandharva itthā padam asya rakṣatīti kharam avekṣate nāke suparṇam upa yat patantam ity upaviśati tapto vāṃ gharmo nakṣati svahotobhā pibatam aśvineti pūrvāhṇe yajati //
AB, 2, 33, 5.0 prajāpatir vā idam eka evāgra āsa so 'kāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa vācam ayacchat sa saṃvatsarasya parastād vyāharad dvādaśakṛtvo dvādaśapadā vā eṣā nivid etāṃ vāva tāṃ nividaṃ vyāharat tām sarvāṇi bhūtāny anvasṛjyanta //
AB, 2, 41, 4.0 dīdivāṃsam apūrvyam iti śaṃsaty asau vai dīdāya yo 'sau tapaty etasmāddhi na kiṃcana pūrvam asty etam eva tat kalpayaty etam apyeti //
AB, 3, 41, 4.0 tasya saṃstutasya navatiśataṃ stotriyāḥ sā yā navatis te daśa trivṛto 'tha yā navatis te daśātha yā daśa tāsām ekā stotriyodeti trivṛt pariśiṣyate so 'sāvekaviṃśo 'dhyāhitas tapati viṣuvān vā eṣa stomānāṃ daśa vā etasmād arvāñcas trivṛto daśa parāñco madhya eṣa ekaviṃśa ubhayato 'dhyāhitas tapati tad yāsau stotriyodeti saitasminn adhyūᄆhā sa yajamānas tad daivaṃ kṣatraṃ saho balam //
AB, 3, 41, 4.0 tasya saṃstutasya navatiśataṃ stotriyāḥ sā yā navatis te daśa trivṛto 'tha yā navatis te daśātha yā daśa tāsām ekā stotriyodeti trivṛt pariśiṣyate so 'sāvekaviṃśo 'dhyāhitas tapati viṣuvān vā eṣa stomānāṃ daśa vā etasmād arvāñcas trivṛto daśa parāñco madhya eṣa ekaviṃśa ubhayato 'dhyāhitas tapati tad yāsau stotriyodeti saitasminn adhyūᄆhā sa yajamānas tad daivaṃ kṣatraṃ saho balam //
AB, 3, 44, 1.0 yo vā eṣa tapaty eṣo 'gniṣṭoma eṣa sāhnas taṃ sahaivāhnā saṃsthāpayeyuḥ sāhno vai nāma //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 4, 13, 7.0 ye vā evaṃ vidvāṃsa etad ahar upayanty āptvā vai te 'haśśaḥ saṃvatsaram āptvārdhamāsaśa āptvā māsaśa āptvā stomāṃś ca chandāṃsi cāptvā sarvā devatās tapa eva tapyamānāḥ somapītham bhakṣayantaḥ saṃvatsaram abhiṣuṇvanta āsate //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 20, 3.0 yad eva dūrohaṇam asau vai dūroho yo 'sau tapati kaścid vā atra gacchati sa yad dūrohaṇaṃ rohaty etam eva tad rohati //
AB, 4, 20, 10.0 varasad ity eṣa vai varasad varaṃ vā etat sadmanāṃ yasminn eṣa āsannas tapati //
AB, 4, 20, 12.0 vyomasad ity eṣa vai vyomasad vyoma vā etat sadmanāṃ yasminn eṣa āsannas tapati //
AB, 4, 21, 2.0 sa pacchaḥ prathamaṃ rohatīmaṃ tal lokam āpnoty athārdharcaśo 'ntarikṣaṃ tad āpnoty atha tripadyāmuṃ tallokam āpnoty atha kevalyā tad etasmin pratitiṣṭhati ya eṣa tapati //
AB, 4, 23, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemaṃ dvādaśāham apaśyad ātmana evāṅgeṣu ca prāṇeṣu ca tam ātmana evāṅgebhyaś ca prāṇebhyaś ca dvādaśadhā niramimīta tam āharat tenāyajata tato vai so 'bhavad ātmanā pra prajayā paśubhir ajāyata //
AB, 4, 23, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemaṃ dvādaśāham apaśyad ātmana evāṅgeṣu ca prāṇeṣu ca tam ātmana evāṅgebhyaś ca prāṇebhyaś ca dvādaśadhā niramimīta tam āharat tenāyajata tato vai so 'bhavad ātmanā pra prajayā paśubhir ajāyata //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 5, 25, 22.0 atha brahmodyam vadanty agnir gṛhapatir iti haika āhuḥ so 'sya lokasya gṛhapatir vāyur gṛhapatir iti haika āhuḥ so 'ntarikṣalokasya gṛhapatir asau vai gṛhapatir yo 'sau tapaty eṣa patir ṛtavo gṛhā yeṣāṃ vai gṛhapatiṃ devaṃ vidvān gṛhapatir bhavati rādhnoti sa gṛhapatī rādhnuvanti te yajamānā yeṣāṃ vā apahatapāpmānaṃ devaṃ vidvān gṛhapatir bhavaty apa sa gṛhapatiḥ pāpmānaṃ hate 'pa te yajamānāḥ pāpmānaṃ ghnate 'dhvaryo arātsmārātsma //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 2.0 tāni śukrāṇy abhyatapat tebhyo 'bhitaptebhyas trayo varṇā ajāyantākāra ukāro makāra iti tān ekadhā samabharat tad etad aum iti tasmād om om iti praṇauty om iti vai svargo loka om ity asau yo 'sau tapati //
AB, 6, 35, 1.0 te hādityān aṅgiraso 'yājayaṃs tebhyo yājayadbhya imām pṛthivīm pūrṇāṃ dakṣiṇānām adadus tān iyam pratigṛhītātapat tāṃ nyavṛñjan sā siṃhī bhūtvā vijṛmbhantī janān acarat tasyāḥ śocatyā ime pradarāḥ prādīryanta ye 'syā ime pradarāḥ sameva haiva tataḥ purā //
AB, 6, 35, 4.0 atha yo 'sau tapatīṁ eṣo 'śvaḥ śveto rūpaṃ kṛtvāśvābhidhānyapihitenātmanā praticakrama imaṃ vo nayāma iti sa eṣa devanītho 'nūcyate //
AB, 7, 17, 4.0 sa hovācājīgartaḥ sauyavasis tad vai mā tāta tapati pāpaṃ karma mayā kṛtam tad ahaṃ nihnave tubhyam pratiyantu śatā gavām iti sa hovāca śunaḥśepo yaḥ sakṛt pāpakaṃ kuryāt kuryād enat tato 'param nāpāgāḥ śaudrān nyāyād asaṃdheyaṃ tvayā kṛtam iti //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 7, 34, 10.0 āditya iva ha vai śriyām pratiṣṭhitas tapati sarvābhyo digbhyo balim āvahaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamāno yajamānaḥ //
Atharvaprāyaścittāni
AVPr, 4, 2, 8.0 taptaṃ cet karma tv antariyāt sarvaprāyaścittaṃ hutvā modvijet //
AVPr, 5, 6, 1.0 atha yasyāhargaṇe 'visamāpte yūpo virohet pravṛhya yūpavirūḍhāny avalopya tapo hy agne antarām amitrāṃ tapa śaṃsam araruṣaḥ parasya tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
AVPr, 5, 6, 1.0 atha yasyāhargaṇe 'visamāpte yūpo virohet pravṛhya yūpavirūḍhāny avalopya tapo hy agne antarām amitrāṃ tapa śaṃsam araruṣaḥ parasya tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
AVPr, 5, 6, 1.0 atha yasyāhargaṇe 'visamāpte yūpo virohet pravṛhya yūpavirūḍhāny avalopya tapo hy agne antarām amitrāṃ tapa śaṃsam araruṣaḥ parasya tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
AVPr, 5, 6, 2.2 tam ajarebhir vṛṣabhis tava svais tapā tapiṣṭha tapasā tapasvān //
Atharvaveda (Paippalāda)
AVP, 1, 86, 2.2 nudethāṃ kaṇvā nir ito arātim ārād rakṣāṃsi tapataṃ vy asmat //
AVP, 1, 106, 4.1 ekāṣṭakā tapasā tapyamānā jajāna garbhaṃ mahimānam indram /
AVP, 1, 111, 1.1 nyag vāto vāti nyak tapati sūryaḥ /
AVP, 4, 6, 2.1 na bhūmiṃ vāto 'ti vāti nāti tapati sūryaḥ /
AVP, 4, 16, 8.2 ghuṇāṃs tvaṃ sarvān āditya ghorayā tanvā tapa //
AVP, 4, 24, 6.1 yo 'si jalpaṃś ca lapaṃś cāvāṃś ca tapaṃś ca /
AVP, 4, 40, 7.2 vāto vatsebhyaḥ kaśyapaḥ śivaḥ śivaṃ tapatu sūryaḥ //
AVP, 5, 6, 1.2 te 'smai sarve ghṛtam ā tapanty ūrjaṃ duhānā anapasphurantaḥ //
AVP, 5, 6, 10.2 te 'smai sarve ghṛtam ā tapanty ūrjaṃ duhānā anapasphurantaḥ //
AVP, 5, 16, 2.1 gharmaṃ tapāmy amṛtasya dhārayā devebhyo havyaṃ paride savitre /
AVP, 10, 1, 8.2 tasyai prati pra vartaya taptam aśmānam āsani //
AVP, 10, 12, 8.1 abhi taṃ dyāvāpṛthivī saṃ tapatāṃ tapte gharme ny ucyatām /
AVP, 10, 12, 8.1 abhi taṃ dyāvāpṛthivī saṃ tapatāṃ tapte gharme ny ucyatām /
AVP, 12, 20, 6.2 sam enaṁ tapatāṁ rodasī ubhe tam atrāpi pra daha jātavedaḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 12, 1.2 utāntarikṣam uru vātagopaṃ ta iha tapyantāṃ mayi tapyamāne //
AVŚ, 2, 12, 1.2 utāntarikṣam uru vātagopaṃ ta iha tapyantāṃ mayi tapyamāne //
AVŚ, 2, 19, 1.1 agne yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 20, 1.0 vāyo yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 21, 1.1 sūrya yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 22, 1.1 candra yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 23, 1.1 āpo yad vas tapas tena taṃ prati tapata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 3, 10, 12.1 ekāṣṭakā tapasā tapyamānā jajāna garbhaṃ mahimānam indram /
AVŚ, 4, 11, 3.1 indro jāto manuṣyeṣv antar gharmas taptaś carati śośucānaḥ /
AVŚ, 6, 32, 1.2 ārād rakṣāṃsi prati daha tvam agne na no gṛhāṇām upa tītapāsi //
AVŚ, 6, 91, 2.1 nyag vāto vāti nyak tapati sūryaḥ /
AVŚ, 6, 132, 1.2 taṃ te tapāmi varuṇasya dharmaṇā //
AVŚ, 6, 132, 2.2 taṃ te tapāmi varuṇasya dharmaṇā //
AVŚ, 6, 132, 3.2 taṃ te tapāmi varuṇasya dharmaṇā //
AVŚ, 6, 132, 4.2 taṃ te tapāmi varuṇasya dharmaṇā //
AVŚ, 6, 132, 5.2 taṃ te tapāmi varuṇasya dharmaṇā //
AVŚ, 7, 18, 2.1 na ghraṃs tatāpa na himo jaghāna pra nabhatāṃ pṛthivī jīradānuḥ /
AVŚ, 7, 61, 2.1 agne tapas tapyāmaha upa tapyāmahe tapaḥ /
AVŚ, 7, 61, 2.1 agne tapas tapyāmaha upa tapyāmahe tapaḥ /
AVŚ, 7, 69, 1.1 śaṃ no vāto vātu śaṃ nas tapatu sūryaḥ /
AVŚ, 7, 73, 1.1 samiddho agnir vṛṣaṇā rathī divas tapto gharmo duhyate vām iṣe madhu /
AVŚ, 7, 73, 2.1 samiddho agnir aśvinā tapto vāṃ gharma ā gatam /
AVŚ, 7, 73, 4.2 mādhvī dhartārā vidathasya satpatī taptaṃ gharmaṃ pibatam divaḥ //
AVŚ, 7, 73, 5.1 tapto vāṃ gharmo nakṣatu svahotā pra vām adhvaryuś caratu payasvān /
AVŚ, 8, 1, 5.2 sūryas te tanve śaṃ tapāti tvām mṛtyur dayatāṃ mā pra meṣṭhāḥ //
AVŚ, 8, 2, 14.2 śaṃ te sūrya ā tapatu śaṃ vāto vātu te hṛde /
AVŚ, 8, 4, 1.1 indrāsomā tapataṃ rakṣa ubjataṃ ny arpayataṃ vṛṣaṇā tamovṛdhaḥ /
AVŚ, 8, 4, 5.1 indrāsomā vartayataṃ divas pary agnitaptebhir yuvam aśmahanmabhiḥ /
AVŚ, 8, 4, 15.1 adyā murīya yadi yātudhāno asmi yadi vāyus tatapa puruṣasya /
AVŚ, 9, 5, 6.1 ut krāmātaḥ pari ced ataptas taptāc caror adhi nākaṃ tṛtīyam /
AVŚ, 9, 9, 11.2 tasya nākṣas tapyate bhūribhāraḥ sanād eva na chidyate sanābhiḥ //
AVŚ, 10, 8, 19.1 satyenordhvas tapati brahmaṇārvāṅ vi paśyati /
AVŚ, 11, 1, 16.1 agne carur yajñiyas tvādhy arukṣacchucis tapiṣṭhas tapasā tapainam /
AVŚ, 11, 1, 16.2 ārṣeyā daivā abhisaṃgatya bhāgam imaṃ tapiṣṭhā ṛtubhis tapantu //
AVŚ, 11, 5, 26.1 tāni kalpad brahmacārī salilasya pṛṣṭhe tapo 'tiṣṭhat tapyamānaḥ samudre /
AVŚ, 12, 3, 29.1 udyodhanty abhivalganti taptāḥ phenam asyanti bahulāṃś ca bindūn /
AVŚ, 12, 3, 43.1 agnī rakṣas tapatu yad videvaṃ kravyād piśāca iha mā prapāsta /
AVŚ, 13, 2, 12.2 sa eṣi sudhṛtas tapan viśvā bhūtāvacākaśat //
AVŚ, 13, 3, 13.2 sa savitā bhūtvāntarikṣeṇa yāti sa indro bhūtvā tapati madhyato divam /
AVŚ, 13, 3, 16.2 yasyordhvā divaṃ tanvas tapanty arvāṅ suvarṇaiḥ paṭarair vibhāti /
AVŚ, 17, 1, 17.1 pañcabhiḥ parāṅ tapasy ekayārvāṅ aśastim eṣi sudine bādhamānas taved viṣṇo bahudhā vīryāṇi /
AVŚ, 18, 2, 8.1 ajo bhāgas tapasas taṃ tapasva taṃ te śocis tapatu taṃ te arciḥ /
AVŚ, 18, 2, 8.1 ajo bhāgas tapasas taṃ tapasva taṃ te śocis tapatu taṃ te arciḥ /
AVŚ, 18, 2, 36.1 śaṃ tapa māti tapo agne mā tanvaṃ tapaḥ /
AVŚ, 18, 2, 36.1 śaṃ tapa māti tapo agne mā tanvaṃ tapaḥ /
AVŚ, 18, 2, 36.1 śaṃ tapa māti tapo agne mā tanvaṃ tapaḥ /
AVŚ, 18, 4, 9.1 pūrvo agniṣ ṭvā tapatu śaṃ purastāc chaṃ paścāt tapatu gārhapatyaḥ /
AVŚ, 18, 4, 9.1 pūrvo agniṣ ṭvā tapatu śaṃ purastāc chaṃ paścāt tapatu gārhapatyaḥ /
AVŚ, 18, 4, 9.2 dakṣiṇāgniṣ ṭe tapatu śarma varmottarato madhyato antarikṣād diśodiśo agne pari pāhi ghorāt //
AVŚ, 18, 4, 11.1 śam agne paścāt tapa śaṃ purastāc cham uttarāc cham adharāt tapainam /
AVŚ, 18, 4, 11.1 śam agne paścāt tapa śaṃ purastāc cham uttarāc cham adharāt tapainam /
Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 18.1 brāhmaṇasya brahmahatyāgurutalpagamanasuvarṇasteyasurāpāneṣu kusindhabhagasṛgālasurādhvajāṃs taptenāyasā lalāṭe 'ṅkayitvā viṣayān nirdhamanam //
BaudhDhS, 1, 19, 18.1 dvādaśarātraṃ taptaṃ payaḥ pibet kūśmāṇḍair vā juhuyād iti /
BaudhDhS, 2, 1, 13.1 gurutalpagas tapte lohaśayane śayīta //
BaudhDhS, 2, 6, 30.2 vṛddhāya bhārataptāya garbhiṇyai durbalāya ca //
BaudhDhS, 2, 11, 31.2 yena sūryas tapati tejaseddhaḥ pitā putreṇa pitṛmān yoniyonau /
BaudhDhS, 2, 17, 40.1 om iti brahma brahma vā eṣa jyotir ya eṣa tapaty eṣa vedo ya eṣa tapati vedyam evaitad ya eṣa tapati /
BaudhDhS, 2, 17, 40.1 om iti brahma brahma vā eṣa jyotir ya eṣa tapaty eṣa vedo ya eṣa tapati vedyam evaitad ya eṣa tapati /
BaudhDhS, 2, 17, 40.1 om iti brahma brahma vā eṣa jyotir ya eṣa tapaty eṣa vedo ya eṣa tapati vedyam evaitad ya eṣa tapati /
BaudhDhS, 4, 1, 23.2 ā keśāntān nakhāgrāc ca tapas tapyata uttamam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 26.1 athainat taptvodag udvāsya śītīkṛtvā tiraḥ pavitraṃ dadhnātanakti somena tvā tanacmīndrāya dadhīti mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 8, 15.0 athaināny aṅgārair adhivāsayati bhṛgūṇām aṅgirasāṃ tapasā tapyadhvam iti //
BaudhŚS, 1, 8, 21.0 tapanti piṣṭasaṃyavanīyā āpaḥ //
BaudhŚS, 16, 23, 5.3 kṣemādhyavasyato grāme nānaḍvāṃs tapyate vahan haimahāṁ idaṃ madhv iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 25, 11.1 yadā yadā sūtikārogaḥ syād dakṣiṇasya padas taptodakena pārṣṇiṃ kledayitvā tadā tadā taṃ deśam avamārṣṭi yatrāsyā duḥkhaṃ bhavati dhanurmaṭacī puruṣasya hastayor ekaśataṃ śṛṇor aṅga te dhāpayitāras tvaṃ rogasyeśiṣe tvam u rogasya sūtikārogabhaiṣajyam asyamuṣyā iti //
BhārGS, 2, 17, 1.3 ekāṣṭakā tapasā tapyamānā saṃvatsarasya patnī duduhe prapīnā /
BhārGS, 2, 17, 2.0 purastāt sviṣṭakṛta etān upahomān juhotīyameva sā yā prathamā vyaucchadekāṣṭakā tapasā tapyamānā yā prathamā vyaucchatsaṃvatsarasya pratimāṃ prajāpata iti pañca //
BhārGS, 2, 18, 4.1 etad ahaḥ snātānāṃ ha vā eṣa etat tejasā tapati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 12, 13.1 athaināṃ pradakṣiṇam aṅgāraiḥ paryūhati bhṛgūṇām aṅgirasāṃ tapasā tapasveti //
BhārŚS, 1, 24, 9.1 athaināny aṅgārair adhyūhati bhṛgūṇām aṅgirasāṃ tapasā tapyadhvam iti //
BhārŚS, 1, 25, 6.1 adbhyaḥ pari prajātā stha sam adbhiḥ pṛcyadhvam iti taptābhiḥ pradakṣiṇaṃ paryāplāvayati //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 2.5 tasya śrāntasya taptasya tejoraso niravartatāgniḥ //
BĀU, 1, 2, 6.3 sa tapo 'tapyata /
BĀU, 1, 2, 6.4 tasya śrāntasya taptasya yaśo vīryam udakrāmat /
BĀU, 1, 2, 7.9 eṣa vā aśvamedho ya eṣa tapati /
BĀU, 1, 3, 14.3 so 'sāv ādityaḥ pareṇa mṛtyum atikrāntas tapati //
BĀU, 1, 5, 22.2 tapsyāmy aham ity ādityaḥ /
BĀU, 2, 3, 2.5 tasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya sata eṣa raso ya eṣa tapati /
BĀU, 3, 8, 10.1 yo vā etad akṣaram gārgy aviditvāsmiṃlloke juhoti yajate tapas tapyate bahūni varṣasahasrāṇy antavad evāsya tad bhavati /
BĀU, 4, 4, 22.8 nainaṃ pāpmā tapati /
BĀU, 4, 4, 22.9 sarvaṃ pāpmānaṃ tapati /
BĀU, 5, 11, 1.1 etad vai paramaṃ tapo yad vyāhitas tapyate /
BĀU, 5, 14, 3.5 athāsyā etad eva turīyaṃ darśataṃ padaṃ parorajā ya eṣa tapati /
BĀU, 5, 14, 3.8 parorajā iti sarvam u hyevaiṣa raja upary upari tapati /
BĀU, 5, 14, 3.9 evaṃ haiva śriyā yaśasā tapati yo 'syā etad evaṃ padaṃ veda //
BĀU, 5, 14, 6.4 athāsyā etad eva turīyaṃ darśataṃ padaṃ parorajā ya eṣa tapati /
Chāndogyopaniṣad
ChU, 1, 3, 1.2 ya evāsau tapati tam udgītham upāsīta /
ChU, 3, 18, 3.2 so 'gninā jyotiṣā bhāti ca tapati ca /
ChU, 3, 18, 3.3 bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda //
ChU, 3, 18, 4.2 sa vāyunā jyotiṣā bhāti ca tapati ca /
ChU, 3, 18, 4.3 bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda //
ChU, 3, 18, 5.2 sa ādityena jyotiṣā bhāti ca tapati ca /
ChU, 3, 18, 5.3 bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda //
ChU, 3, 18, 6.2 sa digbhir jyotiṣā bhāti ca tapati ca /
ChU, 3, 18, 6.3 bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda ya evaṃ veda //
ChU, 4, 10, 2.1 taṃ jāyovāca tapto brahmacārī kuśalam agnīn paricacārīt /
ChU, 4, 10, 4.2 tapto brahmacārī kuśalaṃ naḥ paryacārīt /
ChU, 4, 17, 1.2 teṣāṃ tapyamānānāṃ rasān prāvṛhat /
ChU, 4, 17, 2.2 tāsāṃ tapyamānānāṃ rasān prāvṛhat /
ChU, 4, 17, 3.2 tasyās tapyamānāyā rasān prāvṛhat /
ChU, 6, 16, 1.2 apahārṣīt steyam akārṣīt paraśum asmai tapateti /
ChU, 6, 16, 1.4 so 'nṛtābhisaṃdho 'nṛtenātmānam antardhāya paraśuṃ taptaṃ pratigṛhṇāti /
ChU, 6, 16, 2.3 sa satyābhisaṃdhaḥ satyenātmānam antardhāya paraśuṃ taptaṃ pratigṛhṇāti /
Gautamadharmasūtra
GautDhS, 3, 5, 2.1 amatyā pāne payo ghṛtam udakaṃ vāyuṃ prati tryahaṃ taptāni sa kṛcchras tato 'sya saṃskāraḥ //
GautDhS, 3, 5, 8.1 tapte lohaśayane gurutalpagaḥ śayīta //
Gobhilagṛhyasūtra
GobhGS, 4, 4, 33.0 tasya juhuyād ekāṣṭakā tapasā tapyamāneti //
Gopathabrāhmaṇa
GB, 1, 1, 1, 6.0 tasya śrāntasya taptasya saṃtaptasya lalāṭe sneho yad ārdram ājāyata //
GB, 1, 1, 2, 1.0 sa bhūyo 'śrāmyad bhūyo 'tapyad bhūya ātmānaṃ samatapat //
GB, 1, 1, 2, 2.0 tasya śrāntasya taptasya saṃtaptasya sarvebhyo romagartebhyaḥ pṛthaksvedadhārāḥ prāsyandanta //
GB, 1, 1, 3, 6.0 tāḥ śrāntās taptāḥ saṃtaptāḥ sārdham eva retasā dvaidham abhavan //
GB, 1, 1, 3, 11.0 tābhyaḥ śrāntābhyas taptābhyaḥ saṃtaptābhyo yad reta āsīt tad abhṛjjyata //
GB, 1, 1, 5, 2.0 tasmācchrāntāttaptāt saṃtaptād daśatayān atharvaṇa ṛṣīn niramimataikarcān dvyṛcāṃs tṛcāṃścaturṛcān pañcarcānt ṣaḍarcānt saptarcān aṣṭarcān navarcān daśarcān iti //
GB, 1, 1, 5, 4.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo daśatayān ātharvaṇān ārṣeyān niramimataikādaśān dvādaśāṃs trayodaśāṃś caturdaśān pañcadaśān ṣoḍaśānt saptadaśān aṣṭādaśān navadaśān viṃśān iti //
GB, 1, 1, 5, 6.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo yān mantrān apaśyat sa ātharvaṇo vedo 'bhavat //
GB, 1, 1, 5, 8.0 tasmācchrāntāttaptātsaṃtaptād omiti mana evordhvam akṣaram udakrāmat //
GB, 1, 1, 6, 1.0 sa bhūyo 'śrāmyad bhūyo 'tapyad bhūya ātmānaṃ samatapat //
GB, 1, 1, 6, 6.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyas trīn devān niramimīta //
GB, 1, 1, 6, 10.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyas trīn vedān niramimīta ṛgvedaṃ yajurvedaṃ sāmavedam iti //
GB, 1, 1, 6, 13.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyas tisro mahāvyāhṛtīr niramimīta bhūr bhuvaḥ svar iti //
GB, 1, 1, 7, 13.0 tasya śrāntasya taptasya saṃtaptasya sarvebhyo 'ṅgebhyo raso 'kṣarat //
GB, 1, 1, 8, 2.0 tasmācchrāntāt taptāt saṃtaptād viṃśino 'ṅgirasa ṛṣīn niramimīta //
GB, 1, 1, 8, 4.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo daśatayān āṅgirasān ārṣeyān niramimīta ṣoḍaśino 'ṣṭādaśino dvādaśina ekarcān dvyṛcāṃs tṛcāṃś caturṛcān pañcarcān ṣaḍarcān saptarcān iti //
GB, 1, 1, 8, 6.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo yān mantrān apaśyat sa āṅgiraso vedo 'bhavat //
GB, 1, 1, 8, 8.0 tasmācchrāntāt taptāt saṃtaptāj janad iti dvaitam akṣaraṃ vyabhavat //
GB, 1, 1, 10, 3.0 tābhyaḥ śrāntābhyas taptābhyaḥ saṃtaptābhyaḥ pañca vedān niramimīta //
GB, 1, 1, 10, 11.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyaḥ pañca mahāvyāhṛtīr niramimīta //
GB, 1, 1, 11, 3.0 tābhyaḥ śrāntābhyas taptābhyaḥ saṃtaptābhyaḥ śam ity ūrdhvam akṣaram udakrāmat //
GB, 1, 1, 12, 1.0 sa bhūyo 'śrāmyad bhūyo 'tapyad bhūya ātmānaṃ samatapat //
GB, 1, 1, 12, 6.0 sa bhūyo 'śrāmyad bhūyo 'tapyad bhūya ātmānaṃ samatapat //
GB, 1, 1, 34, 2.0 tat tapasva //
GB, 1, 2, 8, 6.0 viśvāmitrajamadagnī jāmadagne tapataḥ //
GB, 1, 2, 8, 7.0 gautamabharadvājau siṃhau prabhave tapataḥ //
GB, 1, 2, 8, 8.0 guṃgur guṃguvāse tapati //
GB, 1, 2, 8, 10.0 agastyo 'gastyatīrthe tapati //
GB, 1, 2, 8, 11.0 divy atrir ha tapati //
GB, 1, 2, 8, 17.0 tasmāt taptāt tapaso bhūya evābhyatapat //
GB, 1, 2, 16, 1.0 prajāpatir atharvā devaḥ sa tapas taptvaitaṃ cātuḥprāśyaṃ brahmaudanaṃ niramimīta caturlokaṃ caturdevaṃ caturvedaṃ caturhautram iti //
GB, 1, 4, 20, 3.0 eṣa ha vā eteṣāṃ jyotir ya enaṃ pramṛdīva tapati //
GB, 2, 1, 20, 3.0 atha yat savitāraṃ yajaty asau vai savitā yo 'sau tapati //
GB, 2, 1, 20, 7.0 atha yat pūṣaṇaṃ yajaty asau vai pūṣā yo 'sau tapati //
GB, 2, 1, 23, 22.0 atha yad vaiśvakarmaṇa ekakapālo 'sau vai viśvakarmā yo 'sau tapati //
GB, 2, 1, 26, 12.0 atha yat sūryaṃ yajaty asau vai sūryo yo 'sau tapati //
GB, 2, 2, 6, 18.0 gharmaṃ tapāmi brahma jajñānam iyaṃ pitryā rāṣṭry etv agra iti gharmaṃ tāpyamānam upāsīta śastravad ardharcaśa āhāvapratigaravarjaṃ rūpasamṛddhābhiḥ //
GB, 2, 3, 20, 26.0 yad u bṛhatyā pratipadyate bārhato vā eṣa ya eṣa tapati //
GB, 2, 4, 10, 2.0 yo ha vā eṣa tapaty eṣo 'gniṣṭoma eṣa sāhnaḥ //
GB, 2, 4, 10, 11.0 yadā vā eṣa prātar udety atha mandratamaṃ tapati //
GB, 2, 4, 10, 13.0 atha yadābhyety atha balīyas tapati //
GB, 2, 4, 10, 15.0 atho yadābhitarām ety atho baliṣṭhatamaṃ tapati //
GB, 2, 6, 6, 2.0 asau vai hotā yo 'sau tapati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 10, 3.0 goṣṭhe vāvacchādya saṃpariśritya purodayamādityasya praviśaty atra sarvaṃ kriyate nainam etad ahar ādityo 'bhitapatīty ekeṣāṃ snātānāṃ vā eṣa tejasā tapati ya eṣa tapati tasmātsnātakasya mukhaṃ rephāyatīva //
HirGS, 1, 10, 3.0 goṣṭhe vāvacchādya saṃpariśritya purodayamādityasya praviśaty atra sarvaṃ kriyate nainam etad ahar ādityo 'bhitapatīty ekeṣāṃ snātānāṃ vā eṣa tejasā tapati ya eṣa tapati tasmātsnātakasya mukhaṃ rephāyatīva //
HirGS, 2, 14, 5.2 ekāṣṭakā tapasā tapyamānā /
HirGS, 2, 15, 9.4 ekāṣṭakā tapasā tapyamānā saṃvatsarasya patnī duduhe prapīnā /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 5, 7.1 sa yathocchrāyam pratiyasya prapadyetaivam evaitayā devatayedam amṛtam abhiparyeti yatrāyam idaṃ tapatīti //
JUB, 1, 6, 1.2 dūrād vā eṣa etat tapati nyaṅ /
JUB, 1, 6, 3.1 atha hovācolukyo jānaśruteyo yatra vā eṣa etat tapaty etad evāmṛtam /
JUB, 1, 8, 12.2 teṣāṃ tapyamānānām āpyāyata vedaḥ /
JUB, 1, 8, 13.1 tasmāt tapyamānasya bhūyasī kīrtir bhavati bhūyo yaśaḥ /
JUB, 1, 18, 10.3 yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartanta //
JUB, 1, 18, 11.1 evam evaivaṃ vidvān om ity etad evākṣaraṃ samāruhya yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartate 'tho yasyaivaṃ vidvān udgāyati //
JUB, 1, 28, 2.2 sa yaḥ sa indra eṣa eva sa ya eṣa eva tapati /
JUB, 1, 32, 5.2 sa yaḥ sa indra eṣa eva sa ya eṣa tapati //
JUB, 1, 54, 8.3 te amum ajanayatāṃ yo 'sau tapati /
JUB, 1, 55, 4.1 sa upariṣṭāt sāmādhyāhitaṃ tapati /
JUB, 1, 55, 4.3 sa nordhvo 'tapat //
JUB, 1, 55, 7.1 tata etad ūrdhvas tapati /
JUB, 1, 55, 7.2 sa nārvāṅ atapat //
JUB, 1, 55, 10.1 tata etad arvāṅ tapati /
JUB, 1, 55, 10.2 sa na tiryaṅ atapat //
JUB, 1, 55, 13.1 tata etat tiryaṅ tapati //
JUB, 2, 3, 1.1 eṣa evedam agra āsīd ya eṣa tapati /
JUB, 2, 3, 3.1 sa tapo 'tapyata /
JUB, 2, 3, 3.2 sa tapas taptvaikam evākṣaram abhavat //
JUB, 3, 15, 4.2 sa tapo 'tapyata /
JUB, 3, 15, 7.1 sa etāni śukrāṇi punar abhy evātapat /
JUB, 3, 15, 8.1 sa etāni śukrāṇi punar abhy evātapat /
JUB, 3, 32, 4.2 tasmāt tapyamānasyoṣṇataraḥ prāṇo bhavati //
JUB, 4, 22, 2.1 tās tapo 'tapyanta /
JUB, 4, 22, 2.2 tās tapas tepānā huss ity eva prācīḥ prāśvasan /
Jaiminīyabrāhmaṇa
JB, 1, 8, 13.0 sa eṣa vā eko vīro ya eṣa tapaty eṣa indra eṣa prajāpatiḥ //
JB, 1, 18, 6.1 sa haitam āgacchati tapantaṃ /
JB, 1, 28, 8.0 yathā suvarṇaḥ pravṛttas tapyamānaḥ suvarṇatām abhiniṣpadyata evam eva dviṣatsu bhrātṛvyeṣu malaṃ pāpmānaṃ pratyūhya svargaṃ lokam abhipraiti //
JB, 1, 45, 1.0 eṣa vā agnir vaiśvānaro ya eṣa tapati //
JB, 1, 46, 6.0 tasya haitasya devasyāhorātre ardhamāsā māsā ṛtavaḥ saṃvatsaro goptā ya eṣa tapati //
JB, 1, 50, 9.0 eṣa trayodaśo ya eṣa tapati //
JB, 1, 50, 19.0 sa evam etat tredhā vibhajyaitasya salokatām apyeti ya eṣa tapati //
JB, 1, 62, 4.0 tad etasya rūpaṃ kriyate ya eṣa tapati //
JB, 1, 87, 7.0 sa tataḥ parāṅ evātapat //
JB, 1, 87, 10.0 tata etad arvāṅ tapati //
JB, 1, 122, 4.0 rūra itivṛddhaḥ paśukāmas tapo 'tapyata //
JB, 1, 122, 17.0 yudhājīvo vaiśvāmitraḥ pratiṣṭhākāmas tapo 'tapyata //
JB, 1, 160, 30.0 puṣkala āṅgirasaḥ paśukāmas tapo 'tapyata //
JB, 1, 182, 2.0 devā vai svargakāmās tapo 'tapyanta //
JB, 1, 191, 12.0 aṣṭādaṃṣṭro vairūpaḥ paśukāmas tapo 'tapyata //
JB, 1, 215, 12.0 śāktyā annādyakāmās tapo 'tapyanta //
JB, 1, 217, 2.0 śrutakakṣaḥ kākṣīvataḥ paśukāmas tapo 'tapyata //
JB, 1, 224, 8.0 tau tapo 'tapyetām //
JB, 1, 247, 10.0 ūrdhvo hy ayam agnir dīpyate tiryaṅṅ ayaṃ vāyuḥ pavate 'rvāṅ asāv ādityas tapati //
JB, 1, 252, 6.0 tayor eṣa etad ādityo 'dhyūḍhas tapati //
JB, 1, 252, 13.0 etayor eṣa etad ādityo 'dhyūḍhas tapati //
JB, 1, 287, 25.0 tasmād u tam eva tapas tepānaṃ manyante yo dadat //
JB, 1, 296, 14.0 atha yasmād bṛhataḥ stobhena pariṣṭubhyau ho ity arvāṅ prastauti tasmād asāv arvāṅ loko 'rvāṅ asāv ādityas tapaty arvāṅ candramā arvāñci nakṣatrāṇy arvācī vṛṣṭir eti sarvam evārvāk //
JB, 1, 314, 25.0 sa eṣa vā agniṣṭomo ya eṣa tapaty eṣa indra eṣa prajāpatir eṣa evedaṃ sarvam ity upāsitavyam //
JB, 1, 328, 1.0 sa yathā gharmaṃ taptaṃ śaphābhyāṃ parigṛhya hared evam evaitad bṛhadrathantare vāmadevyābhyāṃ parigṛhya harati //
JB, 1, 328, 5.0 tasyā asau vatso yo 'sau tapati //
JB, 1, 338, 20.0 ya evāsau tapaty eṣa evendraḥ //
JB, 1, 340, 17.0 ya evāsau tapaty eṣa eva virāṭ //
JB, 1, 357, 2.0 sa tapo 'tapyata //
JB, 1, 357, 9.0 sa etāni śukrāṇi punar abhy evātapat //
JB, 1, 357, 11.0 sa etāni śukrāṇi punar abhy evātapat //
Kauśikasūtra
KauśS, 4, 1, 26.0 taptaśarkarābhiḥ śayanaṃ rāśipalyāṇi parikirati //
KauśS, 7, 8, 23.0 yad agne tapasā tapo 'gne tapas tapyāmaha iti dvābhyāṃ parisamūhayati //
KauśS, 11, 2, 33.0 mainam agne vi dahaḥ śaṃ tapā rabhasva prajānanta iti kaniṣṭha ādīpayati //
KauśS, 14, 1, 30.1 agnir bhūmyām oṣadhīṣv agnir diva ā tapaty agnivāsāḥ pṛthivy asitajñūr etam idhmaṃ samāhitaṃ juṣāṇo 'smai kṣatrāṇi dhārayantam agna iti pañcabhi staraṇam //
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 16.0 tayeha manuṣyebhyo 'tapat //
KauṣB, 2, 1, 2.0 tad asau vai gharmo yo 'sau tapati //
KauṣB, 3, 4, 20.0 grīṣme hi tanvaṃ tapati //
KauṣB, 4, 3, 11.0 asau vai vaiśvānaro yo 'sau tapati //
KauṣB, 5, 2, 11.0 asau vai pūṣā yo 'sau tapati //
KauṣB, 5, 7, 15.0 asau vai viśvakarmā yo 'sau tapati //
KauṣB, 5, 10, 21.0 asau vai sūryo yo 'sau tapati //
KauṣB, 6, 1, 1.0 prajāpatiḥ prajātikāmas tapo 'tapyata //
KauṣB, 6, 1, 2.0 tasmāt taptāt pañcājāyanta //
KauṣB, 6, 1, 4.0 tān abravīd yūyam api tapyadhvam iti //
KauṣB, 6, 1, 6.0 tān dīkṣitāṃstepānān uṣāḥ prājāpatyāpsarorūpaṃ kṛtvā purastāt pratyudait //
KauṣB, 6, 4, 1.0 prajāpatis tapo 'tapyata //
KauṣB, 6, 4, 2.0 sa tapas taptvā prāṇād evemaṃ lokaṃ prāvṛhat //
KauṣB, 7, 7, 28.0 tad asau vai savitā yo 'sau tapati //
KauṣB, 8, 4, 7.0 tad asau vai mahāvīro yo 'sau tapati //
KauṣB, 8, 4, 10.0 śatayojane ha vā eṣa hitas tapati //
KauṣB, 8, 5, 12.0 yatrāsau tapati //
KauṣB, 8, 5, 15.0 bhavā no 'gne sumanā upetau tapo ṣvagne antarāṁ amitrān yo naḥ sanutyo 'bhidāsad agna iti tisras tapasvatīr abhirūpā abhiṣṭauti //
KauṣB, 8, 8, 38.0 asau vai mahāvīro yo 'sau tapati //
Kaṭhopaniṣad
KaṭhUp, 6, 3.1 bhayād asyāgnis tapati bhayāt tapati sūryaḥ /
KaṭhUp, 6, 3.1 bhayād asyāgnis tapati bhayāt tapati sūryaḥ /
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 12.0 dakṣiṇāṃsasahitaṃ bahirvedi śeṣaṃ niṣiñcatīdam ahaṃ taptaṃ vār iti //
Kāṭhakasaṃhitā
KS, 6, 7, 26.0 yan na vyāharat tad evātapyata //
KS, 9, 14, 1.0 yaḥ prajayā paśubhir naiva prabhaved varāsīṃ paridhāya taptaṃ piban dvādaśa rātrīr adhaś śayīta //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 8, 1.19 vasūnāṃ rudrāṇām ādityānāṃ bhṛgūṇām aṅgirasāṃ gharmasya tapasā tapyadhvam //
MS, 1, 6, 3, 6.0 so 'tapyata //
MS, 1, 6, 6, 20.0 so 'tapyata //
MS, 1, 8, 4, 39.0 anudhyāyinaṃ vā etad aparaṃ karoti yad aparasmiṃs tapanti pūrvasmin juhvati //
MS, 1, 9, 6, 1.0 yaḥ prajayā paśubhir na prajāyeta sa dvādaśāhāni barāsīṃ paridhāya taptaṃ pibann adhaḥ śayīta //
MS, 1, 9, 6, 2.0 tapo vai taptvā prajāpatir vidhāyātmānaṃ mithunaṃ kṛtvā prajayā ca paśubhiś ca prājāyata //
MS, 1, 9, 6, 5.0 tat tapa eva taptvā vidhāyātmānaṃ mithunaṃ kṛtvā prajayā ca paśubhiś ca prajāyate //
MS, 1, 10, 14, 7.0 saṃ vā enaṃ tad atapan //
MS, 1, 10, 14, 17.0 saṃ vā enaṃ tad atapan //
MS, 1, 10, 14, 20.0 tarhy ubhā antau tapati //
MS, 1, 10, 14, 22.0 taṃ hi sarvatas tapati //
MS, 1, 10, 14, 25.0 saṃ vā enaṃ tad atapan //
MS, 1, 10, 16, 14.0 taptaṃ hy avacarati //
MS, 1, 11, 5, 47.0 yadā hi tasya mado vyety atha taṃ tat tapati //
MS, 2, 4, 7, 1.6 tapati varṣan virāḍ rāvaṭ svāhā /
MS, 2, 7, 8, 8.2 tasyai tvaṃ harasā tapan jātavedaḥ śivo bhava //
MS, 2, 10, 1, 4.2 anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava //
MS, 2, 10, 1, 6.2 anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava //
MS, 2, 10, 1, 10.2 anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava //
MS, 2, 10, 5, 2.2 taptaṃ gharmaṃ parigṛhyāyajantorjā yad yajñam aśamanta devāḥ //
MS, 3, 11, 3, 1.1 samiddho agnir aśvinā tapto gharmo virāṭ sutaḥ /
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 8.0 pavitraṃ te vitataṃ brahmaṇaspate prabhur gātrāṇi paryeṣi viśvato 'taptatanūr na tad āmo aśnute śṛtāsa id vahantaḥ saṃ tad āśata //
PB, 10, 5, 2.0 yasmād gāyatramukhaḥ prathamas tasmād ūrdhvo 'gnir dīdāya yasmād gāyatramadhyo dvitīyas tasmāt tiryaṅ vāyuḥ pavate yasmād gāyatrottamastṛtīyastasmād arvāṅādityastapati //
PB, 10, 7, 5.0 yasmād eṣā samānā saty agnivibhaktir nānārūpā tasmād yathartvādityas tapati //
PB, 11, 3, 9.0 yathā vā imā anyā oṣadhayaḥ evaṃ soma āsīt sa tapo 'tapyata sa etat somasāmāpaśyat tena rājyamādhipatyam agacchad yaśo 'bhavad rājyam ādhipatyaṃ gacchati yaśo bhavati somasāmnā tuṣṭuvānaḥ //
PB, 11, 8, 8.0 yuktāśvo vā āṅgirasaḥ śiśū jātau viparyaharat tasmān mantro 'pākrāmat sa tapo 'tapyata sa etad yauktāśvam apaśyat taṃ mantra upāvartata tad vāva sa tarhy akāmayata kāmasani sāma yauktāśvaṃ kāmam evaitenāvarunddhe //
PB, 11, 8, 10.0 ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annādyam āśnāt taṃ śug ārchat sa tapo 'tapyata sa ete āyāsye apaśyat tābhyāṃ śucam apāhatāpa śucaṃ hata āyāsyābhyāṃ tuṣṭuvānaḥ //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 10, 6.0 chandobhir vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ vairājasya nidhanenādṛṃhaṃs tasmāt parāṅ cārvāṅ cādityas tapati parāṅ cārvāṅ cekāraḥ //
PB, 12, 11, 25.0 vatsaprīr bhālandanaḥ śraddhāṃ nāvindata sa tapo 'tapyata sa etad vātsapram apaśyat sa śraddhām avindata śraddhāṃ vindāmahā iti vai sattram āsate vindate śraddhām //
PB, 13, 6, 10.0 sumitraḥ san krūram akar ity enaṃ vāg abhyavadat taṃ śug ārchat sa tapo 'tapyata sa etat saumitram apaśyat tena śucam apāhatāpa śucaṃ hate saumitreṇa tuṣṭuvānaḥ //
PB, 13, 11, 10.0 vidanvān vai bhārgava indrasya pratyahaṃs taṃ śug ārchat sa tapo 'tapyata sa etāni vaidanvatāny apaśyat taiḥ śucam apāhatāpa śucaṃ hate vaidanvatais tuṣṭuvānaḥ //
PB, 14, 3, 19.0 agnir akāmayatānnādaḥ syām iti sa tapo 'tapyata sa etad gauṅgavam apaśyat tenānnādo 'bhavad yad annaṃ vitvā agardad yad agaṅgūyat tad gauṅgavasya gauṅgavatvam annādyasyāvaruddhyai gauṅgavaṃ kriyate //
PB, 14, 9, 34.0 indras tejaskāmo haraskāmas tapo 'tapyata sa etaddhārāyaṇam apaśyat tena tejo haro 'vārunddha tejasvī harasvī bhavati hārāyaṇena tuṣṭuvānaḥ //
PB, 14, 11, 36.0 agnir akāmayata viśo viśo 'tithis syāṃ viśo viśa ātithyam aśnuvīyeti sa tapo 'tapyata sa etad viśoviśīyam apaśyat tena viśo viśo 'tithir abhavat viśo viśa ātithyam āśnuta viśo viśo 'tithir bhavati viśo viśa ātithyam aśnute viśoviśīyena tuṣṭuvānaḥ //
PB, 14, 12, 5.0 uśanā vai kāvyo 'kāmayata yāvān itareṣāṃ kāvyānāṃ lokas tāvantaṃ spṛṇuyām iti sa tapo 'tapyata sa etad auśanam apaśyat tena tāvantaṃ lokam aspṛṇod yāvān itareṣāṃ kāvyānām āsīt tad vāva sa tarhyakāmayata kāmasani sāmauśanaṃ kāmam evaitenāvarunddhe //
PB, 15, 9, 9.0 aṅgirasas tapas tepānāḥ śucam aśocaṃs ta etat sāmāpaśyaṃs tān abhīke 'bhyavarṣat tena śucam aśamayanta yad abhīke 'bhyavarṣat tasmād ābhīkaṃ yām eva pūrvair aharbhiḥ śucaṃ śocanti tām etenātra śamayitvottiṣṭhanti //
Pāraskaragṛhyasūtra
PārGS, 2, 8, 6.0 taptenodakārthānkurvīta //
PārGS, 3, 3, 5.6 ekāṣṭakā tapasā tapyamānā jajāna garbhaṃ mahimānamindram /
Taittirīyabrāhmaṇa
TB, 1, 1, 10, 1.3 sa tapo 'tapyata /
TB, 2, 1, 2, 1.7 sa tapo 'tapyata /
TB, 2, 1, 2, 1.8 so 'gnir upāramatātāpi vai sya prajāpatir iti //
TB, 2, 2, 3, 1.2 sa tapo 'tapyata /
TB, 2, 2, 3, 4.1 te tapo 'tapyanta /
TB, 2, 2, 4, 1.4 daśahotrātapyata /
TB, 2, 2, 4, 2.3 sa caturhotrātapyata /
TB, 2, 2, 4, 2.8 sa dvitīyam atapyata /
TB, 2, 2, 4, 3.3 sa tṛtīyam atapyata /
TB, 2, 2, 4, 4.6 sa pañcahotrātapyata /
TB, 2, 2, 4, 5.3 sa dvitīyam atapyata /
TB, 2, 2, 9, 1.6 tad atapyata /
TB, 2, 2, 9, 1.7 tasmāt tepānād dhūmo 'jāyata /
TB, 2, 2, 9, 1.8 tad bhūyo 'tapyata /
TB, 2, 2, 9, 1.9 tasmāt tepānād agnir ajāyata /
TB, 2, 2, 9, 1.10 tad bhūyo 'tapyata //
TB, 2, 2, 9, 2.1 tasmāt tepānāj jyotir ajāyata /
TB, 2, 2, 9, 2.2 tad bhūyo 'tapyata /
TB, 2, 2, 9, 2.3 tasmāt tepānād arcir ajāyata /
TB, 2, 2, 9, 2.4 tad bhūyo 'tapyata /
TB, 2, 2, 9, 2.5 tasmāt tepānān marīcayo 'jāyanta /
TB, 2, 2, 9, 2.6 tad bhūyo 'tapyata /
TB, 2, 2, 9, 2.7 tasmāt tepānād udārā ajāyanta /
TB, 2, 2, 9, 2.8 tad bhūyo 'tapyata /
TB, 2, 2, 9, 3.7 ya evaṃ tapaso vīryaṃ vidvāṃs tapyate /
TB, 2, 2, 9, 5.8 sa tapo 'tapyata /
TB, 2, 2, 9, 6.6 sa tapo 'tapyata /
TB, 2, 2, 9, 7.5 sa tapo 'tapyata /
TB, 2, 2, 9, 8.4 sa tapo 'tapyata /
TB, 2, 3, 8, 1.2 sa tapo 'tapyata /
Taittirīyasaṃhitā
TS, 1, 1, 7, 2.4 bhṛgūṇām aṅgirasāṃ tapasā tapyadhvam /
TS, 1, 1, 10, 1.2 agner vas tejiṣṭhena tejasā niṣ ṭapāmi /
TS, 1, 1, 12, 1.6 vi jihāthām mā mā saṃ tāptam /
TS, 5, 1, 9, 28.1 mitraitām ukhāṃ tapeti āha //
TS, 5, 3, 5, 34.1 te tapo 'tapyanta //
TS, 5, 4, 4, 44.0 anyaṃ te asmat tapantu hetaya ity āha //
TS, 6, 2, 2, 67.0 taptavrato bhavati //
Taittirīyopaniṣad
TU, 2, 6, 1.9 sa tapo 'tapyata /
TU, 2, 6, 1.10 sa tapastaptvā idaṃ sarvamasṛjata yadidaṃ kiñca /
TU, 2, 9, 1.3 etaṃ ha vāva na tapati /
TU, 3, 1, 2.8 sa tapo 'tapyata /
TU, 3, 1, 2.9 sa tapastaptvā //
TU, 3, 2, 1.10 sa tapo 'tapyata /
TU, 3, 2, 1.11 sa tapastaptvā //
TU, 3, 3, 1.10 sa tapo 'tapyata /
TU, 3, 3, 1.11 sa tapastaptvā //
TU, 3, 4, 1.10 sa tapo 'tapyata /
TU, 3, 4, 1.11 sa tapastaptvā //
TU, 3, 5, 1.10 sa tapo 'tapyata /
TU, 3, 5, 1.11 sa tapastaptvā //
Taittirīyāraṇyaka
TĀ, 2, 13, 1.0 madhyandine prabalam adhīyītāsau khalu vāvaiṣa ādityo yad brāhmaṇas tasmāttarhi tekṣṇiṣṭhaṃ tapati tad eṣābhyuktā //
TĀ, 2, 14, 2.0 ya evaṃ vidvān meghe varṣati vidyotamāne stanayaty avasphūrjati pavamāne vāyāv amāvāsyāyāṃ svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
TĀ, 5, 7, 7.7 sūryasya tapas tapety āha /
TĀ, 5, 12, 3.6 tasmād itaḥ parāṅ amūṃ lokāṃstapann eti /
TĀ, 5, 12, 3.8 tasmād amuto 'rvāṅ imāṃllokāṃstapann eti /
TĀ, 5, 12, 3.10 eva tapati //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 6, 6.0 viyoge pakṣasyopāvaroheti samidhaṃ yāvatkṛṣṇaṃ tāvat taptvā samāropya gacchet //
Vaitānasūtra
VaitS, 1, 4, 8.1 na ghraṃs tatāpa saṃ varcasā devānāṃ patnīḥ sugārhapatya iti patnīsaṃyājān //
VaitS, 3, 4, 1.1 gharmaṃ tapāmy amṛtasya dhārayā devebhyo havyaṃ paridāṃ savitre /
VaitS, 3, 4, 1.12 brahma tvā tapati brahmaṇā tejasā ca /
VaitS, 3, 4, 1.16 gharmas taptaḥ pradahatu bhrātṛvyān dviṣato vṛṣā /
Vasiṣṭhadharmasūtra
VasDhS, 8, 14.1 gṛhastha eva yajate gṛhasthas tapyate tapaḥ /
VasDhS, 20, 14.1 niṣkālako vā ghṛtābhyaktas taptāṃ sūrmīṃ pariṣvajen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 25, 5.2 ā lomāgrān nakhāgrācca tapas tapyatu uttamam //
VasDhS, 27, 5.1 tapas tapyati yo 'raṇye munir mūlaphalāśanaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 18.6 bhṛgūṇām aṅgirasāṃ tapasā tapyadhvam //
VSM, 5, 11.5 idam ahaṃ taptaṃ vār bahirdhā yajñān niḥsṛjāmi //
VSM, 12, 16.2 tasyās tvaṃ harasā tapan jātavedaḥ śivo bhava //
Vārāhagṛhyasūtra
VārGS, 4, 8.2 uṣṇena vāya udakenedhīti taptā itarābhiḥ saṃsṛjya ārdradānava stha jīvadānava sthondatīr iṣam āvadety apo 'bhimantrya dakṣiṇaṃ keśāntam abhyundyāt /
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 8.1 vasūnāṃ rudrāṇām ity aṅgārān adhyūhya taptābhyaś carum adhiśritya prātardohaṃ dohayati yathā sāyaṃdoham //
VārŚS, 1, 3, 1, 12.1 taptā apo madantīr utpūya havir utpunāti paccho gāyatryā //
VārŚS, 1, 3, 2, 18.4 dviṣan nas tapyatāṃ bahu mā na āgāt tāpyauṣadhayaḥ svāhā /
VārŚS, 3, 2, 5, 43.7 karmagrāmo 'varunddhetānaḍvāṃs tapyate vahan /
Āpastambadharmasūtra
ĀpDhS, 1, 12, 2.2 sa yadi tiṣṭhann āsīnaḥ śayāno vā svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
ĀpDhS, 1, 15, 6.0 taptābhiś cākāraṇāt //
Āpastambaśrautasūtra
ĀpŚS, 16, 9, 5.1 mitraitām ukhāṃ tapeti pradakṣiṇam aṅgāraiḥ parīnddhe //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
ĀśvŚS, 4, 7, 4.3 samiddho agnir vṛṣaṇā ratir divas tapto gharmo duhyate vām iṣe madhu /
ĀśvŚS, 4, 7, 4.8 tapto vāṃ gharmo nakṣati svahotā pra vām adhvaryuś carati prayasvān /
ĀśvŚS, 4, 7, 4.14 mādhvī dhartārā vidathasya satpatī taptaṃ gharmaṃ pibataṃ somyaṃ madhu /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 13.2 bhṛgūṇāmaṅgirasāṃ tapasā tapyadhvamity etadvai tejiṣṭhaṃ tejo yadbhṛgvaṅgirasāṃ sutaptānyasanniti tasmādenamabhyūhati //
ŚBM, 1, 2, 1, 13.2 bhṛgūṇāmaṅgirasāṃ tapasā tapyadhvamity etadvai tejiṣṭhaṃ tejo yadbhṛgvaṅgirasāṃ sutaptānyasanniti tasmādenamabhyūhati //
ŚBM, 1, 3, 5, 11.2 api darśapūrṇamāsayor anubrūyād ity āhur dvādaśa vai māsāḥ saṃvatsarasya pañcartavas trayo lokās tad viṃśatir eṣa evaikaviṃśo ya eṣa tapati saiṣā gatireṣā pratiṣṭhā tadetāṃ gatim etām pratiṣṭhāṃ gacchati tasmādekaviṃśatimanubrūyāt //
ŚBM, 1, 4, 3, 1.2 atitarāṃ ha vai sa itarasmād agnes tapaty anavadhṛṣyo hi bhavatyanavamṛśyaḥ //
ŚBM, 1, 4, 3, 2.2 sāmidhenībhiḥ samiddhastapatyevaṃ haiva brāhmaṇaḥ sāmidhenīrvidvānanubruvaṃstapaty anavadhṛṣyo hi bhavatyanavamṛśyaḥ //
ŚBM, 1, 4, 3, 2.2 sāmidhenībhiḥ samiddhastapatyevaṃ haiva brāhmaṇaḥ sāmidhenīrvidvānanubruvaṃstapaty anavadhṛṣyo hi bhavatyanavamṛśyaḥ //
ŚBM, 1, 5, 3, 10.2 grīṣmo vai tanūnapād grīṣmo hyāsām prajānāṃ tanūstapati grīṣmameva taddevā avṛñjata grīṣmātsapatnānantarāyan grīṣmamevaiṣa etadvṛṅkte grīṣmātsapatnānantareti tasmāttanūnapātaṃ yajati //
ŚBM, 2, 2, 4, 1.4 sa tapo 'tapyata /
ŚBM, 2, 2, 4, 6.7 tata eṣa udiyāya ya eṣa tapati /
ŚBM, 4, 5, 5, 7.4 eṣa vai śukro ya eṣa tapati /
ŚBM, 4, 5, 9, 4.4 eṣa vai śukro ya eṣa tapati /
ŚBM, 4, 5, 9, 6.4 eṣa vai śukro ya eṣa tapati /
ŚBM, 4, 6, 2, 1.1 etaṃ vā ete gacchanti ṣaḍbhir māsair ya eṣa tapati ye saṃvatsaram āsate /
ŚBM, 4, 6, 5, 1.1 eṣa vai graho ya eṣa tapati yenemāḥ sarvāḥ prajā gṛhītāḥ /
ŚBM, 4, 6, 7, 11.4 indra iti hy etam ācakṣate ya eṣa tapati //
ŚBM, 4, 6, 7, 12.4 candramā hy etasyānnaṃ ya eṣa tapati /
ŚBM, 4, 6, 7, 21.1 tad vā etad eva puraścaraṇaṃ ya eṣa tapati /
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 5, 3, 4.2 eṣa evaikaviṃśo ya eṣa tapati sa etasmād ekaviṃśād apayuṅkte sa saptadaśam abhipratyavaiti saptadaśāt pañcadaśam pañcadaśād asyāmeva trivṛti pratiṣṭhāyām pratitiṣṭhati //
ŚBM, 6, 1, 1, 8.1 so 'yam puruṣaḥ prajāpatirakāmayata bhūyānt syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata sa śrāntastepāno brahmaiva prathamam asṛjata trayīmeva vidyāṃ saivāsmai pratiṣṭhābhavat tasmād āhur brahmāsya sarvasya pratiṣṭheti tasmād anūcya pratitiṣṭhati pratiṣṭhā hyeṣā yadbrahma tasyām pratiṣṭhāyām pratiṣṭhito 'tapyata //
ŚBM, 6, 1, 1, 8.1 so 'yam puruṣaḥ prajāpatirakāmayata bhūyānt syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata sa śrāntastepāno brahmaiva prathamam asṛjata trayīmeva vidyāṃ saivāsmai pratiṣṭhābhavat tasmād āhur brahmāsya sarvasya pratiṣṭheti tasmād anūcya pratitiṣṭhati pratiṣṭhā hyeṣā yadbrahma tasyām pratiṣṭhāyām pratiṣṭhito 'tapyata //
ŚBM, 6, 1, 1, 8.1 so 'yam puruṣaḥ prajāpatirakāmayata bhūyānt syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata sa śrāntastepāno brahmaiva prathamam asṛjata trayīmeva vidyāṃ saivāsmai pratiṣṭhābhavat tasmād āhur brahmāsya sarvasya pratiṣṭheti tasmād anūcya pratitiṣṭhati pratiṣṭhā hyeṣā yadbrahma tasyām pratiṣṭhāyām pratiṣṭhito 'tapyata //
ŚBM, 6, 1, 1, 13.2 bhūya eva syāt prajāyeteti so 'śrāmyat sa tapo 'tapyata sa śrāntastepānaḥ phenamasṛjata so 'ved anyad vā etadrūpam bhūyo vai bhavati śrāmyāṇyeveti sa śrāntastepāno mṛdaṃ śuṣkāpam ūṣasikataṃ śarkarām aśmānamayo hiraṇyam oṣadhivanaspatyasṛjata tenemām pṛthivīm prācchādayat //
ŚBM, 6, 1, 1, 13.2 bhūya eva syāt prajāyeteti so 'śrāmyat sa tapo 'tapyata sa śrāntastepānaḥ phenamasṛjata so 'ved anyad vā etadrūpam bhūyo vai bhavati śrāmyāṇyeveti sa śrāntastepāno mṛdaṃ śuṣkāpam ūṣasikataṃ śarkarām aśmānamayo hiraṇyam oṣadhivanaspatyasṛjata tenemām pṛthivīm prācchādayat //
ŚBM, 6, 1, 1, 13.2 bhūya eva syāt prajāyeteti so 'śrāmyat sa tapo 'tapyata sa śrāntastepānaḥ phenamasṛjata so 'ved anyad vā etadrūpam bhūyo vai bhavati śrāmyāṇyeveti sa śrāntastepāno mṛdaṃ śuṣkāpam ūṣasikataṃ śarkarām aśmānamayo hiraṇyam oṣadhivanaspatyasṛjata tenemām pṛthivīm prācchādayat //
ŚBM, 6, 1, 3, 1.2 eka eva so 'kāmayata syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata tasmācchrāntāttepānād āpo 'sṛjyanta tasmāt puruṣāt taptād āpo jāyante //
ŚBM, 6, 1, 3, 1.2 eka eva so 'kāmayata syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata tasmācchrāntāttepānād āpo 'sṛjyanta tasmāt puruṣāt taptād āpo jāyante //
ŚBM, 6, 1, 3, 1.2 eka eva so 'kāmayata syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata tasmācchrāntāttepānād āpo 'sṛjyanta tasmāt puruṣāt taptād āpo jāyante //
ŚBM, 6, 1, 3, 2.2 kva vayam bhavāmeti tapyadhvam ityabravīt tā atapyanta tāḥ phenam asṛjanta tasmādapāṃ taptānām pheno jāyate //
ŚBM, 6, 1, 3, 2.2 kva vayam bhavāmeti tapyadhvam ityabravīt tā atapyanta tāḥ phenam asṛjanta tasmādapāṃ taptānām pheno jāyate //
ŚBM, 6, 1, 3, 2.2 kva vayam bhavāmeti tapyadhvam ityabravīt tā atapyanta tāḥ phenam asṛjanta tasmādapāṃ taptānām pheno jāyate //
ŚBM, 6, 1, 3, 3.2 kvāham bhavānīti tapyasvety abravīt so 'tapyata sa mṛdamasṛjataitadvai phenastapyate yadapsvāveṣṭamānaḥ plavate sa yadopahanyate mṛdeva bhavati //
ŚBM, 6, 1, 3, 3.2 kvāham bhavānīti tapyasvety abravīt so 'tapyata sa mṛdamasṛjataitadvai phenastapyate yadapsvāveṣṭamānaḥ plavate sa yadopahanyate mṛdeva bhavati //
ŚBM, 6, 1, 3, 3.2 kvāham bhavānīti tapyasvety abravīt so 'tapyata sa mṛdamasṛjataitadvai phenastapyate yadapsvāveṣṭamānaḥ plavate sa yadopahanyate mṛdeva bhavati //
ŚBM, 6, 1, 3, 4.2 kvāham bhavānīti tapyasvety abravīt sātapyata sā sikatā asṛjataitad vai mṛt tapyate yad enāṃ vikṛṣanti tasmād yadyapi sumārtsnaṃ vikṛṣanti saikatamivaiva bhavaty etāvannu tad yat kvāham bhavāni kvāhaṃ bhavānīti //
ŚBM, 6, 1, 3, 4.2 kvāham bhavānīti tapyasvety abravīt sātapyata sā sikatā asṛjataitad vai mṛt tapyate yad enāṃ vikṛṣanti tasmād yadyapi sumārtsnaṃ vikṛṣanti saikatamivaiva bhavaty etāvannu tad yat kvāham bhavāni kvāhaṃ bhavānīti //
ŚBM, 6, 1, 3, 4.2 kvāham bhavānīti tapyasvety abravīt sātapyata sā sikatā asṛjataitad vai mṛt tapyate yad enāṃ vikṛṣanti tasmād yadyapi sumārtsnaṃ vikṛṣanti saikatamivaiva bhavaty etāvannu tad yat kvāham bhavāni kvāhaṃ bhavānīti //
ŚBM, 10, 2, 2, 1.4 sa etaṃ lokam agacchad yatraiṣa etat tapati /
ŚBM, 10, 2, 4, 3.4 eṣa evaikaśatatamo ya eṣa tapaty asmint sarvasmin pratiṣṭhitaḥ /
ŚBM, 10, 2, 6, 2.4 tasyaitasya saṃvatsarasyaitat tejo ya eṣa tapati /
ŚBM, 10, 4, 1, 22.1 sa eṣa evārko ya eṣa tapati /
ŚBM, 10, 4, 2, 28.1 tasyaiṣā pratiṣṭhā ya eṣa tapati /
ŚBM, 10, 4, 2, 31.1 tasyaiṣā pratiṣṭhā ya eṣa tapati /
ŚBM, 10, 4, 4, 1.2 sa tapo 'tapyata sahasraṃ saṃvatsarān pāpmānaṃ vijihāsan //
ŚBM, 10, 4, 4, 2.1 tasya tapas tepānasya ebhyo lomagartebhya ūrdhvāni jyotīṃṣy āyan /
ŚBM, 10, 4, 4, 4.6 tasmād evaṃvit tapa eva tapyeta /
ŚBM, 10, 4, 4, 4.7 yad u ha vā evaṃvit tapa tapyata ā maithunāt sarvaṃ hāsya tat svargaṃ lokam abhisaṃbhavati //
ŚBM, 10, 5, 2, 1.1 yad etan maṇḍalaṃ tapati tan mahad ukthaṃ tā ṛcaḥ /
ŚBM, 10, 5, 2, 2.1 saiṣā trayy eva vidyā tapati /
ŚBM, 10, 5, 2, 2.2 taddhaitad apy avidvāṃsa āhus trayī vā eṣā vidyā tapatīti /
ŚBM, 10, 5, 2, 4.4 etasmin hi puruṣa etan maṇḍalam pratiṣṭhitaṃ tapati /
ŚBM, 10, 5, 2, 6.2 yad etan maṇḍalaṃ tapaty ayaṃ sa rukmaḥ /
ŚBM, 10, 5, 2, 6.9 tad etam apyeti ya eṣa tapati /
ŚBM, 10, 5, 2, 7.2 yad etan maṇḍalaṃ tapati yaś caiṣa rukma idaṃ tacchuklam akṣan /
ŚBM, 10, 5, 2, 18.2 yad etan maṇḍalaṃ tapati tad annam /
ŚBM, 10, 5, 3, 3.3 tat tapo 'tapyata /
ŚBM, 10, 5, 3, 4.4 sā tapo 'tapyata /
ŚBM, 10, 5, 3, 5.4 sa tapo 'tapyata /
ŚBM, 10, 5, 3, 6.4 tat tapo 'tapyata /
ŚBM, 10, 5, 3, 7.4 tat tapo 'tapyata /
ŚBM, 10, 5, 3, 9.3 tat tapo 'tapyata /
ŚBM, 10, 5, 3, 11.3 sa tapo 'tapyata /
ŚBM, 10, 6, 5, 2.5 tasya śrāntasya taptasya tejo raso niravartatāgniḥ //
ŚBM, 10, 6, 5, 6.3 sa tapo 'tapyata /
ŚBM, 10, 6, 5, 6.4 tasya śrāntasya taptasya yaśo vīryam udakrāmat /
ŚBM, 10, 6, 5, 8.5 eṣa vā aśvamedho ya eṣa tapati /
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 4, 11.0 atha yad ekaviṃśatir bhavanti ekaviṃśatyaratnaya ekaviṃśo vā eṣa tapati dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśaḥ so 'śvamedha eṣa prajāpatir evam etam prajāpatiṃ yajñaṃ kṛtsnaṃ saṃskṛtya tasminn ekaviṃśatim agnīṣomīyān paśūn ālabhate teṣāṃ samānaṃ karmety etat pūrvedyuḥ karma //
ŚBM, 13, 5, 4, 26.0 atha yadekaviṃśatirbhavanti ekaviṃśo vā eṣa ya eṣa tapati dvādaśa māsāḥ pañcartavastraya ime lokā asāvāditya ekaviṃśa etām abhisampadam //
ŚBM, 13, 7, 1, 1.1 brahma vai svayambhu tapo 'tapyata /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 17, 11.0 bārhato vā eṣa ya eṣa tapati //
Ṛgveda
ṚV, 1, 105, 8.1 sam mā tapanty abhitaḥ sapatnīr iva parśavaḥ /
ṚV, 1, 112, 7.1 yābhiḥ śucantiṃ dhanasāṃ suṣaṃsadaṃ taptaṃ gharmam omyāvantam atraye /
ṚV, 1, 118, 7.1 yuvam atraye 'vanītāya taptam ūrjam omānam aśvināv adhattam /
ṚV, 1, 162, 20.1 mā tvā tapat priya ātmāpiyantam mā svadhitis tanva ā tiṣṭhipat te /
ṚV, 1, 164, 13.2 tasya nākṣas tapyate bhūribhāraḥ sanād eva na śīryate sanābhiḥ //
ṚV, 1, 185, 4.1 atapyamāne avasāvantī anu ṣyāma rodasī devaputre /
ṚV, 2, 23, 14.1 tejiṣṭhayā tapanī rakṣasas tapa ye tvā nide dadhire dṛṣṭavīryam /
ṚV, 2, 24, 9.2 cākṣmo yad vājam bharate matī dhanād it sūryas tapati tapyatur vṛthā //
ṚV, 3, 18, 2.1 tapo ṣv agne antarāṁ amitrān tapā śaṃsam araruṣaḥ parasya /
ṚV, 3, 18, 2.1 tapo ṣv agne antarāṁ amitrān tapā śaṃsam araruṣaḥ parasya /
ṚV, 3, 18, 2.2 tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
ṚV, 3, 31, 10.2 vi rodasī atapad ghoṣa eṣāṃ jāte niṣṭhām adadhur goṣu vīrān //
ṚV, 3, 53, 14.1 kiṃ te kṛṇvanti kīkaṭeṣu gāvo nāśiraṃ duhre na tapanti gharmam /
ṚV, 3, 53, 22.1 paraśuṃ cid vi tapati śimbalaṃ cid vi vṛścati /
ṚV, 4, 1, 6.2 śuci ghṛtaṃ na taptam aghnyāyā spārhā devasya maṃhaneva dhenoḥ //
ṚV, 4, 2, 6.1 yas ta idhmaṃ jabharat siṣvidāno mūrdhānaṃ vā tatapate tvāyā /
ṚV, 5, 30, 15.2 gharmaś cit taptaḥ pravṛje ya āsīd ayasmayas tam v ādāma viprāḥ //
ṚV, 5, 43, 7.1 añjanti yam prathayanto na viprā vapāvantaṃ nāgninā tapantaḥ /
ṚV, 5, 79, 9.2 net tvā stenaṃ yathā ripuṃ tapāti sūro arciṣā sujāte aśvasūnṛte //
ṚV, 6, 5, 4.2 tam ajarebhir vṛṣabhis tava svais tapā tapiṣṭha tapasā tapasvān //
ṚV, 6, 22, 8.2 tapā vṛṣan viśvataḥ śociṣā tān brahmadviṣe śocaya kṣām apaś ca //
ṚV, 6, 59, 8.1 indrāgnī tapanti māghā aryo arātayaḥ /
ṚV, 7, 34, 19.1 tapanti śatruṃ svar ṇa bhūmā mahāsenāso amebhir eṣām //
ṚV, 7, 70, 2.1 siṣakti sā vāṃ sumatiś caniṣṭhātāpi gharmo manuṣo duroṇe /
ṚV, 7, 83, 5.1 indrāvaruṇāv abhy ā tapanti māghāny aryo vanuṣām arātayaḥ /
ṚV, 7, 103, 9.2 saṃvatsare prāvṛṣy āgatāyāṃ taptā gharmā aśnuvate visargam //
ṚV, 7, 104, 1.1 indrāsomā tapataṃ rakṣa ubjataṃ ny arpayataṃ vṛṣaṇā tamovṛdhaḥ /
ṚV, 7, 104, 5.1 indrāsomā vartayataṃ divas pary agnitaptebhir yuvam aśmahanmabhiḥ /
ṚV, 7, 104, 15.1 adyā murīya yadi yātudhāno asmi yadi vāyus tatapa pūruṣasya /
ṚV, 8, 18, 9.1 śam agnir agnibhiḥ karac chaṃ nas tapatu sūryaḥ /
ṚV, 8, 60, 19.1 agne jaritar viśpatis tepāno deva rakṣasaḥ /
ṚV, 8, 72, 4.1 jāmy atītape dhanur vayodhā aruhad vanam /
ṚV, 8, 89, 7.2 gharmaṃ na sāman tapatā suvṛktibhir juṣṭaṃ girvaṇase bṛhat //
ṚV, 8, 102, 16.1 agne ghṛtasya dhītibhis tepāno deva śociṣā /
ṚV, 9, 83, 1.2 ataptatanūr na tad āmo aśnute śṛtāsa id vahantas tat sam āśata //
ṚV, 9, 107, 20.2 ghṛṇā tapantam ati sūryam paraḥ śakunā iva paptima //
ṚV, 10, 16, 4.1 ajo bhāgas tapasā taṃ tapasva taṃ te śocis tapatu taṃ te arciḥ /
ṚV, 10, 16, 4.1 ajo bhāgas tapasā taṃ tapasva taṃ te śocis tapatu taṃ te arciḥ /
ṚV, 10, 27, 23.2 trayas tapanti pṛthivīm anūpā dvā bṛbūkaṃ vahataḥ purīṣam //
ṚV, 10, 33, 2.1 sam mā tapanty abhitaḥ sapatnīr iva parśavaḥ /
ṚV, 10, 34, 10.1 jāyā tapyate kitavasya hīnā mātā putrasya carataḥ kva svit /
ṚV, 10, 34, 11.1 striyaṃ dṛṣṭvāya kitavaṃ tatāpānyeṣāṃ jāyāṃ sukṛtaṃ ca yonim /
ṚV, 10, 39, 9.2 yuvam ṛbīsam uta taptam atraya omanvantaṃ cakrathuḥ saptavadhraye //
ṚV, 10, 60, 11.1 nyag vāto 'va vāti nyak tapati sūryaḥ /
ṚV, 10, 88, 9.2 so arciṣā pṛthivīṃ dyām utemām ṛjūyamāno atapan mahitvā //
ṚV, 10, 95, 17.2 upa tvā rātiḥ sukṛtasya tiṣṭhān ni vartasva hṛdayaṃ tapyate me //
ṚV, 10, 182, 3.1 tapurmūrdhā tapatu rakṣaso ye brahmadviṣaḥ śarave hantavā u /
Ṛgvedakhilāni
ṚVKh, 1, 2, 10.2 sate dadhāmi draviṇaṃ haviṣmate gharmaś cit taptaḥ pravṛje vahanti //
ṚVKh, 1, 12, 4.2 trātrīṇi śaśvatāṃ sātā tapanti tebhir naḥ śarma yacchataṃ yuvānā //
ṚVKh, 2, 16, 1.3 indrāsomā tapataṃ rakṣa ubjatam //
ṚVKh, 3, 10, 23.1 ṛṣayas tu tapas tepuḥ sarve svargajigīṣavaḥ /
ṚVKh, 3, 16, 2.2 kratvāyam agnir dahatu kratvā tapatu sūryaḥ //
Arthaśāstra
ArthaŚ, 2, 14, 8.1 taptakaladhautakayoḥ kākaṇikaḥ suvarṇe kṣayo deyaḥ //
ArthaŚ, 2, 14, 34.1 ghane suṣire vā rūpe suvarṇamṛnmālukāhiṅgulukakalpo vā tapto 'vatiṣṭhate //
ArthaŚ, 2, 14, 35.1 dṛḍhavāstuke vā rūpe vālukāmiśraṃ jatu gāndhārapaṅko vā tapto 'vatiṣṭhate //
ArthaŚ, 2, 14, 37.1 saparibhāṇḍe vā rūpe lavaṇam ulkayā kaṭuśarkarayā taptam avatiṣṭhate //
ArthaŚ, 14, 1, 5.1 kīṭo vānyatamastaptaḥ kṛṣṇasarpapriyaṅgubhiḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 81.0 anvavataptād rahasaḥ //
Buddhacarita
BCar, 1, 37.2 tārāsu candrastapatāṃ ca sūryaḥ putrastathā te dvipadeṣu varyaḥ //
BCar, 2, 49.2 śuklāny amuktvāpi tapāṃsyatapta yajñaiśca hiṃsārahitairayaṣṭa //
BCar, 8, 65.2 vane yadarthaṃ sa tapāṃsi tapyate śriyaṃ ca hitvā mama bhaktimeva ca //
Carakasaṃhitā
Ca, Sū., 6, 39.2 māhendraṃ taptaśītaṃ vā kaupaṃ sārasameva vā //
Ca, Sū., 6, 41.2 taptānām ācitaṃ pittaṃ prāyaḥ śaradi kupyati //
Ca, Sū., 14, 28.2 vidhūmāṅgāratapteṣu svabhyaktaḥ svidyate sukham //
Ca, Sū., 17, 19.2 sabhrūmadhyaṃ lalāṭaṃ ca tapatīvātivedanam //
Ca, Śār., 6, 28.9 loke 'pyetadbhavati kāle devo varṣatyakāle devo varṣati kāle śītamakāle śītaṃ kāle tapatyakāle tapati kāle puṣpaphalamakāle ca puṣpaphalamiti /
Ca, Śār., 6, 28.9 loke 'pyetadbhavati kāle devo varṣatyakāle devo varṣati kāle śītamakāle śītaṃ kāle tapatyakāle tapati kāle puṣpaphalamakāle ca puṣpaphalamiti /
Ca, Cik., 3, 31.2 jvareṇāviśatā bhūtaṃ na hi kiṃcinna tapyate //
Ca, Cik., 1, 3, 5.2 yāvad aicchaṃs tapastepus tatprabhāvān mahābalāḥ //
Ca, Cik., 2, 2, 28.1 tapte sarpiṣi nakrāṇḍaṃ tāmracūḍāṇḍamiśritam /
Ca, Cik., 2, 4, 11.2 kolavadgulikāḥ kṛtvā tapte sarpiṣi vartayet //
Ca, Cik., 2, 4, 17.2 tapte sarpiṣi yaḥ khādetsa gacchet strīṣu na kṣayam //
Lalitavistara
LalVis, 4, 14.2 dharmacaraṇaṃ carethāḥ sucaritacaraṇā na tapyante //
LalVis, 6, 48.9 sa ca tathāgatasyāntika upanīto 'tīva bhāsate tapati virocate sma /
LalVis, 9, 3.7 tāni samanantarābaddhāni bodhisattvasya kāyaprabhayā jihmīkṛtānyabhūvan na bhāsante sma na tapanti sma na virocanti sma /
LalVis, 9, 3.8 tadyathāpi nāma jāmbūnadasya suvarṇasya purato masipiṇḍa upanikṣipto na bhāsati na tapati na virocate evameva tānyābharaṇāni bodhisattvasya kāyaprabhayā spṛṣṭāni na bhāsante na tapanti na virocante sma /
LalVis, 9, 3.8 tadyathāpi nāma jāmbūnadasya suvarṇasya purato masipiṇḍa upanikṣipto na bhāsati na tapati na virocate evameva tānyābharaṇāni bodhisattvasya kāyaprabhayā spṛṣṭāni na bhāsante na tapanti na virocante sma /
LalVis, 10, 9.2 brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm /
Mahābhārata
MBh, 1, 2, 191.5 tathā śokāgnitaptasya dhṛtarāṣṭrasya dhīmataḥ /
MBh, 1, 9, 4.1 yadi dattaṃ tapastaptaṃ guravo vā mayā yadi /
MBh, 1, 17, 13.2 taptakāñcanajālāni nipetur aniśaṃ tadā //
MBh, 1, 19, 12.1 brahmarṣiṇā ca tapatā varṣāṇāṃ śatam atriṇā /
MBh, 1, 20, 14.5 tavaujasā sarvam idaṃ pratāpitaṃ jagat prabho taptasuvarṇavarcasā /
MBh, 1, 21, 8.1 sarpāṇāṃ sūryataptānāṃ vāriṇā tvaṃ plavo bhava /
MBh, 1, 27, 25.1 tapastaptvā vrataparā snātā puṃsavane śuciḥ /
MBh, 1, 32, 5.1 tapyamānaṃ tapo ghoraṃ taṃ dadarśa pitāmahaḥ /
MBh, 1, 32, 6.1 tam abravīt satyadhṛtiṃ tapyamānaṃ pitāmahaḥ /
MBh, 1, 33, 31.6 anenāhaṃ bhṛśaṃ tapye guṇadoṣau madāśrayau //
MBh, 1, 34, 6.2 śāpaduḥkhāgnitaptānāṃ pannagānām anāmayam /
MBh, 1, 35, 5.2 bhagavañ śāpabhīto 'yaṃ vāsukistapyate bhṛśam //
MBh, 1, 51, 8.1 etacchrutvā dīkṣitastapyamāna āste hotāraṃ codayan karmakāle /
MBh, 1, 58, 4.2 jāmadagnyastapastepe mahendre parvatottame //
MBh, 1, 65, 20.1 tapyamānaḥ kila purā viśvāmitro mahat tapaḥ /
MBh, 1, 65, 23.2 tapyamānastapo ghoraṃ mama kampayate manaḥ /
MBh, 1, 67, 14.21 kāmāgninā susaṃdīptaṃ tapatyeva mamāṅgakam /
MBh, 1, 68, 13.84 padmapatraviśālākṣīṃ taptajāmbūnadaprabhām /
MBh, 1, 70, 38.2 kāmārthaḥ parihīṇo me tapye 'haṃ tena putrakāḥ //
MBh, 1, 74, 5.2 yaśca tapto na tapati dṛḍhaṃ so 'rthasya bhājanam //
MBh, 1, 74, 5.2 yaśca tapto na tapati dṛḍhaṃ so 'rthasya bhājanam //
MBh, 1, 81, 15.2 pañcāgnimadhye ca tapastepe saṃvatsaraṃ nṛpaḥ //
MBh, 1, 84, 8.1 duḥkhe na tapyen na sukhena hṛṣyet samena varteta sadaiva dhīraḥ /
MBh, 1, 84, 11.2 kiṃ kuryāṃ vai kiṃ ca kṛtvā na tapye tasmāt saṃtāpaṃ varjayāmyapramattaḥ /
MBh, 1, 87, 3.2 tapyeta yadi tat kṛtvā caret so 'nyat tatastapaḥ /
MBh, 1, 88, 2.2 yad antarikṣaṃ pṛthivī diśaśca yat tejasā tapate bhānumāṃśca /
MBh, 1, 92, 17.2 tapastepe sutasyārthe sabhāryaḥ kurunandana /
MBh, 1, 93, 7.1 sa vāruṇistapastepe tasmin bharatasattama /
MBh, 1, 94, 70.2 atikrāman na tapyeta sākṣād api śatakratuḥ //
MBh, 1, 101, 14.1 śūlāgre tapyamānena tapastena mahātmanā /
MBh, 1, 107, 37.34 yadi satyaṃ tapastaptaṃ dattaṃ vāpyathavā hutam /
MBh, 1, 110, 26.3 āvābhyāṃ dharmapatnībhyāṃ saha taptvā tapo mahat /
MBh, 1, 110, 27.2 tyaktakāmasukhe hyāvāṃ tapsyāvo vipulaṃ tapaḥ //
MBh, 1, 110, 30.1 tyaktagrāmyasukhācārastapyamāno mahat tapaḥ /
MBh, 1, 111, 15.4 pitryād ṛṇād anirmuktastena tapye tapodhanāḥ //
MBh, 1, 111, 24.1 iṣṭaṃ dattaṃ tapastaptaṃ niyamaśca svanuṣṭhitaḥ /
MBh, 1, 114, 18.4 karmaṇā manasā vācā tasmāt tapsye mahat tapaḥ //
MBh, 1, 115, 12.1 tathā mantravido viprāstapastaptvā suduṣkaram /
MBh, 1, 115, 28.35 śataśṛṅge tapastepe śākamūlaphalāśanaḥ /
MBh, 1, 117, 2.2 asmin sthāne tapastaptuṃ tāpasāñśaraṇaṃ gataḥ //
MBh, 1, 117, 20.4 sa yathoktaṃ tapastepe tatra mūlaphalāśanaḥ /
MBh, 1, 119, 38.76 bhrātaraste nu tapyanti tvāṃ vinā kurupuṃgava /
MBh, 1, 119, 43.139 niḥśvasaṃścintayaṃścaiva ahanyahani tapyate /
MBh, 1, 121, 11.2 tatraiva ca vasan droṇastapastepe mahātapāḥ /
MBh, 1, 124, 22.10 dhanūṃṣi pūrvaṃ saṃgṛhya taptakāñcanabhūṣitāḥ /
MBh, 1, 129, 10.1 sa tapyamāno duṣṭātmā teṣāṃ vāco na cakṣame /
MBh, 1, 138, 8.9 kāruṇyena manastaptaṃ gamanāyopacakrame /
MBh, 1, 145, 38.1 ātmānam api cotsṛjya tapsye pretavaśaṃ gataḥ /
MBh, 1, 148, 13.2 ta imām āpadaṃ prāpya bhṛśaṃ tapsyāmahe vayam //
MBh, 1, 151, 25.59 tathātapyata pāñcālaḥ pāṇḍavānāṃ vināśane /
MBh, 1, 157, 8.1 tapastaptum athārebhe patyartham asukhā tataḥ /
MBh, 1, 162, 1.3 tapatī tapatītyevaṃ vilalāpāturo nṛpaḥ /
MBh, 1, 162, 15.3 bhadraṃ te rājaśārdūla tapatī yācate hyaham /
MBh, 1, 163, 23.2 tapatyāṃ tapatāṃ śreṣṭha tāpatyastvaṃ tato 'rjuna /
MBh, 1, 163, 23.4 abhiṣicya kuruṃ rājye tapastaptvā tapodhanaḥ /
MBh, 1, 165, 44.2 tatāpa sarvān dīptaujā brāhmaṇatvam avāpa ca /
MBh, 1, 189, 48.2 seha taptvā tapo ghoraṃ duhitṛtvaṃ tavāgatā //
MBh, 1, 192, 7.14 akṛtvā saṃvidaṃ kāṃcit tad vastapsyatyasaṃśayam /
MBh, 1, 201, 6.1 kṛtvā dīkṣāṃ gatau vindhyaṃ tatrograṃ tepatustapaḥ /
MBh, 1, 207, 17.2 aputraḥ prasavenārthī tapastepe sa uttamam //
MBh, 1, 212, 1.264 bhagavān astam abhyeti tapanastapatāṃ varaḥ /
MBh, 1, 215, 11.55 taṃ tathā nṛpaśārdūlaṃ tapyamānaṃ mahat tapaḥ /
MBh, 1, 215, 11.67 tvayā ca sumahat taptaṃ tapo rājan varārthinā /
MBh, 1, 224, 1.3 uktavān apyaśītāṃśuṃ naiva sa sma na tapyate //
MBh, 1, 224, 2.1 sa tapyamānaḥ putrārthe lapitām idam abravīt /
MBh, 2, 8, 31.2 dīrghakālaṃ tapastaptvā nirmitā viśvakarmaṇā //
MBh, 2, 16, 30.3 eṣa te tanayo rājanmā tapsīstvaṃ tapovane /
MBh, 2, 17, 24.2 sabhāryaḥ svargam agamat tapastaptvā bṛhadrathaḥ /
MBh, 2, 22, 17.1 taptacāmīkarābheṇa kiṅkiṇījālamālinā /
MBh, 2, 33, 28.2 madhye tapann ivābhāti jyotiṣām iva bhāskaraḥ //
MBh, 2, 46, 35.2 yāni dṛṣṭāni me tasyāṃ manastapati tacca me //
MBh, 2, 51, 1.3 tapyase tāṃ hariṣyāmi dyūtenāhūyatāṃ paraḥ //
MBh, 2, 51, 14.3 paścāt tapsyase tad upākramya vākyaṃ na hīdṛśaṃ bhāvi vaco hi dharmyam //
MBh, 2, 51, 25.2 neha kṣattaḥ kalahastapsyate māṃ na ced daivaṃ pratilomaṃ bhaviṣyat /
MBh, 2, 55, 14.2 mohātmā tapyase paścāt pakṣihā puruṣo yathā //
MBh, 2, 68, 12.2 eṣāṃ vṛṇīṣvaikatamaṃ patitve na tvāṃ tapet kālaviparyayo 'yam //
MBh, 3, 2, 24.2 ayaḥpiṇḍena taptena kumbhasaṃstham ivodakam //
MBh, 3, 5, 1.2 vanaṃ praviṣṭeṣvatha pāṇḍaveṣu prajñācakṣus tapyamāno 'mbikeyaḥ /
MBh, 3, 34, 10.2 bhavataḥ śāstram ādāya tan nas tapati duṣkṛtam //
MBh, 3, 41, 1.3 badaryāṃ taptavān ugraṃ tapo varṣāyutān bahūn //
MBh, 3, 43, 9.1 tasmin rathe sthitaṃ sūtaṃ taptahemavibhūṣitam /
MBh, 3, 43, 17.1 nātaptatapasā śakya eṣa divyo mahārathaḥ /
MBh, 3, 46, 16.1 yathā hi kiraṇā bhānos tapantīha carācaram /
MBh, 3, 46, 16.2 tathā pārthabhujotsṛṣṭāḥ śarās tapsyanti me sutān //
MBh, 3, 78, 22.1 taṃ śrutvā pāṇḍavo rājaṃs tapyamānaṃ mahāvane /
MBh, 3, 80, 44.1 yatra devās tapas taptvā daityā brahmarṣayas tathā /
MBh, 3, 80, 101.1 devyāḥ putro bhaved rājaṃs taptakuṇḍalavigrahaḥ /
MBh, 3, 81, 125.2 pṛthūdake japyaparo nainaṃ śvomaraṇaṃ tapet //
MBh, 3, 86, 12.1 yatra devais tapas taptaṃ mahad icchadbhir āśrame /
MBh, 3, 86, 20.2 ujjayante sma taptāṅgo nākapṛṣṭhe mahīyate //
MBh, 3, 88, 12.2 viśākhayūpe 'tapyanta tasmāt puṇyatamaḥ sa vai //
MBh, 3, 88, 20.1 bhṛgur yatra tapas tepe maharṣigaṇasevitaḥ /
MBh, 3, 104, 9.1 sa putrakāmo nṛpatis tatāpa sumahat tapaḥ /
MBh, 3, 104, 10.1 sa tapyamānaḥ sumahat tapo yogasamanvitaḥ /
MBh, 3, 107, 3.2 jagāma himavatpārśvaṃ tapas taptuṃ nareśvaraḥ //
MBh, 3, 109, 19.2 viśvāmitreṇa yatrograṃ tapas taptam anuttamam //
MBh, 3, 116, 1.3 tapas tepe tato devān niyamād vaśam ānayat //
MBh, 3, 116, 3.2 āśramasthas tayā sārdhaṃ tapas tepe 'nukūlayā //
MBh, 3, 118, 9.2 taptaṃ surair yatra tapaḥ purastād iṣṭaṃ tathā puṇyatamair narendraiḥ //
MBh, 3, 118, 17.2 samantato 'gnīn upadīpayitvā tepe tapo dharmabhṛtāṃ variṣṭhaḥ //
MBh, 3, 122, 1.3 samīpe sarasaḥ so 'sya tapas tepe mahādyutiḥ //
MBh, 3, 122, 4.2 tapyati sma tapo rājan valmīkena samāvṛtaḥ //
MBh, 3, 125, 17.2 ārcīkaparvate tepus tān yajasva yudhiṣṭhira //
MBh, 3, 130, 1.2 iha martyās tapas taptvā svargaṃ gacchanti bhārata /
MBh, 3, 135, 16.2 tapas tepe tato ghoraṃ vedajñānāya pāṇḍava //
MBh, 3, 135, 19.3 pratibhāntviti tapye 'ham idaṃ paramakaṃ tapaḥ //
MBh, 3, 135, 24.1 ghoreṇa tapasā rājaṃs tapyamāno mahātapāḥ /
MBh, 3, 135, 25.1 taṃ tathā tapyamānaṃ tu tapas tīvraṃ mahāmunim /
MBh, 3, 135, 27.3 mahatā niyamenāhaṃ tapsye ghorataraṃ tapaḥ //
MBh, 3, 136, 4.1 sa putraśokād udvignas tapas tepe suduścaram /
MBh, 3, 138, 10.1 brāhmaṇānāṃ kilārthāya nanu tvaṃ taptavāṃs tapaḥ /
MBh, 3, 142, 5.2 ajeyam ugradhanvānaṃ tena tapye vṛkodara //
MBh, 3, 142, 7.2 yanna paśyāmi bībhatsuṃ tena tapye vṛkodara //
MBh, 3, 142, 8.2 na paśyāmi mahābāhuṃ tena tapye vṛkodara //
MBh, 3, 142, 9.2 na paśyāmi naraśreṣṭhaṃ tena tapye vṛkodara //
MBh, 3, 142, 24.2 padbhir eva gamiṣyāmas tapyamānā mahat tapaḥ //
MBh, 3, 148, 31.1 yair ardyamānāḥ subhṛśaṃ tapas tapyanti mānavāḥ /
MBh, 3, 163, 14.2 tapo 'tapyaṃ mahārāja māsaṃ mūlaphalāśanaḥ //
MBh, 3, 164, 21.2 tapaścedaṃ purā taptaṃ svargaṃ gantāsi pāṇḍava //
MBh, 3, 164, 22.1 bhūyaś caiva tu taptavyaṃ tapaḥ paramadāruṇam /
MBh, 3, 169, 29.1 tapas taptvā mahat tīvraṃ prasādya ca pitāmaham /
MBh, 3, 181, 28.1 manuṣyās taptatapasaḥ sarvāgamaparāyaṇāḥ /
MBh, 3, 185, 5.2 so 'tapyata tapo ghoraṃ varṣāṇām ayutaṃ tadā //
MBh, 3, 185, 51.3 pramūḍho 'bhūt prajāsarge tapas tepe mahat tataḥ //
MBh, 3, 192, 9.1 uttaṅkas tu mahārāja tapo 'tapyat suduścaram /
MBh, 3, 195, 1.3 sa tapo 'tapyata mahan mahāvīryaparākramaḥ //
MBh, 3, 198, 48.1 vikarmaṇā tapyamānaḥ pāpād viparimucyate /
MBh, 3, 200, 12.1 devān iṣṭvā tapas taptvā kṛpaṇaiḥ putragṛddhibhiḥ /
MBh, 3, 202, 12.2 indriyāṇi yadā dehī dhārayann iha tapyate //
MBh, 3, 207, 6.3 yathā kruddho hutavahas tapas taptuṃ vanaṃ gataḥ //
MBh, 3, 207, 10.3 agnitvaṃ vipranaṣṭaṃ hi tapyamānasya me tapaḥ //
MBh, 3, 210, 6.1 daśa varṣasahasrāṇi tapas taptvā mahātapāḥ /
MBh, 3, 219, 8.2 icchantī jyeṣṭhatāṃ devī tapas taptuṃ vanaṃ gatā //
MBh, 3, 245, 22.2 na ca tapyati dāntātmā dṛṣṭvā paragatāṃ śriyam //
MBh, 3, 259, 19.1 kharaḥ śūrpaṇakhā caiva teṣāṃ vai tapyatāṃ tapaḥ /
MBh, 3, 266, 40.2 tatra prabhāvatī nāma tapo 'tapyata tāpasī //
MBh, 3, 278, 9.2 mahāraṇyagataścāpi tapas tepe mahāvrataḥ //
MBh, 3, 281, 96.1 yadi me 'sti tapas taptaṃ yadi dattaṃ hutaṃ yadi /
MBh, 3, 290, 9.1 yogāt kṛtvā dvidhātmānam ājagāma tatāpa ca /
MBh, 3, 291, 10.1 atha vā dharmam etaṃ tvaṃ manyase tapatāṃ vara /
MBh, 3, 292, 13.1 pitā tvāṃ pātu sarvatra tapanas tapatāṃ varaḥ /
MBh, 4, 2, 20.20 tapatām iva cādityaḥ prajānāṃ brāhmaṇo yathā /
MBh, 4, 30, 10.1 savajrāyasagarbhaṃ tu kavacaṃ taptakāñcanam /
MBh, 4, 38, 34.1 kasya hemamaye kośe sutapte pāvakaprabhe /
MBh, 4, 49, 23.2 vihāya saṃgrāmaśiraḥ prayāto vaikartanaḥ pāṇḍavabāṇataptaḥ //
MBh, 4, 65, 19.1 śrīpratāpena caitasya tapyate sa suyodhanaḥ /
MBh, 5, 9, 6.2 tapo 'tapyanmahat tīvraṃ suduścaram ariṃdama //
MBh, 5, 9, 8.1 kathaṃ sajjeta bhogeṣu na ca tapyenmahat tapaḥ /
MBh, 5, 9, 41.1 tapyamānaṃ tapo nityaṃ kṣāntaṃ dāntaṃ jitendriyam /
MBh, 5, 24, 4.1 na cānujānāti bhṛśaṃ ca tapyate śocatyantaḥ sthaviro 'jātaśatro /
MBh, 5, 27, 9.2 aśraddadhat paralokāya mūḍho hitvā dehaṃ tapyate pretya mandaḥ //
MBh, 5, 33, 26.1 na hṛṣyatyātmasaṃmāne nāvamānena tapyate /
MBh, 5, 36, 52.2 tapasaśca sutaptasya tasyānte sukham edhate //
MBh, 5, 43, 5.2 asmiṃlloke tapastaptaṃ phalam anyatra dṛśyate /
MBh, 5, 44, 16.1 ya āśayet pāṭayeccāpi rājan sarvaṃ śarīraṃ tapasā tapyamānaḥ /
MBh, 5, 45, 2.2 tacchukraṃ jyotiṣāṃ madhye 'taptaṃ tapati tāpanam /
MBh, 5, 47, 22.2 rathaiḥ śubhraiḥ sainyam abhidravanto dṛṣṭvā paścāt tapsyate dhārtarāṣṭraḥ //
MBh, 5, 47, 37.2 astraṃ yasmai guhyam uvāca dhīmān droṇastadā tapsyati dhārtarāṣṭraḥ //
MBh, 5, 47, 45.2 draṣṭā yuddhe sātyaker vai suyodhanas tadā tapsyatyakṛtātmā sa mandaḥ //
MBh, 5, 47, 46.2 draṣṭā raṇe saṃyataṃ keśavena tadā tapsyatyakṛtātmā sa mandaḥ //
MBh, 5, 47, 48.1 tadā mūḍho dhṛtarāṣṭrasya putras taptā yuddhe durmatir duḥsahāyaḥ /
MBh, 5, 47, 54.2 praṇotsyāmi jvalitair bāṇavarṣaiḥ śatrūṃstadā tapsyati mandabuddhiḥ //
MBh, 5, 47, 55.2 yadā draṣṭā svabalaṃ sampramūḍhaṃ tadā paścāt tapsyati mandabuddhiḥ //
MBh, 5, 47, 57.2 prajāpateḥ karma yathārdhaniṣṭhitaṃ tadā dṛṣṭvā tapsyate mandabuddhiḥ //
MBh, 5, 47, 59.2 yadā dhakṣyāmyagnivat kauraveyāṃs tadā taptā dhṛtarāṣṭraḥ saputraḥ //
MBh, 5, 47, 60.2 darpasyānte vihite vepamānaḥ paścānmandastapsyati dhārtarāṣṭraḥ //
MBh, 5, 47, 72.1 tathograsenasya sutaṃ praduṣṭaṃ vṛṣṇyandhakānāṃ madhyagāṃ tapantam /
MBh, 5, 48, 10.2 jagāma śakrastacchrutvā yatra tau tepatustapaḥ /
MBh, 5, 52, 12.1 tapantam iva ko mandaḥ patiṣyati pataṃgavat /
MBh, 5, 94, 15.2 tapo ghoram anirdeśyaṃ tapyete gandhamādane //
MBh, 5, 109, 7.1 atra devyā tapastaptaṃ maheśvaraparīpsayā /
MBh, 5, 112, 16.1 so 'yaṃ śokena mahatā tapyamāno dvijarṣabhaḥ /
MBh, 5, 118, 6.2 upagamya vanaṃ puṇyaṃ tapastepe yayātijā //
MBh, 5, 121, 21.1 dadāti yat pārthiva yat karoti yad vā tapastapyati yajjuhoti /
MBh, 5, 123, 15.2 yadi nādāsyase tāta paścāt tapsyasi bhārata //
MBh, 5, 125, 17.2 apraṇamyaiva śatrūṇāṃ na nastapsyati mādhava //
MBh, 5, 136, 25.2 tapsyase vāhinīṃ dṛṣṭvā pārthabāṇaprapīḍitām //
MBh, 5, 139, 45.2 priyārthaṃ dhārtarāṣṭrasya tena tapye 'dya karmaṇā //
MBh, 5, 140, 2.1 api tvāṃ na tapet karṇa rājyalābhopapādanā /
MBh, 5, 140, 9.1 ādityam iva durdharṣaṃ tapantaṃ śatruvāhinīm /
MBh, 5, 149, 15.1 yastatāpa tapo ghoraṃ sadāraḥ pṛthivīpatiḥ /
MBh, 5, 173, 14.2 pravrājitum ihecchāmi tapastapsyāmi duścaram //
MBh, 5, 174, 12.3 tapastaptum abhīpsāmi tāpasaiḥ paripālitā //
MBh, 5, 174, 13.2 daurbhāgyaṃ brāhmaṇaśreṣṭhāstasmāt tapsyāmyahaṃ tapaḥ //
MBh, 5, 180, 24.2 tapaśca sumahat taptaṃ na tebhyaḥ praharāmyaham //
MBh, 5, 186, 14.2 visarjayaitad durdharṣa tapastapyasva bhārgava //
MBh, 5, 187, 18.2 yamunātīram āśritya tapastepe 'timānuṣam //
MBh, 5, 187, 31.2 sāhaṃ bhīṣmavināśāya tapastapsye sudāruṇam //
MBh, 5, 197, 4.1 te śūrāś citravarmāṇas taptakuṇḍaladhāriṇaḥ /
MBh, 6, 1, 8.1 yāvat tapati sūryo hi jambūdvīpasya maṇḍalam /
MBh, 6, 8, 29.1 tapastu tapyamānāste bhavanti hyūrdhvaretasaḥ /
MBh, 6, 8, 31.2 ādityatāpataptāste viśanti śaśimaṇḍalam //
MBh, 6, 9, 11.1 na tatra sūryastapati na te jīryanti mānavāḥ /
MBh, 6, 19, 33.1 tam arkam iva duṣprekṣyaṃ tapantaṃ raśmimālinam /
MBh, 6, BhaGī 9, 19.1 tapāmyaham ahaṃ varṣaṃ nigṛhṇāmyutsṛjāmi ca /
MBh, 6, BhaGī 11, 19.2 paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam //
MBh, 6, BhaGī 17, 5.1 aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ /
MBh, 6, BhaGī 17, 17.1 śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ /
MBh, 6, BhaGī 17, 28.1 aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat /
MBh, 6, 45, 57.1 madhyaṃdine yathādityaṃ tapantam iva tejasā /
MBh, 6, 46, 14.1 jīvitasya hi śeṣeṇa tapastapsyāmi duścaram /
MBh, 6, 55, 117.2 gajāśca nārācanipātataptā mahāpatākāḥ śubharukmakakṣyāḥ //
MBh, 6, 81, 20.1 prekṣasva bhīṣmaṃ yudhi bhīmavegaṃ sarvāṃstapantaṃ mama sainyasaṃghān /
MBh, 6, 84, 1.3 na śekuḥ pāṇḍavā draṣṭuṃ tapantam iva bhāskaram //
MBh, 6, 96, 16.2 sūryamaṇḍalasaṃkāśaṃ tapatastava vāhinīm //
MBh, 6, 105, 9.1 daśame 'hani samprāpte tatāpa ripuvāhinīm /
MBh, 6, 105, 34.2 uttaraṃ mārgam āsthāya tapantam iva bhāskaram //
MBh, 6, 111, 10.1 daśāhāni tatastaptvā bhīṣmaḥ pāṇḍavavāhinīm /
MBh, 6, 113, 29.2 madhyaṃ prāptaṃ yathā grīṣme tapantaṃ bhāskaraṃ divi //
MBh, 7, 2, 26.2 taptair bhāṇḍaiḥ kāñcanair abhyupetāñ śīghrāñ śīghraṃ sūtaputrānayasva //
MBh, 7, 41, 10.1 kiṃ dattaṃ hutam iṣṭaṃ vā sutaptam athavā tapaḥ /
MBh, 7, 41, 11.3 mānāt sa taptavān rājā varārthī sumahat tapaḥ //
MBh, 7, 44, 22.1 arjunena tapastaptvā gandharvebhyo yad āhṛtam /
MBh, 7, 48, 16.2 astaṃ gatam ivādityaṃ taptvā bhāratavāhinīm //
MBh, 7, 52, 32.1 tapastaptvā tu yāṃl lokān prāpnuvanti tapasvinaḥ /
MBh, 7, 57, 54.1 tapyamānāya salile brahmaṇyāyājitāya ca /
MBh, 7, 60, 12.1 sa meghasamanirghoṣastaptakāñcanasaprabhaḥ /
MBh, 7, 64, 11.1 adya gāṇḍīvadhanvānaṃ tapantaṃ yuddhadurmadam /
MBh, 7, 69, 54.1 tvaṣṭrā purā tapastaptvā varṣāyutaśataṃ tadā /
MBh, 7, 110, 19.2 pratyākhyānācca kṛṣṇasya bhṛśaṃ tapyati saṃjaya //
MBh, 7, 110, 20.2 ātmāparādhāt sumahannūnaṃ tapyati putrakaḥ //
MBh, 7, 121, 24.1 so 'yaṃ tapyati tejasvī tapo ghoraṃ durāsadam /
MBh, 7, 123, 17.2 dṛṣṭvā duryodhano mando bhṛśaṃ tapsyati pātitam //
MBh, 7, 142, 18.2 karṇavākśalyataptaśca jīvitānniravidyata //
MBh, 7, 148, 21.2 niśīthe dāruṇe kāle tapantam iva bhāskaram //
MBh, 7, 154, 49.1 kariṣyataḥ kiṃ ca no bhīmapārthau tapantam enaṃ jahi rakṣo niśīthe /
MBh, 7, 156, 5.2 suyodhanaṃ samāśritya taperan pṛthivīm imām //
MBh, 7, 162, 2.1 udite tu sahasrāṃśau taptakāñcanasaprabhe /
MBh, 7, 172, 16.2 vavuśca śiśirā vātāḥ sūryo naiva tatāpa ca //
MBh, 7, 172, 21.2 na śāntim upajagmur hi tapyamānair jalāśayaiḥ //
MBh, 7, 172, 54.1 athāparaṃ tapastaptvā dvistato 'nyat punar mahat /
MBh, 8, 24, 23.2 tapas tepe paramakaṃ yenātuṣyat pitāmahaḥ //
MBh, 8, 27, 31.2 anvetāraḥ kaṅkapatrāḥ śitāgrās tadā tapsyasy arjunasyābhiyogāt //
MBh, 8, 27, 32.2 tvām ardayeta niśitaiḥ pṛṣatkais tadā paścāt tapsyase sūtaputra //
MBh, 8, 29, 13.1 divākareṇāpi samaṃ tapantaṃ samāptaraśmiṃ yaśasā jvalantam /
MBh, 8, 35, 47.1 madhyāhne tapato rājan bhāskarasya mahāprabhāḥ /
MBh, 8, 39, 8.3 śekus te sarvarājānas tapantam iva bhāskaram //
MBh, 8, 49, 39.2 tapas taptvā varaṃ prāptaṃ kṛtam andhaṃ svayaṃbhuvā //
MBh, 8, 51, 33.2 tathā carantaṃ samare tapantam iva bhāskaram /
MBh, 8, 51, 46.2 tapyamānam asaṃyuktaṃ na bhaved iti me matiḥ //
MBh, 8, 52, 15.1 adya tapsyati rādheyaḥ pāñcālīṃ yat tadābravīt /
MBh, 8, 57, 57.1 sa gāṇḍivābhyāyatapūrṇamaṇḍalas tapan ripūn arjunabhāskaro babhau /
MBh, 8, 67, 20.1 tapo 'sti taptaṃ guravaś ca toṣitā mayā yad iṣṭaṃ suhṛdāṃ tathā śrutam /
MBh, 9, 4, 18.2 ugraṃ tepe tapaḥ kṛṣṇā bhartṝṇām arthasiddhaye /
MBh, 9, 11, 10.1 taptahemamayaiḥ śubhrair babhūva bhayavardhanī /
MBh, 9, 26, 37.2 śiraścicheda prahasaṃstaptakuṇḍalabhūṣaṇam //
MBh, 9, 32, 28.2 sṛñjayaiḥ saha tiṣṭhantaṃ tapantam iva bhāskaram //
MBh, 9, 36, 63.2 yatra maṅkaṇakaḥ siddhastapastepe mahāmuniḥ //
MBh, 9, 38, 6.1 tatra pūrvaṃ tapastaptaṃ kāvyena sumahātmanā /
MBh, 9, 38, 22.1 yatra taptaṃ tapo ghoram ārṣṭiṣeṇena bhārata /
MBh, 9, 38, 29.2 pṛthūdake japyaparo nainaṃ śvomaraṇaṃ tapet //
MBh, 9, 39, 1.2 katham ārṣṭiṣeṇo bhagavān vipulaṃ taptavāṃstapaḥ /
MBh, 9, 39, 5.1 sa nirviṇṇastato rājaṃstapastepe mahātapāḥ /
MBh, 9, 39, 11.2 tapasā vai sutaptena brāhmaṇatvam avāptavān //
MBh, 9, 39, 26.1 tataḥ pareṇa yatnena taptvā bahuvidhaṃ tapaḥ /
MBh, 9, 39, 32.2 yatra tepe tapastīvraṃ dālbhyo baka iti śrutiḥ //
MBh, 9, 41, 5.1 yatra sthāṇur mahārāja taptavān sumahat tapaḥ /
MBh, 9, 46, 22.2 kauberaṃ prayayau tīrthaṃ tatra taptvā mahat tapaḥ /
MBh, 9, 46, 24.2 purā yatra tapastaptaṃ vipulaṃ sumahātmanā //
MBh, 9, 47, 7.1 sā taṃ dṛṣṭvogratapasaṃ vasiṣṭhaṃ tapatāṃ varam /
MBh, 9, 47, 42.1 anayā hi tapasvinyā tapastaptaṃ suduścaram /
MBh, 9, 51, 1.3 kimarthaṃ ca tapastepe ko vāsyā niyamo 'bhavat //
MBh, 9, 51, 3.3 sa taptvā vipulaṃ rājaṃstapo vai tapatāṃ varaḥ /
MBh, 9, 51, 3.3 sa taptvā vipulaṃ rājaṃstapo vai tapatāṃ varaḥ /
MBh, 9, 51, 19.1 yastvayā samayo vipra kṛto me tapatāṃ vara /
MBh, 9, 53, 5.1 atra viṣṇuḥ purā devastaptavāṃstapa uttamam /
MBh, 9, 54, 38.2 sṛñjayaiḥ saha tiṣṭhantaṃ tapantam iva bhāskaram //
MBh, 9, 64, 36.2 na tathā tena tapyāmi yathā rājaṃs tvayādya vai //
MBh, 10, 2, 27.2 tapatyarthe vipanne hi mitrāṇām akṛtaṃ vacaḥ //
MBh, 10, 5, 8.2 kuru me vacanaṃ tāta yena paścānna tapyase //
MBh, 10, 7, 7.2 vratavantaṃ taponityam anantaṃ tapatāṃ gatim //
MBh, 10, 9, 39.2 yad vai tvāṃ nānugacchāmastena tapsyāmahe vayam //
MBh, 10, 10, 13.1 yaṃ jitvā tapyate paścād āpanna iva durmatiḥ /
MBh, 10, 11, 13.2 śokastapati māṃ pārtha hutāśana ivāśayam //
MBh, 10, 17, 11.2 dīrghakālaṃ tapastepe magno 'mbhasi mahātapāḥ //
MBh, 10, 17, 26.2 girer muñjavataḥ pādaṃ tapastaptuṃ mahātapāḥ //
MBh, 11, 1, 15.1 tacca vākyam akṛtvāhaṃ bhṛśaṃ tapyāmi durmatiḥ /
MBh, 11, 8, 43.2 dharmaśca sumahāṃstāta taptaṃ syācca tapaścirāt //
MBh, 11, 18, 15.2 anavadyāni vaktrāṇi tapatyasukharaśmivān //
MBh, 11, 20, 31.1 āsām ātapataptānām āyāsena ca yoṣitām /
MBh, 11, 23, 5.1 eṣā cāmīkarābhasya taptakāñcanasaprabhā /
MBh, 11, 23, 16.1 eṣa taptvā raṇe śatrūñ śastratāpena vīryavān /
MBh, 11, 25, 14.1 taptakāñcanavarmāṇastāmradhvajarathasrajaḥ /
MBh, 12, 9, 4.1 hitvā grāmyasukhācāraṃ tapyamāno mahat tapaḥ /
MBh, 12, 22, 2.2 jitvā cārīnnaraśreṣṭha tapyate kiṃ bhavān bhṛśam //
MBh, 12, 32, 10.2 tānyakāryāṇi me brahman dahanti ca tapanti ca //
MBh, 12, 32, 24.2 prāyaścittam akṛtvā tu pretya taptāsi bhārata //
MBh, 12, 36, 17.1 gurutalpī śilāṃ taptām āyasīm adhisaṃviśet /
MBh, 12, 39, 39.2 tapastepe mahābāho badaryāṃ bahuvatsaram //
MBh, 12, 50, 30.1 tad asya tapyamānasya jñātīnāṃ saṃkṣayeṇa vai /
MBh, 12, 59, 96.2 kardamastasya ca sutaḥ so 'pyatapyanmahat tapaḥ //
MBh, 12, 75, 7.1 tata ugraṃ tapastaptvā vasiṣṭho brahmavittamaḥ /
MBh, 12, 83, 63.1 sarvakāmān parityajya tapastaptaṃ tadā mayā /
MBh, 12, 103, 25.2 śastrapratāpataptānāṃ majjā sīdati dehinām //
MBh, 12, 111, 16.1 paraśriyā na tapyante ye santaḥ puruṣarṣabhāḥ /
MBh, 12, 120, 19.3 svabhāvam eṣyate taptaṃ kṛṣṇāyasam ivodake //
MBh, 12, 124, 4.3 ākhyātaṃ tapyamānena śriyaṃ dṛṣṭvā tathāgatām //
MBh, 12, 124, 8.1 kimarthaṃ tapyase putra śrotum icchāmi tattvataḥ /
MBh, 12, 127, 4.1 ṣaṣṭiṃ varṣasahasrāṇi so 'tapyad gautamastapaḥ /
MBh, 12, 132, 10.2 sa bhṛśaṃ tapyate 'nena vākśalyena parikṣataḥ //
MBh, 12, 146, 5.2 ativelaṃ tapastepe dahyamānaḥ sa manyunā //
MBh, 12, 147, 14.2 atha cet tapyase pāpair dharmaṃ ced anupaśyasi //
MBh, 12, 148, 10.2 yatrāvagāhya pītvā vā naivaṃ śvomaraṇaṃ tapet //
MBh, 12, 148, 22.1 vikarmaṇā tapyamānaḥ pādāt pāpasya mucyate /
MBh, 12, 149, 99.2 sthīyatāṃ neha bhetavyaṃ yāvat tapati bhāskaraḥ /
MBh, 12, 151, 25.2 atapyata vacaḥ smṛtvā nārado yat tadābravīt //
MBh, 12, 151, 26.2 vairam āsajjate bālastapyate śalmalir yathā //
MBh, 12, 155, 6.2 tapasaiva sutaptena naraḥ pāpād vimucyate //
MBh, 12, 159, 60.1 pumāṃsaṃ bandhayet prājñaḥ śayane tapta āyase /
MBh, 12, 174, 1.2 yadyasti dattam iṣṭaṃ vā tapastaptaṃ tathaiva ca /
MBh, 12, 184, 1.3 tapasaśca sutaptasya svādhyāyasya hutasya ca //
MBh, 12, 187, 53.1 mahānadīṃ hi pārajñastapyate na taran yathā /
MBh, 12, 192, 6.1 so 'ntyaṃ brāhmaṃ tapastepe saṃhitāṃ saṃyato japan /
MBh, 12, 192, 29.1 tapaso 'sya sutaptasya tathā sucaritasya ca /
MBh, 12, 192, 66.2 satyena vāyur abhyeti satyena tapate raviḥ //
MBh, 12, 216, 6.2 so 'gnistapati bhūtāni pṛthivī ca bhavatyuta /
MBh, 12, 217, 42.2 tapāmi caiva trailokyaṃ vidyotāmyaham eva ca //
MBh, 12, 234, 7.1 vane mūlaphalāśī ca tapyan suvipulaṃ tapaḥ /
MBh, 12, 241, 7.1 tapyeyuḥ pracyutāḥ pṛthvyā yathā pūrṇāṃ nadīṃ narāḥ /
MBh, 12, 250, 8.2 iccheyaṃ tvatprasādācca tapastaptuṃ sureśvara //
MBh, 12, 253, 2.2 sāgaroddeśam āgamya tapastepe mahātapāḥ //
MBh, 12, 253, 48.1 sāgarānūpam āśritya tapastaptaṃ tvayā mahat /
MBh, 12, 259, 24.2 rājāno lokayātrārthaṃ tapyante paramaṃ tapaḥ /
MBh, 12, 261, 7.1 gṛhastha eva yajate gṛhasthastapyate tapaḥ /
MBh, 12, 261, 10.2 nirāśair alasaiḥ śrāntaistapyamānaiḥ svakarmabhiḥ /
MBh, 12, 263, 3.2 yajñārthaṃ sa tato 'rthārthī tapo 'tapyata dāruṇam //
MBh, 12, 270, 24.3 mayā yajjayalubdhena purā taptaṃ mahat tapaḥ //
MBh, 12, 272, 36.1 anena hi tapastaptaṃ balārtham amarādhipa /
MBh, 12, 278, 23.1 udatiṣṭhat tapastaptvā duścaraṃ sa mahāhradāt /
MBh, 12, 287, 23.2 tathā śarīraṃ tapasā taptaṃ viṣayam aśnute //
MBh, 12, 288, 27.1 yat krodhano yajate yad dadāti yad vā tapastapyati yajjuhoti /
MBh, 12, 306, 5.1 tataḥ praṇamya śirasā mayoktastapatāṃ varaḥ /
MBh, 12, 306, 15.2 tapatāṃ ca variṣṭhāya niṣaṇṇastatparāyaṇaḥ //
MBh, 12, 306, 64.2 patiśca tapatāṃ śaśvad ādityastava bhāṣate //
MBh, 12, 308, 149.2 lokasādhāraṇeṣveṣu mithyājñānena tapyate //
MBh, 12, 309, 39.2 smaran purā na tapyase nidhatsva kevalaṃ nidhim //
MBh, 12, 310, 12.2 tatra divyaṃ tapastepe kṛṣṇadvaipāyanaḥ prabhuḥ //
MBh, 12, 310, 13.2 dhārayan sa tapastepe putrārthaṃ kurusattama //
MBh, 12, 312, 35.2 sūkṣmaraktāmbaradharās taptakāñcanabhūṣaṇāḥ //
MBh, 12, 314, 7.1 viṣṇunā yatra putrārthe tapastaptaṃ mahātmanā /
MBh, 12, 314, 18.2 tapo 'tapyata durdharṣastāta nityaṃ vṛṣadhvajaḥ //
MBh, 12, 316, 55.2 tapyate 'tha punastena bhuktvāpathyam ivāturaḥ //
MBh, 12, 318, 18.1 devān iṣṭvā tapastaptvā kṛpaṇaiḥ putragṛddhibhiḥ /
MBh, 12, 321, 10.1 tebhyo nārāyaṇanarau tapastepatur avyayau /
MBh, 12, 322, 3.1 vedāḥ svadhītā mama lokanātha taptaṃ tapo nānṛtam uktapūrvam /
MBh, 12, 323, 20.1 taptvā varṣasahasrāṇi catvāri tapa uttamam /
MBh, 12, 323, 21.2 sa deśo yatra nastaptaṃ tapaḥ paramadāruṇam /
MBh, 12, 323, 22.2 sutaptaṃ vastapo viprāḥ prasannenāntarātmanā //
MBh, 12, 323, 30.1 na kilātaptatapasā śakyate draṣṭum añjasā /
MBh, 12, 323, 30.2 tataḥ punar varṣaśataṃ taptvā tātkālikaṃ mahat //
MBh, 12, 326, 108.2 sūryasya tapato lokānnirmitā ye puraḥsarāḥ /
MBh, 12, 327, 14.3 nātaptatapasā hyeṣa nāvedaviduṣā tathā /
MBh, 12, 327, 21.1 mayā hi sumahat taptaṃ tapaḥ paramadāruṇam /
MBh, 12, 327, 22.1 tasya me taptatapaso nigṛhītendriyasya ca /
MBh, 12, 327, 42.1 divyaṃ varṣasahasraṃ te tapastaptvā tad uttamam /
MBh, 12, 327, 45.1 sutaptaṃ vastapo devā mamārādhanakāmyayā /
MBh, 12, 328, 43.1 sūryasya tapato lokān agneḥ somasya cāpyuta /
MBh, 12, 329, 25.1 tān brahmovāca ṛṣir bhārgavastapastapyate dadhīcaḥ /
MBh, 12, 329, 26.1 devāstatrāgacchan yatra dadhīco bhagavān ṛṣistapastepe /
MBh, 12, 329, 47.1 sthūlaśirā maharṣir meroḥ prāguttare digbhāge tapastepe /
MBh, 12, 329, 47.2 tasya tapastapyamānasya sarvagandhavahaḥ śucir vāyur vivāyamānaḥ śarīram aspṛśat /
MBh, 12, 329, 48.2 tasya merau tapastapyataḥ samudra āhūto nāgataḥ /
MBh, 12, 330, 41.1 naranārāyaṇau pūrvaṃ tapastepatur avyayam /
MBh, 12, 330, 66.3 tapastepatur avyagrau visṛjya tridivaukasaḥ //
MBh, 12, 331, 46.1 na tatra sūryastapati na somo 'bhivirājate /
MBh, 12, 331, 47.3 sāṅgān āvartayan vedāṃstapastepe suduścaram //
MBh, 12, 332, 4.1 tapo hi tapyatastasya yat sthānaṃ paramātmanaḥ /
MBh, 12, 334, 3.2 tasminn evāśrame ramye tepatustapa uttamam //
MBh, 12, 335, 86.2 dānāni ca prayacchanti tapyanti ca tapo mahat //
MBh, 12, 336, 18.2 tapasā vai sutaptena damena niyamena ca //
MBh, 12, 337, 40.3 tapasā ca sutaptena yamena niyamena ca //
MBh, 12, 337, 56.1 mayā hi sumahat taptaṃ tapaḥ paramadāruṇam /
MBh, 12, 350, 9.1 purā madhyāhnasamaye lokāṃstapati bhāskare /
MBh, 13, 6, 18.2 sa eṣa bhagavān viṣṇuḥ samudre tapyate tapaḥ //
MBh, 13, 8, 16.2 yanme kṛtaṃ brāhmaṇeṣu tenādya na tapāmyaham //
MBh, 13, 10, 31.1 atha dīrghasya kālasya sa tapyañ śūdratāpasaḥ /
MBh, 13, 14, 70.2 iha tena tapastaptaṃ ṣaṣṭiṃ varṣaśatānyatha //
MBh, 13, 16, 61.2 tapyatāṃ yā gatir deva vairāje sā gatir bhavān //
MBh, 13, 18, 2.1 purā putra mayā merau tapyatā paramaṃ tapaḥ /
MBh, 13, 18, 5.1 mayā gokarṇam āsādya tapastaptvā śataṃ samāḥ /
MBh, 13, 18, 9.2 ṛṣimadhye sthitastāta tapann iva vibhāvasuḥ //
MBh, 13, 19, 20.1 tatra devyā tapastaptaṃ śaṃkarārthaṃ suduścaram /
MBh, 13, 20, 60.2 na ca dahyanti gacchantyaḥ sutaptair api pāṃsubhiḥ //
MBh, 13, 28, 20.2 amānuṣī gardabhīyaṃ tasmāt tapsye tapo mahat //
MBh, 13, 28, 21.2 tato gatvā mahāraṇyam atapyata mahat tapaḥ //
MBh, 13, 28, 23.2 mataṅga tapyase kiṃ tvaṃ bhogān utsṛjya mānuṣān //
MBh, 13, 44, 50.1 devaraṃ praviśet kanyā tapyed vāpi mahat tapaḥ /
MBh, 13, 54, 26.2 tapasā hi sutaptena krīḍatyeṣa tapodhanaḥ //
MBh, 13, 58, 40.2 yanme kṛtaṃ brāhmaṇeṣu na tapye tena pārthiva //
MBh, 13, 61, 72.2 sa baddho vāruṇaiḥ pāśaistapyate mṛtyuśāsanāt //
MBh, 13, 70, 47.2 dattvā taptvā lokam amuṃ prapannā dedīpyante puṇyaśīlāśca nāke //
MBh, 13, 74, 30.1 satyena sūryastapati satyenāgniḥ pradīpyate /
MBh, 13, 78, 1.2 śataṃ varṣasahasrāṇāṃ tapastaptaṃ suduścaram /
MBh, 13, 82, 25.1 adityāstapyamānāyāstapo ghoraṃ suduścaram /
MBh, 13, 82, 26.1 tāṃ tu dṛṣṭvā mahādevīṃ tapyamānāṃ mahat tapaḥ /
MBh, 13, 82, 27.1 atapyata tapo ghoraṃ hṛṣṭā dharmaparāyaṇā /
MBh, 13, 82, 30.2 kimarthaṃ tapyate devi tapo ghoram anindite //
MBh, 13, 84, 59.1 dhāraṇe nāsya śaktāhaṃ garbhasya tapatāṃ vara /
MBh, 13, 84, 69.2 gandho 'sya sa kadambānāṃ tulyo vai tapatāṃ vara //
MBh, 13, 91, 16.2 paścāttāpena mahatā tapyamāno 'bhyacintayat //
MBh, 13, 106, 7.2 āyāntyataptatapasaḥ kathaṃ vai tvam ihāgataḥ //
MBh, 13, 106, 10.1 yaccāvasaṃ jāhnavītīranityaḥ śataṃ samāstapyamānastapo 'ham /
MBh, 13, 107, 50.2 vṛddhāya bhārataptāya garbhiṇyai durbalāya ca //
MBh, 13, 109, 36.2 taptakāñcanavarṇābhaṃ vimānam adhirohati //
MBh, 13, 110, 7.2 taptakāñcanavarṇaṃ ca vimānaṃ labhate naraḥ //
MBh, 13, 110, 61.2 mṛṣṭataptāṅgadadharā vimānair anuyānti tam //
MBh, 13, 116, 59.1 yastu varṣaśataṃ pūrṇaṃ tapastapyet sudāruṇam /
MBh, 13, 123, 6.1 yad yaddhi kiṃcit saṃdhāya puruṣastapyate tapaḥ /
MBh, 13, 128, 21.1 ayaṃ munigaṇaḥ sarvastapastapa iti prabho /
MBh, 13, 139, 11.1 sā ca tīvraṃ tapastepe mahābhāgā yaśasvinī /
MBh, 13, 148, 12.1 vṛddhānāṃ bhārataptānāṃ strīṇāṃ bālāturasya ca /
MBh, 14, 7, 22.2 yāvat tapet sahasrāṃśustiṣṭheraṃścāpi parvatāḥ /
MBh, 14, 8, 1.3 tapyate yatra bhagavāṃstapo nityam umāpatiḥ //
MBh, 14, 8, 24.1 daṇḍine taptatapase tathaiva krūrakarmaṇe /
MBh, 14, 8, 34.1 sa tapyamāno vaivarṇyaṃ kṛśatvaṃ cāgamat param /
MBh, 14, 19, 16.2 tīvraṃ taptvā tapaḥ pūrvaṃ tato yoktum upakramet //
MBh, 14, 50, 18.2 tapasaiva sutaptena mucyante kilbiṣāt tataḥ //
MBh, 14, 93, 7.1 uñchaṃstadā śuklapakṣe madhyaṃ tapati bhāskare /
MBh, 14, 93, 36.2 dīrghakālaṃ tapastaptaṃ na me maraṇato bhayam //
MBh, 14, 95, 30.2 dharmadṛṣṭair vidhidvāraistapastapsyāmahe vayam //
MBh, 15, 5, 5.2 saṃjayenātha gāndhāryā tad idaṃ tapyate 'dya mām //
MBh, 15, 5, 11.2 yudhiṣṭhirabhayād vetti bhṛśaṃ tapyati pāṇḍavaḥ //
MBh, 15, 24, 7.1 rājyasthayā tapastaptaṃ dānaṃ dattaṃ vrataṃ kṛtam /
MBh, 15, 26, 13.2 so 'sminn araṇye nṛpatistapastaptvā divaṃ gataḥ //
MBh, 15, 26, 14.2 sa cāpyasmin vane taptvā tapo divam avāptavān //
MBh, 15, 27, 9.2 tapaso duścarasyāsya yad ayaṃ tapyate nṛpaḥ //
MBh, 15, 38, 9.3 tatāpa lokān ekena dvitīyenāgamacca mām //
MBh, 15, 39, 12.1 dvidhā kṛtvātmano deham ādityaṃ tapatāṃ varam /
MBh, 15, 44, 37.2 pratiyātu bhavān kṣipraṃ tapastapsyāmyahaṃ vane //
MBh, 18, 2, 6.2 karṇasya kriyatāṃ toyam iti tapyāmi tena vai //
MBh, 18, 2, 24.1 karambhavālukāstaptā āyasīśca śilāḥ pṛthak /
Manusmṛti
ManuS, 1, 33.1 tapas taptvāsṛjad yaṃ tu sa svayaṃ puruṣo virāṭ /
ManuS, 1, 34.1 ahaṃ prajāḥ sisṛkṣus tu tapas taptvā suduścaram /
ManuS, 1, 94.1 taṃ hi svayaṃbhūḥ svād āsyāt tapas taptvādito 'sṛjat /
ManuS, 2, 166.1 vedam eva sadābhyasyet tapas tapsyan dvijottamaḥ /
ManuS, 2, 167.1 ā haiva sa nakhāgrebhyaḥ paramaṃ tapyate tapaḥ /
ManuS, 7, 6.1 tapaty ādityavac caiṣa cakṣūṃṣi ca manāṃsi ca /
ManuS, 8, 272.2 taptam āsecayet tailaṃ vaktre śrotre ca pārthivaḥ //
ManuS, 8, 372.1 pumāṃsaṃ dāhayet pāpaṃ śayane tapta āyase /
ManuS, 11, 104.1 gurutalpy abhibhāṣyainas tapte svapyād ayomaye /
ManuS, 11, 126.2 malinīkaraṇīyeṣu taptaḥ syād yāvakais tryaham //
Rāmāyaṇa
Rām, Bā, 8, 1.2 sutārthaṃ tapyamānasya nāsīd vaṃśakaraḥ sutaḥ //
Rām, Bā, 15, 4.1 sa hi tepe tapas tīvraṃ dīrghakālam ariṃdama /
Rām, Bā, 15, 12.2 taptajāmbūnadamayīṃ rājatāntaparicchadām //
Rām, Bā, 22, 6.2 bahuvarṣasahasrāṇi tapyatāṃ paramaṃ tapaḥ //
Rām, Bā, 24, 4.2 anapatyaḥ śubhācāraḥ sa ca tepe mahat tapaḥ //
Rām, Bā, 32, 12.1 tapyantaṃ tam ṛṣiṃ tatra gandharvī paryupāsate /
Rām, Bā, 34, 18.2 ugraṃ sā vratam āsthāya tapas tepe tapodhanā //
Rām, Bā, 36, 1.1 tapyamāne tapo deve devāḥ sarṣigaṇāḥ purā /
Rām, Bā, 36, 3.2 sa tapaḥ param āsthāya tapyate sma sahomayā //
Rām, Bā, 36, 18.1 yad asyā nirgataṃ tasmāt taptajāmbūnadaprabham /
Rām, Bā, 37, 5.1 tābhyāṃ saha tadā rājā patnībhyāṃ taptavāṃs tapaḥ /
Rām, Bā, 41, 3.2 himavacchikhare ramye tapas tepe sudāruṇam //
Rām, Bā, 41, 14.2 bhagīrathaṃ mahātmānaṃ tapyamānam athābravīt //
Rām, Bā, 45, 8.2 kuśaplavanam āsādya tapas tepe sudāruṇam //
Rām, Bā, 47, 29.1 vāyubhakṣā nirāhārā tapyantī bhasmaśāyinī /
Rām, Bā, 47, 32.3 himavacchikhare ramye tapas tepe mahātapāḥ //
Rām, Bā, 48, 21.2 rāmaṃ sampūjya vidhivat tapas tepe mahātapāḥ //
Rām, Bā, 50, 15.2 goptā kuśikaputras te yena taptaṃ mahat tapaḥ //
Rām, Bā, 54, 12.2 mahādevaprasādārthaṃ tapas tepe mahātapāḥ //
Rām, Bā, 54, 14.1 kimarthaṃ tapyase rājan brūhi yat te vivakṣitam /
Rām, Bā, 56, 2.2 tatāpa paramaṃ ghoraṃ viśvāmitro mahātapāḥ /
Rām, Bā, 56, 8.1 tapaś ca sumahat taptaṃ rājarṣir iti māṃ viduḥ /
Rām, Bā, 56, 13.2 vasiṣṭhā dīrghatapasas tapo yatra hi tepire //
Rām, Bā, 56, 14.2 vasiṣṭhaputrān dadṛśe tapyamānān yaśasvinaḥ //
Rām, Bā, 60, 2.2 diśam anyāṃ prapatsyāmas tatra tapsyāmahe tapaḥ //
Rām, Bā, 60, 4.2 tapa ugraṃ durādharṣaṃ tepe mūlaphalāśanaḥ //
Rām, Bā, 61, 6.1 svargalokam upāśnīyāṃ tapas taptvā hy anuttamam /
Rām, Bā, 61, 27.1 viśvāmitro 'pi dharmātmā bhūyas tepe mahātapāḥ /
Rām, Bā, 62, 3.2 viśvāmitro mahātejā bhūyas tepe mahat tapaḥ //
Rām, Bā, 62, 14.2 kauśikītīram āsādya tapas tepe sudāruṇam //
Rām, Bā, 64, 1.2 pūrvāṃ diśam anuprāpya tapas tepe sudāruṇam //
Rām, Bā, 64, 28.2 svāgataṃ tapatāṃ śreṣṭha mām anujñātum arhasi //
Rām, Ay, 14, 9.1 taṃ tapantam ivādityam upapannaṃ svatejasā /
Rām, Ay, 17, 31.2 tapaś ca taptaṃ yad apatyakāraṇāt suniṣphalaṃ bījam ivoptam ūṣare //
Rām, Ay, 19, 8.2 satyaṃ neti manastāpas tasya tāpas tapec ca mām //
Rām, Ay, 27, 4.2 tejo nāsti paraṃ rāme tapatīva divākare //
Rām, Ay, 36, 14.2 na sūryas tapate lokaṃ sarvaṃ paryākulaṃ jagat //
Rām, Ay, 40, 10.1 na ca tapyed yathā cāsau vanavāsaṃ gate mayi /
Rām, Ay, 57, 11.1 upāsya hi rasān bhaumāṃs taptvā ca jagad aṃśubhiḥ /
Rām, Ay, 63, 3.1 tapyamānaṃ samājñāya vayasyāḥ priyavādinaḥ /
Rām, Ay, 69, 10.2 yatrāsau puruṣavyāghras tapyate me tapaḥ sutaḥ //
Rām, Ay, 100, 15.2 yajasva dehi dīkṣasva tapas tapyasva saṃtyaja //
Rām, Ay, 101, 14.1 dattam iṣṭaṃ hutaṃ caiva taptāni ca tapāṃsi ca /
Rām, Ay, 109, 11.1 daśavarṣasahasrāṇi yayā taptaṃ mahat tapaḥ /
Rām, Ār, 10, 12.1 sa hi tepe tapas tīvraṃ māṇḍakarṇir mahāmuniḥ /
Rām, Ār, 21, 14.1 taṃ meruśikharākāraṃ taptakāñcanabhūṣaṇam /
Rām, Ār, 21, 24.1 tatas tāñ śabalān aśvāṃs taptakāñcanabhūṣitān /
Rām, Ār, 28, 20.2 suvarṇapratirūpeṇa tapteneva kuśāgninā //
Rām, Ār, 30, 9.1 snigdhavaiḍūryasaṃkāśaṃ taptakāñcanakuṇḍalam /
Rām, Ār, 30, 17.1 daśavarṣasahasrāṇi tapas taptvā mahāvane /
Rām, Ār, 33, 8.2 snigdhavaiḍūryasaṃkāśas taptakāñcanabhūṣaṇaḥ //
Rām, Ār, 36, 2.1 nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ /
Rām, Ār, 36, 13.1 tato 'haṃ meghasaṃkāśas taptakāñcanakuṇḍalaḥ /
Rām, Ār, 47, 7.1 saṃraktanayanaḥ śrīmāṃs taptakāñcanakuṇḍalaḥ /
Rām, Ār, 49, 2.1 saṃraktanayanaḥ kopāt taptakāñcanakuṇḍalaḥ /
Rām, Ār, 50, 13.1 taptābharaṇasarvāṅgī pītakauśeyavāsanī /
Rām, Ār, 50, 22.2 vidyudghanam ivāviśya śuśubhe taptabhūṣaṇā //
Rām, Ār, 51, 19.1 taptakāñcanapuṣpāṃ ca vaiḍūryapravaracchadām /
Rām, Ār, 53, 9.1 divyadundubhinirhrādaṃ taptakāñcanatoraṇam /
Rām, Ār, 60, 25.1 taptabindunikāśaiś ca citraiḥ kṣatajabindubhiḥ /
Rām, Ār, 61, 1.1 tapyamānaṃ tathā rāmaṃ sītāharaṇakarśitam /
Rām, Ār, 69, 10.1 nistvakpakṣān ayastaptān akṛśān ekakaṇṭakān /
Rām, Ki, 3, 16.1 mahāpramāṇau vipulau taptahāṭakabhūṣitau /
Rām, Ki, 14, 5.1 harivāgurayā vyāptāṃ taptakāñcanatoraṇām /
Rām, Ki, 17, 2.1 sa bhūmau nyastasarvāṅgas taptakāñcanabhūṣaṇaḥ /
Rām, Ki, 32, 17.2 divyamālyāvṛtaṃ śubhraṃ taptakāñcanatoraṇam //
Rām, Ki, 36, 21.2 taptahemasamābhāsās tasmāt koṭyo daśa cyutāḥ //
Rām, Ki, 50, 12.1 sa tu varṣasahasrāṇi tapas taptvā mahāvane /
Rām, Su, 1, 72.1 tatāpa na hi taṃ sūryaḥ plavantaṃ vānareśvaram /
Rām, Su, 13, 16.2 pravālakṛtasopānaṃ taptakāñcanavedikam //
Rām, Su, 17, 16.2 tapyamānām ivoṣṇena mṛṇālīm aciroddhṛtām //
Rām, Su, 20, 25.2 raktamālyāmbaradharastaptāṅgadavibhūṣaṇaḥ //
Rām, Su, 21, 16.1 yasya sūryo na tapati bhīto yasya ca mārutaḥ /
Rām, Su, 43, 4.1 taptakāñcanacitrāṇi cāpānyamitavikramāḥ /
Rām, Su, 43, 6.1 te parasparasaṃgharṣāstaptakāñcanabhūṣaṇāḥ /
Rām, Su, 45, 13.1 rarāsa bhūmir na tatāpa bhānumān vavau na vāyuḥ pracacāla cācalaḥ /
Rām, Su, 46, 57.2 tejobalasamāyuktaṃ tapantam iva bhāskaram //
Rām, Yu, 43, 4.1 ratham āsthāya vipulaṃ taptakāñcanakuṇḍalaḥ /
Rām, Yu, 48, 5.1 sarvaṃ tat khalu me moghaṃ yat taptaṃ paramaṃ tapaḥ /
Rām, Yu, 53, 12.2 sarvakālāyasaṃ dīptaṃ taptakāñcanabhūṣaṇam //
Rām, Yu, 59, 54.2 īśvarāyudhasaṃkāśāṃstaptakāñcanabhūṣaṇān //
Rām, Yu, 59, 61.1 adya te māmakā bāṇāstaptakāñcanabhūṣaṇāḥ /
Rām, Yu, 60, 25.1 pradakṣiṇāvartaśikhas taptakāñcanasaṃnibhaḥ /
Rām, Yu, 62, 23.2 svano jvalanataptasya śuśruve daśayojanam //
Rām, Yu, 67, 9.1 pradakṣiṇāvartaśikhastaptahāṭakasaṃnibhaḥ /
Rām, Yu, 82, 3.1 nihatāni śaraistīkṣṇaistaptakāñcanabhūṣaṇaiḥ /
Rām, Yu, 88, 54.1 evam uktvā śitair bāṇaistaptakāñcanabhūṣaṇaiḥ /
Rām, Yu, 106, 2.1 taruṇādityasaṃkāśāṃ taptakāñcanabhūṣaṇām /
Rām, Utt, 2, 7.1 tapastepe sa dharmātmā svādhyāyaniyatendriyaḥ /
Rām, Utt, 3, 10.1 sa tu varṣasahasrāṇi tapastaptvā mahāvane /
Rām, Utt, 5, 8.2 tapastaptuṃ gatā meruṃ bhrātaraḥ kṛtaniścayāḥ //
Rām, Utt, 9, 2.1 nīlajīmūtasaṃkāśastaptakāñcanakuṇḍalaḥ /
Rām, Utt, 10, 3.2 tatāpa graiṣmike kāle pañcasvagniṣvavasthitaḥ //
Rām, Utt, 15, 18.2 sa paścāt tapyate mūḍho mṛto dṛṣṭvātmano gatim //
Rām, Utt, 17, 2.2 ārṣeṇa vidhinā yuktāṃ tapantīṃ devatām iva //
Rām, Utt, 65, 17.2 tapo 'tapyanta te sarve śuśrūṣām apare janāḥ //
Rām, Utt, 65, 21.2 na śūdro labhate dharmam ugraṃ taptaṃ nararṣabha //
Rām, Utt, 65, 22.1 hīnavarṇo naraśreṣṭha tapyate sumahat tapaḥ /
Rām, Utt, 65, 23.3 śūdrastapyati durbuddhistena bālavadho hyayam //
Rām, Utt, 66, 13.1 tasmin sarasi tapyantaṃ tāpasaṃ sumahat tapaḥ /
Rām, Utt, 66, 14.1 athainaṃ samupāgamya tapyantaṃ tapa uttamam /
Rām, Utt, 66, 16.2 yam āśritya tapastaptaṃ śrotum icchāmi tāpasa //
Rām, Utt, 69, 9.2 idaṃ saraḥ samāsādya tapastaptaṃ mayā ciram //
Rām, Utt, 69, 10.2 taptvā suduṣkaraṃ prāpto brahmalokam anuttamam //
Rām, Utt, 70, 2.1 bhagavaṃstad vanaṃ ghoraṃ tapastapyati yatra saḥ /
Rām, Utt, 75, 11.1 tapastapyati vṛtre tu vāsavaḥ paramārtavat /
Rām, Utt, 76, 11.1 te 'paśyaṃstejasā bhūtaṃ tapantam asurottamam /
Rām, Utt, 79, 10.1 tapantaṃ ca tapastīvram ambhomadhye durāsadam /
Rām, Utt, 80, 10.1 so 'paśyat somajaṃ tatra tapyantaṃ salilāśaye /
Saundarānanda
SaundĀ, 1, 16.2 saṃhṛṣṭā iva yatnena tāpasāstepire tapaḥ //
SaundĀ, 1, 38.2 paśyanto manyunā taptā vyālā iva niśaśvasuḥ //
SaundĀ, 3, 24.2 taptakanakasadṛśaprabhayā sa babhau pradīpta iva sandhyayā ghanaḥ //
SaundĀ, 6, 47.1 tvaṃ nirvṛtiṃ gaccha niyaccha bāṣpaṃ taptāśrumokṣāt parirakṣa cakṣuḥ /
Saṅghabhedavastu
SBhedaV, 1, 183.0 upasaṃkramya pādayor nipatya vijñāpayati tātānujānīhi māṃ pravrajāmi śraddhayā agārād anagārikām iti sa kathayati putra yasyārthe yajñā ijyante homā hūyante tapāṃsi tapyante tat tava karatalagataṃ rājyaṃ mamātyayād rājā bhaviṣyasi //
Agnipurāṇa
AgniPur, 2, 4.1 manurvaivasvatastepe tapo vai bhuktimuktaye /
AgniPur, 18, 3.1 sunītyāṃ tu dhruvaḥ putrastapastepe sa kīrtaye /
Amaruśataka
AmaruŚ, 1, 89.1 tapte mahāvirahavahniśikhāvalībhir āpāṇḍurastanataṭe hṛdaye priyāyāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 49.2 taptānāṃ saṃcitaṃ vṛṣṭau pittaṃ śaradi kupyati //
AHS, Sū., 3, 51.2 taptaṃ taptāṃśukiraṇaiḥ śītaṃ śītāṃśuraśmibhiḥ //
AHS, Sū., 5, 7.1 phenilaṃ jantumat taptaṃ dantagrāhy atiśaityataḥ /
AHS, Sū., 17, 1.2 tāpo 'gnitaptavasanaphālahastatalādibhiḥ //
AHS, Sū., 20, 19.2 uṣṇāmbutaptaṃ bhaiṣajyaṃ praṇāḍyā picunāthavā //
AHS, Sū., 23, 25.2 atyarthaśītalaṃ taptam añjanaṃ nāvacārayet //
AHS, Sū., 24, 5.2 sarpir nimīlite netre taptāmbupravilāyitam //
AHS, Sū., 27, 50.2 sirāmukhaṃ vā tvaritaṃ dahet taptaśalākayā //
AHS, Sū., 29, 36.1 saindhavaṃ dāḍimaṃ dhātrī ghṛtaṃ taptahimaṃ jalam /
AHS, Śār., 3, 119.2 sattvavāṃs tapyamānas tu rājaso naiva tāmasaḥ //
AHS, Nidānasthāna, 2, 5.1 saha tenābhisarpantas tapantaḥ sakalaṃ vapuḥ /
AHS, Nidānasthāna, 2, 44.2 tatrābhicārikair mantrair hūyamānasya tapyate //
AHS, Nidānasthāna, 5, 37.1 tapte citte hṛdi kliṣṭe chardir dviṣṭārthayogajā /
AHS, Cikitsitasthāna, 6, 61.2 nirvāpitaṃ taptaloṣṭakapālasikatādibhiḥ //
AHS, Cikitsitasthāna, 9, 101.2 ahorātraṃ jale tapte ghṛtaṃ tenāmbhasā pacet //
AHS, Cikitsitasthāna, 12, 31.2 khadirāṅgārataptāni bahuśo 'tra nimajjayet //
AHS, Cikitsitasthāna, 14, 60.2 samaṇḍā vāruṇī pānaṃ taptaṃ vā dhānyakair jalam //
AHS, Cikitsitasthāna, 18, 31.2 taptāyohemalavaṇapāṣāṇādiprapīḍanaiḥ //
AHS, Kalpasiddhisthāna, 4, 59.1 saindhavenāgnivarṇena taptaṃ cānilajid ghṛtam /
AHS, Utt., 1, 7.1 koṣṇena taptarajatatapanīyanimajjanaiḥ /
AHS, Utt., 6, 49.1 kapikacchvāthavā taptair lohatailajalaiḥ spṛśet /
AHS, Utt., 9, 3.2 bahiḥ koṣṇāmbutaptena sveditaṃ vartma vāsasā //
AHS, Utt., 12, 26.2 uṣṇataptasya sahasā śītavārinimajjanāt //
AHS, Utt., 13, 35.1 taptaṃ taptaṃ pāyitaṃ tacchalākā netre yuktā sāñjanānañjanā vā /
AHS, Utt., 13, 35.1 taptaṃ taptaṃ pāyitaṃ tacchalākā netre yuktā sāñjanānañjanā vā /
AHS, Utt., 21, 44.2 taptāṅgāranibhā karṇarukkarī pittajākṛtiḥ //
AHS, Utt., 30, 5.2 kāryaṃ medobhave 'pyetat taptaiḥ phalādibhiśca tam //
AHS, Utt., 35, 45.2 śalyam ākṛṣya taptena lohenānu dahed vraṇam //
AHS, Utt., 37, 57.1 visarpavāñchophayutas tapyate bahuvedanaḥ /
AHS, Utt., 39, 130.1 grīṣme 'rkataptā girayo jatutulyaṃ vamanti yat /
AHS, Utt., 39, 172.4 dhatte 'sau nārasiṃhaṃ vapur analaśikhātaptacāmīkarābham //
Bodhicaryāvatāra
BoCA, 5, 7.2 taptāyaḥkuṭṭimaṃ kena kuto jātāśca tāḥ striyaḥ //
BoCA, 9, 167.1 evaṃ duḥkhāgnitaptānāṃ śāntiṃ kuryāmahaṃ kadā /
BoCA, 10, 8.1 so 'ṅgārarāśir maṇirāśirastu taptā ca bhūḥ sphāṭikakuṭṭimaṃ syāt /
BoCA, 10, 9.1 aṅgārataptopalaśastravṛṣṭiradyaprabhṛtyastu ca puṣpavṛṣṭiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 143.2 tadviyogāgnitaptāṅgīm ambām aṅgair aśītayat //
BKŚS, 14, 73.1 rājadārikayā rājaṃs tapas taptaṃ sudustapam /
BKŚS, 14, 75.1 anayā yat tapas taptam asmābhiś cedam īdṛśam /
BKŚS, 18, 690.1 satvathā tadviyogāgnitaptāny aṅgāni sāgare /
BKŚS, 21, 106.2 na hy ataptena lohena taptaṃ saṃdhīyate kvacit //
Daśakumāracarita
DKCar, 1, 5, 17.2 tadapi śītalopacaraṇaṃ salilamiva taptataile tadaṅgadahanameva samantādāviścakāra /
DKCar, 1, 5, 19.6 puṣpabāṇabāṇatūṇīrāyamānamānaso 'naṅgataptāvayavasaṃparkaparimlānapallavaśayanamadhiṣṭhito rājavāhanaḥ prāṇeśvarīmuddiśya saha puṣpodbhavena saṃlapannāgatāṃ priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇḍanībhavadambujakorakākṛtilasadañjalipuṭām ito niṣīda iti nirdiṣṭasamucitāsanāsīnām avantisundarīpreṣitaṃ sakarpūraṃ tāmbūlaṃ vinayena dadatīṃ tāṃ kāntāvṛttāntamapṛcchat /
DKCar, 2, 6, 286.1 kathamapaharatyakāmāmapi striyamanācāro nairṛtaḥ iti gaganagamanamandaśaktiraśastraś cātapye //
DKCar, 2, 8, 181.0 taṃ caikaṃ mṛgaṃ dattvā mṛgayave anyasyāpalomatvacaḥ klomāpohya niṣkulākṛtya vikṛtyorvaṅghrigrīvādīni śūlākṛtya dāvāṅgāreṣu taptenāmiṣeṇa tayorātmanaśca kṣudhamatārṣam //
Divyāvadāna
Divyāv, 12, 268.1 imau sūryacandramasau bhāsatastapato virocataḥ //
Harivaṃśa
HV, 2, 3.1 sā tu varṣāyutaṃ taptvā tapaḥ paramaduścaram /
HV, 2, 10.2 tapas tepe mahārāja prārthayan sumahad yaśaḥ //
HV, 2, 33.1 apṛthagdharmacaraṇās te 'tapyanta mahat tapaḥ /
HV, 8, 6.1 trīṇy apatyāni kauravya saṃjñāyāṃ tapatāṃ varaḥ /
HV, 8, 24.1 śapto 'ham asmi lokeśa jananyā tapatāṃ vara /
HV, 12, 4.2 adhiruhya giriṃ meruṃ tapo 'tapyaṃ suduścaram //
HV, 18, 9.2 tyaktvā kāmāṃs tapas tepe sarasas tasya pārśvataḥ //
HV, 20, 3.1 anuttamaṃ nāma tapo yena taptaṃ mahat purā /
HV, 20, 17.2 tapas tepe mahābhāga padmānāṃ daśatīr daśa //
HV, 23, 83.1 kuśikas tu tapas tepe putram indrasamaṃ prabhuḥ /
HV, 23, 104.2 tapo varṣaśataṃ tepe strībhiḥ paramaduścaram //
HV, 23, 139.1 sa hi varṣaśataṃ taptvā tapaḥ paramaduścaram /
Harṣacarita
Harṣacarita, 2, 8.1 atha lalāṭantape tapati tapane candanalikhitalalāṭikāpuṇḍrakair alakacīracīvarasaṃvītaiḥ svedodabindumuktākṣavalayavāhibhir dinakarārādhananiyamā ivāgṛhyanta lalanālalāṭendudyutibhiḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 4, 34.2 upaiti śuṣyan kalamaḥ sahāmbhasā manobhuvā tapta ivābhipāṇḍutām //
Kir, 6, 31.2 mahate jayāya maghavann anaghaḥ puruṣas tapasyati tapajjagatīm //
Kir, 7, 13.1 taptānām upadadhire viṣāṇabhinnāḥ prahlādaṃ surakariṇāṃ ghanāḥ kṣarantaḥ /
Kir, 12, 15.2 taptum asukaram upakramate na jano 'yam ity avayaye sa tāpasaiḥ //
Kir, 14, 62.2 tatāpa kīrṇā nṛpasūnumārgaṇair iti pratarkākulitā patākinī //
Kir, 16, 56.2 kṛtāspadās tapta ivāyasi dhvaniṃ payonipātāḥ prathame vitenire //
Kir, 17, 8.2 nirvāpayiṣyann iva roṣataptaṃ prasnāpayāmāsa mukhaṃ nidāghaḥ //
Kir, 17, 10.2 balāni śambhor iṣubhis tatāpa cetāṃsi cintābhir ivāśarīraḥ //
Kir, 17, 54.2 japopavāsair iva saṃyatātmā tepe munis tair iṣubhiḥ śivasya //
Kumārasaṃbhava
KumSaṃ, 5, 23.1 nikāmataptā vividhena vahninā nabhaścareṇendhanasaṃbhṛtena ca /
KumSaṃ, 6, 16.2 yac ca taptaṃ tapas tasya vipakvaṃ phalam adya naḥ //
KumSaṃ, 7, 65.1 sthāne tapo duścaram etadartham aparṇayā pelavayāpi taptam /
Kātyāyanasmṛti
KātySmṛ, 1, 460.2 taptamāṣakadivye ca kramād daṇḍaṃ prakalpayet //
Kūrmapurāṇa
KūPur, 1, 2, 78.1 tapastapyati yo 'raṇye yajed devān juhoti ca /
KūPur, 1, 3, 7.2 tapastaptvā tapoyogād viraktaḥ saṃnyased yadi //
KūPur, 1, 7, 23.1 bodhitastena viśvātmā tatāpa paramaṃ tapaḥ /
KūPur, 1, 7, 23.2 sa tapyamāno bhagavān na kiṃcit pratipadyata //
KūPur, 1, 10, 18.2 prajāḥ sraṣṭumanāstepe tapaḥ paramaduścaram //
KūPur, 1, 10, 19.1 tasyaivaṃ tapyamānasya na kiṃcit samavartata /
KūPur, 1, 11, 1.3 sahaiva mānasaiḥ putraistatāpa paramaṃ tapaḥ //
KūPur, 1, 11, 2.1 tasyaivaṃ tapato vaktrād rudraḥ kālāgnisannibhaḥ /
KūPur, 1, 11, 55.1 labdhvā ca putrīṃ śarvāṇīṃ tapastaptvā suduścaram /
KūPur, 1, 12, 16.1 yaścāsau tapate sūryaḥ śuciragnistvasau smṛtaḥ /
KūPur, 1, 13, 4.1 vasiṣṭhavacanād devī tapastaptvā suduścaram /
KūPur, 1, 13, 17.2 govardhanagiriṃ prāpya tapastepe jitendriyaḥ //
KūPur, 1, 16, 15.1 tatāpa sumahad ghoraṃ taporāśistapaḥ param /
KūPur, 1, 17, 14.2 tayośca garuḍo dhīmān tapastaptvā suduścaram /
KūPur, 1, 18, 2.1 tasya vai tapato 'tyarthaṃ prādurbhūtau sutāvimau /
KūPur, 1, 18, 23.2 śakteḥ parāśaraḥ śrīmān sarvajñastapatāṃ varaḥ //
KūPur, 1, 19, 13.1 dṛṣṭvā tu gautamaṃ vipraṃ tapantamanalaprabham /
KūPur, 1, 23, 50.1 sa govardhanamāsādya tatāpa vipulaṃ tapaḥ /
KūPur, 1, 23, 85.2 dṛṣṭvā lebhe sutaṃ rudraṃ taptvā tīvraṃ mahat tapaḥ //
KūPur, 1, 24, 1.3 tatāpa ghoraṃ putrārthaṃ nidānaṃ tapasastapaḥ //
KūPur, 1, 24, 37.1 ihāśrame purā rudrāt tapastaptvā sudāruṇam /
KūPur, 1, 24, 39.1 ihāśramavare ramye tapastaptvā kapardinaḥ /
KūPur, 1, 24, 41.1 ihārādhya mahādevaṃ sāvarṇistapatāṃ varaḥ /
KūPur, 1, 24, 46.1 ihaiva bhṛguṇā pūrvaṃ taptvā vai paramaṃ tapaḥ /
KūPur, 1, 24, 47.1 tasmādihaiva deveśaṃ tapastaptvā maheśvaram /
KūPur, 1, 24, 80.1 kimarthaṃ puṇḍarīkākṣa tapastaptaṃ tvayāvyaya /
KūPur, 1, 26, 14.1 dhyānaṃ homaṃ tapastaptaṃ jñānaṃ yajñādiko vidhiḥ /
KūPur, 1, 29, 29.1 dattaṃ japtaṃ hutaṃ ceṣṭaṃ tapastaptaṃ kṛtaṃ ca yat /
KūPur, 1, 38, 33.2 saṃsārakaṣṭatāṃ jñātvā tapastepe vanaṃ gataḥ //
KūPur, 1, 38, 35.3 vānaprasthāśramaṃ gatvā tapastepe yathāvidhi //
KūPur, 1, 40, 20.2 ete tapanti varṣanti bhānti vānti sṛjanti ca /
KūPur, 1, 40, 22.1 varṣantaśca tapantaśca hlādayantaśca vai prajāḥ /
KūPur, 1, 40, 23.2 yathāyogaṃ yathāsattvaṃ sa eṣa tapati prabhuḥ //
KūPur, 1, 41, 16.1 vasante graiṣmike caiva śataiḥ sa tapati tribhiḥ /
KūPur, 1, 41, 22.1 saptabhistapate mitrastvaṣṭā caivāṣṭabhistapet /
KūPur, 1, 41, 22.1 saptabhistapate mitrastvaṣṭā caivāṣṭabhistapet /
KūPur, 1, 41, 22.2 aryamā daśabhiḥ pāti parjanyo navabhistapet /
KūPur, 1, 41, 22.3 ṣaḍbhī raśmisahasraistu viṣṇustapati viśvasṛk //
KūPur, 1, 47, 43.2 kecijjapanti tapyanti kecid vijñānino 'pare //
KūPur, 2, 1, 18.2 taptavantastapo ghoraṃ puṇye badarikāśrame //
KūPur, 2, 1, 21.2 prāha gambhīrayā vācā kimarthaṃ tapyate tapaḥ //
KūPur, 2, 1, 29.2 śrīvatsavakṣasaṃ devaṃ taptajāmbūnadaprabham //
KūPur, 2, 32, 1.2 surāpastu surāṃ taptāmagnivarṇāṃ svayaṃ pibet /
KūPur, 2, 32, 12.2 avagūhet striyaṃ taptāṃ dīptāṃ kārṣṇāyasīṃ kṛtām //
KūPur, 2, 36, 31.1 bhṛgutuṅge tapastaptaṃ śrāddhaṃ dānaṃ tathā kṛtam /
KūPur, 2, 37, 3.2 yajanti vividhairyajñaistapanti ca maharṣayaḥ //
KūPur, 2, 38, 10.2 tapastaptvā tu rājendra siddhiṃ tu paramāṃ gatāḥ //
KūPur, 2, 39, 17.1 yatra taptaṃ tapaḥ pūrvaṃ nāradena surarṣiṇā /
KūPur, 2, 40, 4.2 akṣayaṃ tat tapastaptaṃ bhṛgutīrthe yudhiṣṭhira //
KūPur, 2, 41, 2.2 brahmaṇā nirmitaṃ sthānaṃ tapastaptuṃ dvijottamāḥ //
KūPur, 2, 41, 10.2 tapastaptvā purā devā lebhire pravarān varān //
KūPur, 2, 41, 12.1 atra dānaṃ tapastaptaṃ snānaṃ japyādikaṃ ca yat /
KūPur, 2, 41, 19.1 tasya varṣasahasrānte tapyamānasya viśvakṛt /
Liṅgapurāṇa
LiPur, 1, 22, 17.2 tasyaivaṃ tapyamānasya na kiṃcit samavartata //
LiPur, 1, 29, 5.2 munayo dārugahane tapastepuḥ sudāruṇam /
LiPur, 1, 36, 72.1 śrutvānugṛhya taṃ vipro dadhīcastapatāṃ varaḥ /
LiPur, 1, 37, 2.3 so'pyandhaḥ suciraṃ kalaṃ tapastepe suduścaram //
LiPur, 1, 37, 3.1 tapatastasya tapasā saṃtuṣṭo vajradhṛk prabhuḥ /
LiPur, 1, 41, 38.2 prajāḥ sraṣṭumanās tepe tata ugraṃ tapo mahat //
LiPur, 1, 41, 39.1 tasyaivaṃ tapyamānasya na kiṃcitsamavartata /
LiPur, 1, 42, 6.1 tapatastasya tapasā prabhustuṣṭātha śaṅkaraḥ /
LiPur, 1, 52, 38.1 na tatra sūryastapati na te jīryanti mānavāḥ /
LiPur, 1, 55, 71.1 tathā tapatyasau sūryasteṣāmiddhastu tejasā /
LiPur, 1, 55, 73.1 ete tapanti varṣanti bhānti vānti sṛjanti ca /
LiPur, 1, 55, 76.1 varṣantaś ca tapantaś ca hlādayantaś ca vai dvijāḥ /
LiPur, 1, 59, 16.1 pādena pārthivasyāgnestasmādagnistapatyasau /
LiPur, 1, 59, 21.1 yaścāsau tapate sūryaḥ pibannaṃbho gabhastibhiḥ /
LiPur, 1, 59, 30.1 vasante caiva grīṣme ca śataiḥ sa tapate tribhiḥ /
LiPur, 1, 59, 37.2 saptabhistapate mitrastvaṣṭā caivāṣṭabhiḥ smṛtaḥ //
LiPur, 1, 59, 38.2 ṣaḍbhī raśmisahasraistu viṣṇustapati medinīm //
LiPur, 1, 60, 15.1 tapatyeṣa dvijaśreṣṭhāstrailokyaṃ sacarācaram /
LiPur, 1, 65, 12.2 vaḍavārūpamāsthāya tapastepe tu suvratā //
LiPur, 1, 67, 25.1 bhṛgutuṅge tapastaptvā tatraiva ca mahāyaśāḥ /
LiPur, 1, 69, 72.2 tapastaptuṃ samārebhe taponidhiraninditaḥ //
LiPur, 1, 69, 75.2 dīkṣito bhagavānkṛṣṇastatāpa ca paraṃtapaḥ //
LiPur, 1, 70, 271.1 sā devī niyutaṃ taptvā tapaḥ paramaduścaram /
LiPur, 1, 71, 9.2 tapastepurmahātmāno mahābalaparākramāḥ //
LiPur, 1, 80, 57.2 tasmātpāśupatāḥ proktāstapastepuś ca te punaḥ //
LiPur, 1, 81, 49.2 kuryādbhaktyā muniśreṣṭhāḥ sa eva tapatāṃ varaḥ //
LiPur, 1, 86, 143.1 saṃsāraviṣataptānāṃ jñānadhyānāmṛtena vai /
LiPur, 1, 88, 61.1 evaṃ jīvāstu taiḥ pāpaistapyamānāḥ svayaṃkṛtaiḥ /
LiPur, 1, 101, 4.1 tapastepe tayā sārdhamanujā ca śubhānanā /
LiPur, 1, 107, 19.2 anujñātastayā tatra tapastepe sudustaram //
LiPur, 1, 108, 4.1 putrārthaṃ bhagavāṃstatra tapastaptuṃ jagāma ca /
LiPur, 2, 3, 5.1 tatāpa ca mahāghoraṃ taporāśistapaḥ param /
LiPur, 2, 3, 6.2 kimarthaṃ muniśārdūla tapastapasi duścaram //
LiPur, 2, 3, 17.2 tenāhamatiduḥkhārtastapastaptumihāgataḥ //
LiPur, 2, 3, 19.2 saṃcintyāhaṃ tapo ghoraṃ tadarthaṃ taptavān dvija //
LiPur, 2, 5, 118.1 purā tadarthamaniśaṃ tapastaptvā varāṅganā /
LiPur, 2, 7, 16.2 kaściddvijo mahāprājñastapastaptvā kathañcana //
LiPur, 2, 20, 9.2 tapaśca vipulaṃ taptvā devadānavaduścaram //
Matsyapurāṇa
MPur, 2, 7.1 ākāśamūṣmaṇā taptaṃ bhaviṣyati paraṃtapa /
MPur, 4, 33.1 svāyambhuvo manurdhīmāṃstapastaptvā suduścaram /
MPur, 7, 4.2 phalāhārā tapas tepe kṛcchraṃ cāndrāyaṇādikam //
MPur, 7, 5.2 tataḥ sā tapasā taptā vasiṣṭhādīnapṛcchata //
MPur, 11, 9.2 tataḥ śaniṃ ca tapatīṃ viṣṭiṃ caiva krameṇa tu //
MPur, 11, 18.1 evamuktastapastepe yamastīvraṃ mahāyaśāḥ /
MPur, 11, 39.1 yamunā tapatī caiva punarnadyau babhūvatuḥ /
MPur, 23, 2.3 anuttamaṃ nāma tapaḥ sṛṣṭyarthaṃ taptavānprabhuḥ //
MPur, 23, 34.1 sa yācayāmāsa tatastu dainyātsomaṃ svabhāryārthamanaṅgataptaḥ /
MPur, 28, 5.2 yaśca tapto na tapati bhṛśaṃ so 'rthasya bhājanam //
MPur, 28, 5.2 yaśca tapto na tapati bhṛśaṃ so 'rthasya bhājanam //
MPur, 35, 16.2 pañcāgnimadhye ca tapastepe saṃvatsaraṃ punaḥ //
MPur, 38, 8.1 duḥkhe na tapyeta sukhe na hṛṣyetsamena varteta sadaiva dhīraḥ /
MPur, 38, 11.2 kiṃ kuryāṃ vai kiṃca kṛtvā na tapye tasmātsaṃtāpaṃ varjayāmyapramattaḥ //
MPur, 41, 3.2 tapyeta yadi tatkṛtvā caretsograṃ tapastataḥ //
MPur, 42, 2.2 yadantarikṣaṃ pṛthivī diśaśca yattejasā tapate bhānumāṃśca /
MPur, 43, 14.2 varṣāyutaṃ tapastepe duścaraṃ pṛthivīpatiḥ //
MPur, 44, 6.3 nirdagdhuṃ tapatāṃ śreṣṭha tena tvāṃ praṇamāmyaham //
MPur, 49, 61.2 ugrāyudhaḥ sūryavaṃśyastapastepe varāśrame /
MPur, 49, 64.1 yadi me 'sti tapastaptaṃ sarvānnayatu vo yamaḥ /
MPur, 50, 17.2 putrābhāve tapastepe śataṃ varṣāṇi duścaram //
MPur, 70, 6.1 anaṅgaśarataptābhiḥ sābhilāṣamavekṣitaḥ /
MPur, 106, 12.1 tatra te dvādaśādityāstapanti rudrasaṃśritāḥ /
MPur, 114, 69.2 na tatra sūryastapati na ca jānanti mānavāḥ //
MPur, 119, 5.2 na tatra sūryastapati na virājati candramāḥ //
MPur, 120, 35.2 tapastepe mahārājankeśavārpitamānasaḥ //
MPur, 124, 35.2 udito vardhamānābhirmadhyāhne tapate raviḥ //
MPur, 124, 37.1 yādṛkpurastāttapati yādṛkpṛṣṭhe tu pārśvayoḥ /
MPur, 126, 29.2 tathā tapatyasau sūryasteṣāmiddhastu tejasā //
MPur, 126, 32.1 tapantaśca japantaśca hlādayantaśca vai prajāḥ /
MPur, 128, 7.1 yaścāsau tapate sūrye śuciragniśca sa smṛtaḥ /
MPur, 128, 16.2 yaścāsau tapate sūryaḥ so 'paḥ pibati raśmibhiḥ //
MPur, 129, 4.1 nirjitaḥ sa tu saṃgrāme tatāpa paramaṃ tapaḥ /
MPur, 129, 5.1 tasyaiva kṛtyamuddiśya tepatuḥ paramaṃ tapaḥ /
MPur, 129, 6.1 mayatejaḥsamākrāntau tepaturmayapārśvagau /
MPur, 129, 7.1 lokatrayaṃ tāpayantaste tepurdānavāstapaḥ /
MPur, 132, 26.2 tapyamānāya salile brahmaṇyāyājitāya ca //
MPur, 133, 6.1 bhagavaṃstaistapastaptaṃ raudraṃ raudraparākramaiḥ /
MPur, 138, 50.2 sakalasamaraśīrṣaparvatendro yuddhvā yastapati hi tārako gaṇendraiḥ //
MPur, 140, 21.1 tam evaṃvādinaṃ daityaṃ nandīśastapatāṃ varaḥ /
MPur, 145, 61.2 ṛṣīṇāṃ tapyatāṃ teṣāṃ tapaḥ paramaduścaram //
MPur, 150, 168.2 tatāpa dānavānīkaṃ gatamajjaughaśoṇitam //
MPur, 150, 227.1 tasyāśobhanta te bāṇā hṛdaye taptakāñcanāḥ /
MPur, 153, 160.2 taptahemapariṣkāraṃ mahāratnasamanvitam //
MPur, 154, 72.2 evaṃ kṛte tapastaptvā sṛṣṭisaṃhārakāriṇī //
MPur, 154, 312.2 himācale tapo ghoraṃ tapyate bhūdharātmajā /
MPur, 158, 37.1 niṣkrānte taptahemābhaṃ vitataṃ śaṃkarāśrame /
MPur, 172, 22.1 dīptapītāmbaradharaṃ taptakāñcanabhūṣaṇam /
MPur, 174, 22.2 tridivadvāracakreṇa tapatā lokamavyayam //
MPur, 174, 43.1 śikhinaṃ balinaṃ caiva taptakuṇḍalabhūṣaṇam /
Meghadūta
Megh, Uttarameghaḥ, 42.1 aṅgenāṅgaṃ pratanu tanunā gāḍhataptena taptaṃ sāsreṇāśrudrutam aviratotkaṇṭham utkaṇṭhitena /
Megh, Uttarameghaḥ, 42.1 aṅgenāṅgaṃ pratanu tanunā gāḍhataptena taptaṃ sāsreṇāśrudrutam aviratotkaṇṭham utkaṇṭhitena /
Narasiṃhapurāṇa
NarasiṃPur, 1, 2.1 taptahāṭakakeśānta jvalatpāvakalocana /
Nāradasmṛti
NāSmṛ, 2, 15/16, 24.2 taptam āsecayet tailaṃ vaktre śrotre ca pārthivaḥ //
NāSmṛ, 2, 20, 18.1 vidadhyāt taptalohasya pañcāśatpalam saṃmitam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 207.2 yat krodhano japati yac ca juhoti yadvā yadvā tapastapyati yad dadāti tatsarvam /
PABh zu PāśupSūtra, 1, 9, 293.1 taptakāñcanavarṇena gavāṃ mūtreṇa yāvakam /
PABh zu PāśupSūtra, 2, 16, 7.0 yadā dadāti tadā yajati tapyati ca //
PABh zu PāśupSūtra, 2, 16, 8.0 yadāpi yajati tadā dadāti tapyati ca //
PABh zu PāśupSūtra, 2, 16, 9.0 yadā tapyati tadā dadāti yajati ca //
Suśrutasaṃhitā
Su, Sū., 6, 29.2 bhūstaptā saritastanvyo diśaḥ prajvalitā iva //
Su, Sū., 27, 17.1 jātuṣe kaṇṭhāsakte kaṇṭhe nāḍīṃ praveśyāgnitaptāṃ ca śalākāṃ tayāvagṛhya śītābhir adbhiḥ pariṣicya sthirībhūtāmuddharet //
Su, Sū., 45, 12.1 vyāpannasya cāgnikvathanaṃ sūryātapapratāpanaṃ taptāyaḥpiṇḍasikatāloṣṭrāṇāṃ vā nirvāpaṇaṃ prasādanaṃ ca kartavyaṃ nāgacampakotpalapāṭalāpuṣpaprabhṛtibhiścādhivāsanam iti //
Su, Cik., 2, 46.2 agnitaptena śastreṇa chindyānmadhusamāyutam //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 8, 32.1 jambvoṣṭhenāgnivarṇena taptayā vā śalākayā /
Su, Cik., 8, 36.1 snehābhyaktagudastaptāmadhyāsīta sabāṣpikām /
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 10, 12.3 sālasārādikvātham āsicya pālāśyāṃ droṇyām ayoghanāṃstaptān nirvāpya kṛtasaṃskāre kalaśe 'bhyāsicya pippalyādicūrṇabhāgaṃ kṣaudraṃ guḍamiti ca dattvā svanuguptaṃ nidadhyāt etāṃ mahauṣadhāyaskṛtiṃ māsamardhamāsaṃ vā sthitāṃ yathābalam upayuñjīta /
Su, Cik., 12, 15.2 khadirāṅgārataptāni bahuśaḥ saṃnipātayet //
Su, Cik., 18, 17.2 hutāśataptena muhuḥ pramṛjyāllohena dhīmānadahan hitāya //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 35, 16.2 baddhvā lohena taptena carmasrotasi nirdahet //
Su, Ka., 4, 6.2 ye cāpyajasraṃ garjanti varṣanti ca tapanti ca //
Su, Utt., 22, 14.1 prāk saṃcito mūrdhani pittataptastaṃ bhraṃśathuṃ vyādhimudāharanti /
Su, Utt., 44, 33.2 sindhūdbhavaṃ vāgnisamaṃ ca kṛtvā kṣiptvā ca mūtre sakṛdeva taptam //
Su, Utt., 44, 34.1 lauhaṃ ca kiṭṭaṃ bahuśaśca taptvā nirvāpya mūtre bahuśastathaiva /
Su, Utt., 48, 18.1 suvarṇarūpyādibhiragnitaptair loṣṭaiḥ kṛtaṃ vā sikatādibhir vā /
Su, Utt., 48, 21.2 hitaṃ bhavecchardanam eva cātra taptena nimbaprasavodakena //
Su, Utt., 49, 31.2 pibet payo 'gnitaptaṃ ca nirvāpya gṛhagodhikām //
Sūryasiddhānta
SūrSiddh, 1, 3.2 ārādhayan vivasvantaṃ tapas tepe suduścaram //
Sūryaśataka
SūryaŚ, 1, 14.1 āvṛttibhrāntaviśvāḥ śramamiva dadhataḥ śoṣiṇaḥ svoṣmaṇeva grīṣme dāvāgnitaptā iva rasamasakṛdye dharitryā dhayanti /
Tantrākhyāyikā
TAkhy, 1, 145.1 tatas samutkṣipya viyat sarvāmbhaḥsthānāni parihṛtyaikadeśe taptaśilāyām avatīrṇaḥ //
Viṣṇupurāṇa
ViPur, 1, 3, 2.4 bhavanti tapatāṃ śreṣṭha pāvakasya yathoṣṇatā //
ViPur, 1, 4, 52.2 nīyate tapatāṃ śreṣṭha svaśaktyā vastu vastutām //
ViPur, 1, 12, 33.3 dhruvasya tapasā taptās tvāṃ vayaṃ śaraṇaṃ gatāḥ //
ViPur, 1, 12, 75.2 tapaś ca taptaṃ saphalaṃ yad dṛṣṭo 'si jagatpate //
ViPur, 1, 13, 4.2 kanyāyāṃ tapatāṃ śreṣṭha vairājasya prajāpateḥ //
ViPur, 1, 14, 7.1 apṛthagdharmacaraṇās te 'tapyanta mahat tapaḥ /
ViPur, 1, 14, 8.2 yadarthaṃ te mahātmānas tapas tepur mahāmune /
ViPur, 1, 14, 18.3 magnāḥ payodhisalile tapas tepuḥ samāhitāḥ //
ViPur, 1, 15, 11.2 suramye gomatītīre sa tepe paramaṃ tapaḥ //
ViPur, 1, 21, 30.2 tayā cārādhitaḥ samyak kaśyapas tapatāṃ varaḥ //
ViPur, 2, 1, 29.2 tapas tepe yathānyāyam iyāja sa mahīpatiḥ //
ViPur, 2, 3, 20.1 tapas tapyanti yatayo juhvate cātra yajvinaḥ /
ViPur, 2, 8, 17.1 udito vardhamānābhir ā madhyāhnāttapanraviḥ /
ViPur, 2, 8, 18.2 yāvatpurastāttapati tāvatpṛṣṭhe ca pārśvayoḥ //
ViPur, 2, 11, 7.2 saiṣā trayī tapatyaṃho jagataśca hinasti yat //
ViPur, 2, 11, 10.1 ṛcastapanti pūrvāhṇe madhyāhne ca yajūṃṣyatha /
ViPur, 3, 17, 10.1 kṣīrodasyottaraṃ kūlaṃ gatvātapyanta vai tapaḥ /
ViPur, 3, 18, 3.2 bho daityapatayo brūta yadarthaṃ tapyate tapaḥ /
ViPur, 4, 24, 143.1 taptaṃ tapo yaiḥ puruṣapravīrair udbāhubhir varṣagaṇān anekān /
ViPur, 5, 7, 13.1 te hi duṣṭaviṣajvālātaptāmbupavanokṣitāḥ /
ViPur, 5, 10, 5.1 śaratsūryāṃśutaptāni yayuḥ śoṣaṃ sarāṃsi ca /
ViPur, 5, 20, 39.2 urastatāpa devakyāḥ snehasnutapayodharam //
ViPur, 5, 23, 2.2 sutamicchaṃstapastepe yaducakrabhayāvaham //
ViPur, 5, 23, 46.2 saṃsāraśramaparitāpataptacetā nirvāṇe pariṇatadhāmni sābhilāṣaḥ //
ViPur, 5, 24, 5.1 tataḥ kaliyugaṃ jñātvā prāptaṃ taptuṃ nṛpastapaḥ /
ViPur, 6, 1, 40.1 aśāstravihitaṃ ghoraṃ tapyamāneṣu vai tapaḥ /
ViPur, 6, 3, 29.1 tasmād api mahātāpataptā lokās tataḥ param /
Viṣṇusmṛti
ViSmṛ, 5, 24.1 darpeṇa dharmopadeśakāriṇāṃ rājā taptam āsecayet tailam āsye //
ViSmṛ, 8, 27.1 satyenādityas tapati //
ViSmṛ, 59, 28.1 gṛhastha eva yajate gṛhasthas tapyate tapaḥ /
ViSmṛ, 99, 1.2 sutaptajāmbūnadacāruvarṇāṃ papraccha devīṃ vasudhā prahṛṣṭā //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 17.1, 12.1 atrāpi tāpakasya rajasaḥ sattvam eva tapyaṃ //
YSBhā zu YS, 2, 17.1, 16.1 darśitaviṣayatvāt sattve tu tapyamāne tadākārānurodhī puruṣo 'nutapyata iti dṛśyasvarūpam ucyate //
YSBhā zu YS, 2, 50.1, 4.1 yathā tapte nyastam upale jalaṃ sarvataḥ saṃkocam āpadyate tathā dvayor yugapadgatyabhāva iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 198.1 tapas taptvāsṛjad brahmā brāhmaṇān vedaguptaye /
YāSmṛ, 3, 67.1 niḥsaranti yathā lohapiṇḍāt taptāt sphuliṅgakāḥ /
YāSmṛ, 3, 259.1 tapte 'yaḥśayane sārdham āyasyā yoṣitā svapet /
YāSmṛ, 3, 318.1 taptakṣīraghṛtāmbūnām ekaikaṃ pratyahaṃ pibet /
Śatakatraya
ŚTr, 3, 6.1 kṣāntaṃ na kṣamayā gṛhocitasukhaṃ tyaktaṃ na santoṣataḥ soḍho duḥsahaśītatāpapavanakleśo na taptaṃ tapaḥ /
ŚTr, 3, 7.1 bhogā na bhuktā vayam eva bhuktāstapo na taptaṃ vayam eva taptāḥ /
ŚTr, 3, 7.1 bhogā na bhuktā vayam eva bhuktāstapo na taptaṃ vayam eva taptāḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 13.1 ravermayūkhair abhitāpito bhṛśaṃ vidahyamānaḥ pathi taptapāṃsubhiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 10.1 abhidravati mām īśa śarastaptāyaso vibho /
BhāgPur, 1, 12, 9.1 śrīmaddīrghacaturbāhuṃ taptakāñcanakuṇḍalam /
BhāgPur, 2, 6, 16.2 evaṃ virājaṃ pratapaṃstapatyantarbahiḥ pumān //
BhāgPur, 2, 7, 5.1 taptaṃ tapo vividhalokasisṛkṣayā me ādau sanāt svatapasaḥ sa catuḥsano 'bhūt /
BhāgPur, 2, 9, 8.2 atapyata smākhilalokatāpanaṃ tapastapīyāṃstapatāṃ samāhitaḥ //
BhāgPur, 2, 9, 8.2 atapyata smākhilalokatāpanaṃ tapastapīyāṃstapatāṃ samāhitaḥ //
BhāgPur, 3, 1, 36.2 duryodhano 'tapyata yatsabhāyāṃ sāmrājyalakṣmyā vijayānuvṛttyā //
BhāgPur, 3, 4, 22.2 mṛdu tīvraṃ tapo dīrghaṃ tepāte lokabhāvanau //
BhāgPur, 3, 6, 10.2 virājam atapat svena tejasaiṣāṃ vivṛttaye //
BhāgPur, 3, 9, 18.2 tepe tapo bahusavo 'varurutsamānas tasmai namo bhagavate 'dhimakhāya tubhyam //
BhāgPur, 3, 18, 9.1 parānuṣaktaṃ tapanīyopakalpaṃ mahāgadaṃ kāñcanacitradaṃśam /
BhāgPur, 3, 21, 6.3 sarasvatyāṃ tapas tepe sahasrāṇāṃ samā daśa //
BhāgPur, 3, 25, 23.2 tapanti vividhās tāpā naitān madgatacetasaḥ //
BhāgPur, 3, 25, 43.1 madbhayād vāti vāto 'yaṃ sūryas tapati madbhayāt /
BhāgPur, 3, 29, 40.1 yadbhayād vāti vāto 'yaṃ sūryas tapati yadbhayāt /
BhāgPur, 3, 30, 22.1 kṣuttṛṭparīto 'rkadavānalānilaiḥ saṃtapyamānaḥ pathi taptavāluke /
BhāgPur, 3, 31, 17.1 dehy anyadehavivare jaṭharāgnināsṛgviṇmūtrakūpapatito bhṛśataptadehaḥ /
BhāgPur, 3, 33, 7.2 tepus tapas te juhuvuḥ sasnur āryā brahmānūcur nāma gṛṇanti ye te //
BhāgPur, 4, 1, 21.1 tapyamānaṃ tribhuvanaṃ prāṇāyāmaidhasāgninā /
BhāgPur, 4, 3, 19.2 svānāṃ yathā vakradhiyāṃ duruktibhir divāniśaṃ tapyati marmatāḍitaḥ //
BhāgPur, 4, 9, 33.2 tapye dvitīye 'py asati bhrātṛbhrātṛvyahṛdrujā //
BhāgPur, 4, 16, 14.2 vartate bhagavānarko yāvattapati gogaṇaiḥ //
BhāgPur, 4, 24, 25.1 taptahemanikāyābhaṃ śitikaṇṭhaṃ trilocanam /
BhāgPur, 4, 25, 2.2 japantaste tapastepurvarṣāṇāmayutaṃ jale //
BhāgPur, 8, 6, 4.1 taptahemāvadātena lasatkauśeyavāsasā /
BhāgPur, 8, 7, 44.1 tapyante lokatāpena sādhavaḥ prāyaśo janāḥ /
BhāgPur, 10, 3, 33.2 saṃniyamyendriyagrāmaṃ tepāthe paramaṃ tapaḥ //
BhāgPur, 10, 3, 36.1 evaṃ vāṃ tapyatostīvraṃ tapaḥ paramaduṣkaram /
BhāgPur, 11, 7, 29.2 na tapyase 'gninā mukto gaṅgāmbhaḥstha iva dvipaḥ //
BhāgPur, 11, 16, 17.2 tapatāṃ dyumatāṃ sūryaṃ manuṣyāṇāṃ ca bhūpatim //
BhāgPur, 11, 18, 4.1 grīṣme tapyeta pañcāgnīn varṣāsv āsāraṣāḍ jale /
Bhāratamañjarī
BhāMañj, 1, 487.2 śūlasthaḥ sa tapastīvraṃ ciraṃ tepe mahātapāḥ //
BhāMañj, 1, 861.2 dattvā droṇāya rājyārdhamantaḥ kopādatapyata //
BhāMañj, 1, 1060.2 hāreṣu taptaniśvāsairglāniprāpteṣu māninām //
BhāMañj, 5, 329.1 taptahemāṅgadacchāyāvyāptaḥ sa vapuṣājayat /
BhāMañj, 7, 494.1 ārūḍhe sātyakirathaṃ kopatapte vṛkodare /
BhāMañj, 7, 630.1 āsthitastaptahemāṅgaṃ caturhastaśataṃ ratham /
BhāMañj, 7, 693.1 haiḍimbe nihate rājā śokatapto yudhiṣṭhiraḥ /
BhāMañj, 8, 48.2 taptakāñcanasaṃnāhe karṇasya rucire rathe //
BhāMañj, 8, 137.1 uvāca sāyakākīrṇaḥ kopatapto yudhiṣṭhiraḥ /
BhāMañj, 13, 373.2 iṣṭvā dattvā ca taptvā ca prāpto 'haṃ tvatpurīmimām //
BhāMañj, 13, 416.2 nocuḥ kiṃcid amarṣena kiṃtvatapyanta kevalam //
BhāMañj, 13, 616.2 vāsarānte 'pi nāyātāṃ smṛtvā bhāryāmatapyata //
BhāMañj, 13, 630.1 tasya kīrtayataḥ pāpaṃ taptasyānuśayāgninā /
BhāMañj, 13, 997.1 saṃsāramarutaptānāṃ tṛṣṇāmūrchitacetasām /
BhāMañj, 13, 1092.2 na manye 'haṃ marutaṭe taptasyeva vitṛṣṇatā //
BhāMañj, 13, 1112.1 asipattravanaṃ ghoraṃ taptā vaitaraṇī nadī /
BhāMañj, 13, 1113.2 na yāsi yāvatsaṃkocaṃ jarayā taptacarmavat //
BhāMañj, 13, 1705.1 asminbhavamahāmohatapto vyāpte jagattraye /
BhāMañj, 13, 1764.1 sa bhuktvā pāyasaṃ taptamucchiṣṭena ruṣā jvalan /
BhāMañj, 14, 16.1 yadā tadā manyutapto rahaḥ prāha bṛhaspatim /
BhāMañj, 16, 52.1 tasya kopāgnitaptasya vṛthā bhrūbhaṅgakāriṇaḥ /
BhāMañj, 18, 11.2 taptavaitaraṇīvisrapūyapūritasaikate //
Garuḍapurāṇa
GarPur, 1, 1, 17.1 naranārāyaṇo bhūtvā turye tepe tapo hariḥ /
GarPur, 1, 6, 12.1 apṛthagadharmacaraṇās te 'tapyanta mahattapaḥ /
GarPur, 1, 49, 12.1 tapastapyati yo 'raṇye yajeddevāñjuhoti ca /
GarPur, 1, 52, 11.1 avagūhetstriyaṃ taptāṃ dīptāṃ kārṣṇāyasīṃ kṛtām /
GarPur, 1, 58, 25.2 ratho bhūmisutasyāpi taptakāñcanasannibhaḥ //
GarPur, 1, 75, 4.1 patreṇa kāñcanamayena tu veṣṭayitvā taptaṃ yadā hutavahe bhavati prakāśam /
GarPur, 1, 82, 2.2 tapastapyanmahāghoraṃ sarvabhūtopatāpanam //
GarPur, 1, 89, 5.1 tato varṣaśataṃ divyaṃ tapastepe mahāmanāḥ /
GarPur, 1, 105, 63.1 taptakṣīraghṛtāmbūnāmekaikaṃ pratyahaṃ pibet /
GarPur, 1, 109, 42.1 rājā na tapto dhanasaṃcayena na sāgarastṛptimagājjalena /
GarPur, 1, 145, 20.1 atha dvādaśa varṣāṇi vane tepurmahattapaḥ /
GarPur, 1, 147, 31.1 tantrābhicārikair mantrair dūyamānaṃ ca tapyate /
Gītagovinda
GītGov, 7, 55.2 tapati na sā kisalayaśayanena //
Hitopadeśa
Hitop, 2, 21.3 tadaṃśenāpi medhāvī tapas taptvā sukhī bhavet //
Hitop, 4, 57.6 saṃtāpayed yena samaṃ sutaptastaptena sandhānam upaiti taptaḥ //
Hitop, 4, 57.6 saṃtāpayed yena samaṃ sutaptastaptena sandhānam upaiti taptaḥ //
Hitop, 4, 57.6 saṃtāpayed yena samaṃ sutaptastaptena sandhānam upaiti taptaḥ //
Hitop, 4, 101.4 sa tathā tapyate mūḍho brāhmaṇo nakulād yathā //
Kathāsaritsāgara
KSS, 1, 4, 131.2 āmantrito 'si gacchāmi tapastaptumahaṃ kvacit //
KSS, 1, 8, 17.2 tattvajñena kṛtāvajñaḥ ko nāmāntarna tapyate //
KSS, 2, 2, 4.1 atha saṃgatako 'vādīddeva kiṃ tapyase vṛthā /
KSS, 3, 1, 13.1 dattadaṇḍaśca rājāsau mānī bhṛśamatapyata /
KSS, 4, 1, 51.2 brāhmaṇī sāmbusikteva taptā bhūḥ samudaśvasat //
KSS, 5, 2, 7.2 vījayantyām ivātmānaṃ taptam arkakarotkaraiḥ //
KSS, 5, 3, 69.2 yaddāvānalataptasya sudhāhradanimajjane //
KSS, 6, 1, 139.2 astreṣu bāhuvīrye ca sāvajño 'ntaratapyata //
Kṛṣiparāśara
KṛṣiPar, 1, 90.1 kāṃsyaṃ kāṃsyodakaṃ caiva taptamaṇḍaṃ jhaṣodakam /
KṛṣiPar, 1, 103.1 taptalauhaṃ dine tasmin gavāmaṅgeṣu dāpayet /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 115.2 tāvat kuruṣvātmahitaṃ paścāt tāpena tapyase //
Maṇimāhātmya
MaṇiMāh, 1, 26.2 sutaptahemavarṇābho nīlarekhāsamanvitaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 2.2 tepuḥ śivaṃ pratiṣṭhāpya tadekāhitamānasāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 1.0 badaryāśramanāmni viṣṇor āśrame tadāśramatvād eva pāvane bharadvājaprabhṛtayo munayas tepur iti sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 4.0 tasminn evaikasminn āhitam ekāgrīkṛtaṃ mānasaṃ yais te tathāvidhāḥ santaḥ tepuḥ śivārādhanalakṣaṇaṃ tapaś cakrur ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 15.0 taptaśilāśayanakeśolluñcanāditapaḥsaṃcayanirjīrṇavīryaṃ karma nirjaraśabdenocyate //
Rasahṛdayatantra
RHT, 3, 16.1 tailādikataptarase hāṭakatārādigolakamukhena /
RHT, 3, 26.2 bījānāmapi pākaṃ hṛṣyanti ca tadanu tapyanti //
RHT, 5, 28.2 tripuṭaistapte khalve mṛditā garbhe tathā dravati //
RHT, 5, 33.2 svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale //
RHT, 5, 57.1 athavāpyauṣadhapiṇḍe dolātapte kharpare vidhinā /
RHT, 16, 6.2 tadanu khalu taptataile pradrāvya samaṃ kṣiped bījam //
RHT, 16, 12.1 tasminprakṣipya rasaṃ sāraṇatailānvitaṃ tapte /
Rasamañjarī
RMañj, 5, 2.2 taptaṃ taptaṃ niṣecettu tattaddrāve tu saptadhā //
RMañj, 5, 2.2 taptaṃ taptaṃ niṣecettu tattaddrāve tu saptadhā //
RMañj, 5, 51.1 kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /
RMañj, 5, 57.2 taptataptāni ṣaḍvāraṃ kuṭṭayettad udūkhale //
RMañj, 5, 57.2 taptataptāni ṣaḍvāraṃ kuṭṭayettad udūkhale //
RMañj, 5, 62.1 lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /
RMañj, 6, 35.2 ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā //
RMañj, 6, 56.1 dviguñjaṃ taptatoyena vātaśleṣmajvarāpaham /
Rasaprakāśasudhākara
RPSudh, 1, 73.2 taptam āyasakhalvena taptenātha pramardayet //
RPSudh, 1, 73.2 taptam āyasakhalvena taptenātha pramardayet //
RPSudh, 4, 23.2 yadrūpyaṃ vahninā taptam ujjvalaṃ hi viniḥsaret /
RPSudh, 4, 104.2 taptā tuṣajale kṣiptā śuklavarṇā tu rītikā //
RPSudh, 4, 112.1 taptaṃ kāṃsyaṃ gavāṃ mūtre saptavāreṇa śudhyati /
RPSudh, 5, 47.2 satvasya golakānevaṃ taptānevaṃ tu kāṃjike //
RPSudh, 11, 32.2 gandhāccūrṇaṃ tāpyatāmrāvaśeṣaṃ kṛtvā dadyādvallakaṃ hīnavaye /
Rasaratnasamuccaya
RRS, 2, 65.1 vaikrānteṣu ca tapteṣu hayamūtraṃ vinikṣipet /
RRS, 2, 78.3 taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam //
RRS, 2, 103.1 grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ /
RRS, 2, 134.1 anayā mudrayā taptaṃ tailamagnau suniścitam /
RRS, 5, 29.2 kramānniṣecayettaptaṃ drāve drāve tu saptadhā /
RRS, 5, 103.1 kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /
RRS, 5, 104.1 sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu /
RRS, 5, 126.1 jambīrarasasaṃyukte darade taptamāyasam /
RRS, 5, 130.1 ayasāmuttamaṃ siñcettaptaṃ taptaṃ varārase /
RRS, 5, 130.1 ayasāmuttamaṃ siñcettaptaṃ taptaṃ varārase /
RRS, 5, 132.1 taptaṃ kṣārāmlasaṃliptaṃ śaśarakte nidhāpitam /
RRS, 5, 197.1 taptvā kṣiptvā ca nirguṇḍīrase śyāmārajo'nvite /
RRS, 5, 209.0 taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati //
RRS, 6, 23.3 dadhatīṃ taptahemābhāṃ pītavastrāṃ vibhāvayet //
RRS, 8, 56.0 taptasyāpsu vinikṣepo nirvāpaḥ snapanaṃ ca tat //
RRS, 9, 22.2 taptodake taptacullyāṃ na kuryācchītalāṃ kriyām //
RRS, 9, 22.2 taptodake taptacullyāṃ na kuryācchītalāṃ kriyām //
RRS, 11, 93.2 tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā //
RRS, 11, 94.2 tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //
RRS, 13, 51.2 jambīrasvarasena marditam idaṃ taptaṃ supakvaṃ bhavet kāsaśvāsasagulmaśūlajaṭharaṃ pāṇḍuṃ lihannāśayet //
RRS, 16, 60.2 tāvadeva mṛtaṃ tāpyaṃ sarvamanyacca tatsamam //
Rasaratnākara
RRĀ, R.kh., 3, 44.1 adhastuṣāgninā tapto hyakṣīṇastiṣṭhate yadā /
RRĀ, R.kh., 4, 9.1 śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet /
RRĀ, R.kh., 5, 11.1 trisaptakṛtvastattaptaṃ kharamūtreṇa secayet /
RRĀ, R.kh., 5, 46.4 hayamūtre tatsecyaṃ taptaṃ taptaṃ trisaptadhā //
RRĀ, R.kh., 5, 46.4 hayamūtre tatsecyaṃ taptaṃ taptaṃ trisaptadhā //
RRĀ, R.kh., 6, 17.1 dhānyābhrakamamlaṃpiṣṭaṃ puṭe tapte'mlasecanam /
RRĀ, R.kh., 6, 18.1 taptaṃ taptaṃ cāranālaiḥ pācyaṃ śodhyaṃ punaḥ punaḥ /
RRĀ, R.kh., 6, 18.1 taptaṃ taptaṃ cāranālaiḥ pācyaṃ śodhyaṃ punaḥ punaḥ /
RRĀ, R.kh., 6, 19.1 taptaṃ taptaṃ kṣipeddugdhe piṣṭvātha śoṣayetpunaḥ /
RRĀ, R.kh., 6, 19.1 taptaṃ taptaṃ kṣipeddugdhe piṣṭvātha śoṣayetpunaḥ /
RRĀ, R.kh., 6, 19.2 dugdhataptaṃ puṭaṃ pacyāttaptaṃ dugdhena secayet //
RRĀ, R.kh., 6, 19.2 dugdhataptaṃ puṭaṃ pacyāttaptaṃ dugdhena secayet //
RRĀ, R.kh., 6, 23.2 sthitvā tapte puṭe paścātpratyekena punaḥ punaḥ //
RRĀ, R.kh., 8, 3.2 kramātprāptaṃ tathā taptaṃ drāve drāve tu saptadhā //
RRĀ, R.kh., 8, 49.1 tena liptvā tāmrapatraṃ taptaṃ taptaṃ niṣecayet /
RRĀ, R.kh., 8, 49.1 tena liptvā tāmrapatraṃ taptaṃ taptaṃ niṣecayet /
RRĀ, R.kh., 9, 7.1 kṛtvā patrāṇi taptāni saptavārāṇi secayet /
RRĀ, R.kh., 9, 10.1 asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā /
RRĀ, R.kh., 9, 10.1 asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā /
RRĀ, R.kh., 9, 30.1 piṣṭvā mardyaṃ lohapatraṃ taptaṃ taptaṃ niṣecayet /
RRĀ, R.kh., 9, 30.1 piṣṭvā mardyaṃ lohapatraṃ taptaṃ taptaṃ niṣecayet /
RRĀ, R.kh., 10, 3.1 sutaptaṃ vastrapūtaṃ ca pātayet tailamāharet /
RRĀ, Ras.kh., 2, 83.1 sarvaṃ jambīrajairdrāvaistaptakhalve vimardayet /
RRĀ, Ras.kh., 2, 91.2 ṣoḍaśāṃśaṃ taptakhalve caṇakāmlaṃ ca tālakam //
RRĀ, Ras.kh., 2, 111.2 śuddhasūtaṃ taptakhalve tatkalkaṃ kṣīrakandake //
RRĀ, Ras.kh., 2, 132.1 mardayettaptakhalve tu svarṇatulyaṃ ca gandhakam /
RRĀ, Ras.kh., 3, 17.1 jīrṇe svarṇe samuddhṛtya taptakhalve vimardayet /
RRĀ, Ras.kh., 3, 49.2 sarvametatkṛtaṃ sūkṣmaṃ taptakhalve dinatrayam //
RRĀ, Ras.kh., 3, 57.2 dravaiśca devadālyutthaistaptakhalve dināvadhi //
RRĀ, Ras.kh., 3, 98.1 mardayettaptakhalve tu taṃ rasaṃ palamātrakam /
RRĀ, Ras.kh., 3, 124.2 tridinaṃ taptakhalve tu mardyaṃ divyauṣadhidravaiḥ //
RRĀ, Ras.kh., 3, 141.2 divyauṣadhaphaladrāvais taptakhalve dināvadhi //
RRĀ, Ras.kh., 3, 155.2 taptakhalve dinaṃ cāmlaistadgolaṃ cāndhitaṃ puṭet //
RRĀ, Ras.kh., 3, 163.1 tatsarvamamlavargeṇa taptakhalve dinatrayam /
RRĀ, Ras.kh., 3, 172.1 dinaikaṃ taptakhalve tu taṃ ruddhvā bhūdhare pacet /
RRĀ, Ras.kh., 4, 41.2 baddhe koṣṭhe tu dīptāgnau taptaṃ kṣīraṃ pibetsadā //
RRĀ, Ras.kh., 6, 12.2 mardyaṃ cāṅkollajairdrāvaistaptakhalve dinatrayam //
RRĀ, Ras.kh., 7, 2.2 mardayettaptakhalve tu kṣālayetkāñjikaistataḥ //
RRĀ, Ras.kh., 7, 39.3 aṣṭamāṃśena tatsarvaṃ mardayettaptakhalvake //
RRĀ, Ras.kh., 7, 46.2 yojayettaptakhalve tu śālmalītvaṅnijadravaiḥ //
RRĀ, Ras.kh., 7, 49.1 trisaptāhaṃ taptakhalve karpūrādyaiśca pūrvavat /
RRĀ, Ras.kh., 7, 52.1 karpūrādyaiḥ punarmardyaṃ taptakhalve tu pūrvavat /
RRĀ, Ras.kh., 8, 16.1 dṛśyate taptakuṇḍaṃ tu nīlavarṇajalānvitam /
RRĀ, Ras.kh., 8, 149.1 taptāni saptalohāni tatsekātkāñcanaṃ bhavet /
RRĀ, V.kh., 1, 35.2 dadhantīṃ taptahemābhāṃ pītavastrāṃ vicintayet //
RRĀ, V.kh., 2, 35.2 tanmadhye secayettaptāṃ mūṣāṃ puṭavinirgatām //
RRĀ, V.kh., 3, 42.1 taptamaśvasya mūtre tu kṣiptvā vajraṃ samāharet /
RRĀ, V.kh., 3, 45.2 taptaṃ taptaṃ tu tadvajraṃ śatavārānmṛtaṃ bhavet //
RRĀ, V.kh., 3, 45.2 taptaṃ taptaṃ tu tadvajraṃ śatavārānmṛtaṃ bhavet //
RRĀ, V.kh., 3, 105.1 taptvā taptvā niṣiñced ekaikasmiṃstu saptadhā /
RRĀ, V.kh., 3, 105.1 taptvā taptvā niṣiñced ekaikasmiṃstu saptadhā /
RRĀ, V.kh., 4, 152.1 śulbapatrāṇi taptāni āranāle vinikṣipet /
RRĀ, V.kh., 6, 39.1 kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet /
RRĀ, V.kh., 6, 54.1 śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet /
RRĀ, V.kh., 6, 54.2 punastāpyaṃ punarlepyaṃ saptadhetthaṃ prayatnataḥ //
RRĀ, V.kh., 8, 1.2 takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet //
RRĀ, V.kh., 8, 37.1 evaṃ punaḥ punas tāpyam ekaviṃśativārakam /
RRĀ, V.kh., 8, 90.2 piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet //
RRĀ, V.kh., 8, 90.2 piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet //
RRĀ, V.kh., 8, 95.1 athavā tāmrapatrāṇi sutaptāni niṣecayet /
RRĀ, V.kh., 10, 9.1 lohasya kuṭyamānasya sutaptasya dalāni vai /
RRĀ, V.kh., 17, 55.2 etatsarvaṃ cūrṇayitvā sutapte kāṃtacūrṇake /
RRĀ, V.kh., 17, 57.2 drutānāṃ taptacūrṇānāṃ sarveṣāṃ drāvaṇaṃ param //
RRĀ, V.kh., 18, 128.2 vedhayedagninā taptān sarvaṃ bhavati kāṃcanam //
RRĀ, V.kh., 19, 37.1 madhukaṃ taptatailāktaṃ dhūmena svedayecchanaiḥ /
RRĀ, V.kh., 19, 59.1 palaikaṃ saiṃdhavaṃ taptaṃ kṛtvā tatra niṣecayet /
RRĀ, V.kh., 19, 59.2 punastāpyaṃ punaḥ secyaṃ dravo yāvadviśuṣyati /
RRĀ, V.kh., 20, 66.2 kārayedagnitaptāni tasmin kṣīre niṣecayet //
RRĀ, V.kh., 20, 79.1 tāmrapatrāṇi taptāni tasmin siñcettrisaptadhā /
RRĀ, V.kh., 20, 86.1 kṣīrakandabhave kṣīre taptaṃ tāmraṃ niṣecayet /
Rasendracintāmaṇi
RCint, 3, 179.1 tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām /
RCint, 5, 4.2 tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ //
RCint, 6, 3.2 niṣiñcettaptatailāni taile takre gavāṃ jale //
RCint, 6, 5.1 taptāni sarvalohāni kadalīmūlavāriṇi /
RCint, 6, 15.1 kṛtvā patrāṇi taptāni saptavārānniṣecayet /
RCint, 6, 55.1 lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale /
RCint, 6, 69.2 secayettaptataptaṃ ca saptavāraṃ punaḥ punaḥ //
RCint, 6, 69.2 secayettaptataptaṃ ca saptavāraṃ punaḥ punaḥ //
RCint, 7, 59.3 taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //
RCint, 7, 59.3 taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //
RCint, 7, 60.2 taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //
RCint, 7, 60.2 taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //
RCint, 7, 63.1 hayamūtreṇa tatsiñcettaptaṃ taptaṃ trisaptadhā /
RCint, 7, 63.1 hayamūtreṇa tatsiñcettaptaṃ taptaṃ trisaptadhā /
RCint, 7, 72.2 pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ //
RCint, 7, 72.2 pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ //
RCint, 8, 184.1 taptadugdhānupānaṃ prāyaḥ sārayati baddhakoṣṭhasya /
RCint, 8, 193.1 kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat /
Rasendracūḍāmaṇi
RCūM, 4, 51.2 kusumbhatailataptaṃ tat svarṇam udgariti dhruvam //
RCūM, 4, 78.1 taptasyāpsu vinikṣepo nirvāpaḥ snapanaṃ ca tat /
RCūM, 10, 47.2 sattvasya golakaṃ taptaṃ sasyasaṃyuktakāñjike //
RCūM, 10, 83.2 anayā mudrayā taptaṃ tailamagnau suniścitam //
RCūM, 10, 96.2 grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ //
RCūM, 10, 133.1 taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam /
RCūM, 14, 97.1 sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu /
RCūM, 14, 166.1 taptā kṣiptā ca nirguṇḍīrase śyāmārajo'nvite /
RCūM, 14, 178.1 taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati /
RCūM, 16, 19.2 kṣārāmlalavaṇopetaṃ taptaṃ khalve dinatrayam //
Rasendrasārasaṃgraha
RSS, 1, 19.1 sutaptakhalle nijamantrayuktāṃ vidhāya rakṣāṃ sthirasārabuddhiḥ /
RSS, 1, 122.2 tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ //
RSS, 1, 136.2 hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ trisaptadhā //
RSS, 1, 136.2 hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ trisaptadhā //
RSS, 1, 149.2 bhastrāgnau saptadhā vyoma taptaṃ taptaṃ viśudhyati //
RSS, 1, 149.2 bhastrāgnau saptadhā vyoma taptaṃ taptaṃ viśudhyati //
RSS, 1, 246.1 taptataptāni siñcet tattaddrāve ca saptadhā /
RSS, 1, 246.1 taptataptāni siñcet tattaddrāve ca saptadhā /
RSS, 1, 296.1 taptāni sarvalauhāni kadalīmūlavāriṇi /
RSS, 1, 298.1 kṛtvā ca taptapatrāṇi saptavāraṃ niṣecayet /
RSS, 1, 338.2 samākṛṣṭasya taptasya guṇahāniḥ prajāyate //
RSS, 1, 359.2 pratyekaṃ saptavārāṃśca taptataptāni kṛtsnaśaḥ //
RSS, 1, 359.2 pratyekaṃ saptavārāṃśca taptataptāni kṛtsnaśaḥ //
Rasādhyāya
RAdhy, 1, 121.2 taptakharparavinyastaṃ pradahettīvravahninā //
RAdhy, 1, 145.2 taptena lohacūrṇena piṣṭiḥ syānmardane rase //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 195.2, 6.0 ayaṃ bhāvo jāraṇā yena vidhinā pūrvaṃ bhaṇitāsti sā tena vidhinā jāryauṣadhaṃ vinaivānumānena taptvā punarvastreṇa raso gālanīyaḥ //
Rasārṇava
RArṇ, 4, 13.2 taptodake taptacullyāṃ na kuryācchītale kriyām //
RArṇ, 4, 13.2 taptodake taptacullyāṃ na kuryācchītale kriyām //
RArṇ, 6, 33.2 saptāhamātape taptam āmle kṣiptvā dinatrayam //
RArṇ, 6, 83.2 taptaṃ niṣecayet pīṭhe yāvattadbhasmatāṃ gatam //
RArṇ, 11, 117.2 taptaṃ samuddhṛtaṃ yantrāt taptakhalle vimardayet //
RArṇ, 12, 54.2 anale dhāmayettat tu sutaptajvalanaprabham //
RArṇ, 12, 115.2 ātape mriyate tapto raso divyauṣadhībalāt //
RArṇ, 15, 63.1 sutapte lohapātre ca kṣipecca palapūrṇakam /
RArṇ, 16, 17.3 oṣadhīnāṃ dravaṃ dattvā tapte sūte vinikṣipet //
RArṇ, 16, 80.2 taptāyase'thavā lohamuṣṭinā mṛduvahninā //
RArṇ, 16, 87.2 taptahemanibhākāro bālārkasadṛśaprabhaḥ //
RArṇ, 17, 58.1 tathā takre niśāyukte taptataptaṃ ca dāpayet /
RArṇ, 17, 58.1 tathā takre niśāyukte taptataptaṃ ca dāpayet /
RArṇ, 17, 79.2 andhamūṣāgataṃ dhmātaṃ taile taptaṃ niṣecayet //
RArṇ, 17, 140.2 taptataptaṃ niṣektavyaṃ yāvat tanmṛdutāṃ vrajet //
RArṇ, 17, 140.2 taptataptaṃ niṣektavyaṃ yāvat tanmṛdutāṃ vrajet //
RArṇ, 17, 144.2 taptaṃ tapanatastatra lavaṇe prakṣiped budhaḥ //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 56.1 viṇmūtrāruṇanīlikāviṣahataṃ taptaṃ ghanaṃ phenilaṃ dantagrāhyam anārtavaṃ salavaṇaṃ śaivālakaiḥ saṃvṛtam /
RājNigh, Pānīyādivarga, 59.1 taptaṃ pāthaḥ pādabhāgena hīnaṃ proktaṃ pathyaṃ vātajātāmayaghnam /
RājNigh, Pānīyādivarga, 62.1 taptaṃ divā jāḍyam upaiti naktaṃ naktaṃ ca taptaṃ tu divā guru syāt /
RājNigh, Pānīyādivarga, 62.1 taptaṃ divā jāḍyam upaiti naktaṃ naktaṃ ca taptaṃ tu divā guru syāt /
RājNigh, Pānīyādivarga, 62.2 divā ca naktaṃ ca nṛbhis tadātvataptaṃ jalaṃ yuktamato grahītum //
RājNigh, Kṣīrādivarga, 20.2 taccettaptaṃ vartitaṃ pathyamuktaṃ nārīkṣīraṃ tv āmam evāmayaghnam //
RājNigh, Kṣīrādivarga, 29.1 kṣīraṃ na yuñjīta kadāpyataptaṃ taptaṃ na caitallavaṇena sārdham /
RājNigh, Śālyādivarga, 142.1 taptair apakvagodhūmair ākulāḥ parikīrtitāḥ /
RājNigh, Śālyādivarga, 143.1 vrīhayo 'pyardhapakvāś ca taptās te pṛthukāḥ smṛtāḥ /
RājNigh, Śālyādivarga, 145.0 ye cānye yāvanālādyāś cipiṭās taptataṇḍulāḥ //
RājNigh, Śālyādivarga, 149.1 taptāstu mudgacaṇakāḥ sumanādilaṅkā sadyas tṛṣārtirucipittakṛtaś ca jagdhāḥ /
Skandapurāṇa
SkPur, 3, 22.1 prajārthaṃ yac ca te taptaṃ tapa ugraṃ suduścaram /
SkPur, 8, 4.1 vighnaṃ taccaiva saṃtīrya tapastaptvā ca bhāsvaram /
SkPur, 9, 21.1 sā tatheti pratijñāya tapastaptuṃ pracakrame /
SkPur, 10, 1.2 sā devī tryambakaproktā tatāpa suciraṃ tapaḥ /
SkPur, 14, 16.1 salile tapyamānāya yogaiśvaryapradāya ca /
SkPur, 15, 14.1 vasiṣṭho nāma viprendro māṃ kṛtvā hṛdi tapyate /
SkPur, 15, 15.2 jagāma tapyato 'bhyāsaṃ vasiṣṭhasya munervibhuḥ //
SkPur, 15, 16.1 tato munivaraśreṣṭhaṃ variṣṭhaṃ tapatāṃ varam /
SkPur, 15, 16.2 vasiṣṭhamṛṣiśārdūlaṃ tapyamānaṃ paraṃ tapaḥ //
SkPur, 19, 1.3 samāpayitvā ca punastapastepe ca bhāsvaram //
SkPur, 19, 7.3 mainākaṃ parvataṃ prāpya tapastepe suduścaram //
SkPur, 20, 8.1 tasya varṣasahasreṇa tapyamānasya śūladhṛk /
SkPur, 20, 59.2 mayā varṣasahasreṇa tapastaptvā suduścaram /
SkPur, 21, 43.2 manave saptaṛṣaye tapyamānāya tāpine //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 14.0 punarutprekṣate dāvāgnitaptā iva jalam atīva narā dhayanti tadvadete ityutprekṣitāḥ //
Tantrāloka
TĀ, 6, 101.2 taptatvāttatpibedindusahabhūḥ siṃhikāsutaḥ //
TĀ, 8, 42.2 tatastamastaptabhūmistataḥśūnyaṃ tato 'hayaḥ //
TĀ, 8, 143.1 triguṇaṃ jñānaśaktiḥ sā tapatyarkatayā prabhoḥ /
TĀ, 20, 5.1 taptaṃ naitatprarohāya tenaiva pratyayena tu /
Ānandakanda
ĀK, 1, 5, 25.1 taptaṃ samuddhṛtaṃ yantrāt taptakhalve vimardayet /
ĀK, 1, 9, 63.1 taptakāñcanasacchāyaḥ pañcabāṇa ivāparaḥ /
ĀK, 1, 12, 24.2 taptakuṇḍaṃ nīlajalaṃ divyasiddhipradāyakam //
ĀK, 1, 12, 164.2 bhavanti sapta lohāni svarṇaṃ taptāni sekataḥ //
ĀK, 1, 15, 267.1 divyā jyotiṣmatī vallī taptakāñcanasannibhā /
ĀK, 1, 19, 163.1 taptāṅgānāṃ nṛṇāṃ pittaṃ citaṃ vṛṣṭau tu śārade /
ĀK, 1, 20, 149.1 trikoṇaṃ taptahemābhaṃ sarephaṃ rudradaivatam /
ĀK, 1, 21, 50.2 vaśyārthaṃ taptahemābhaṃ pūrvoktākṛtisaṃyutam //
ĀK, 1, 23, 344.2 ātape mriyate tapto raso divyauṣadhībalāt //
ĀK, 1, 24, 53.1 sutaptalohapātre ca kṣipeccapalacūrṇakam /
ĀK, 1, 25, 77.2 taptasyāpsu parikṣepo nirvāpastapanaṃ ca tat //
ĀK, 2, 1, 208.2 grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ //
ĀK, 2, 2, 19.2 kramānniṣecayet taptaṃ saptavāraṃ dravair dravaiḥ //
ĀK, 2, 3, 12.1 taptaṃ taptaṃ tārapatraṃ secayecchuddhim āpnuyāt /
ĀK, 2, 3, 12.1 taptaṃ taptaṃ tārapatraṃ secayecchuddhim āpnuyāt /
ĀK, 2, 4, 9.1 tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ taptagairikam /
ĀK, 2, 4, 18.1 tena liptaṃ tāmrapatraṃ taptaṃ taptaṃ niṣecayet /
ĀK, 2, 4, 18.1 tena liptaṃ tāmrapatraṃ taptaṃ taptaṃ niṣecayet /
ĀK, 2, 4, 19.1 taptāni tāmrapatrāṇi secayettiktakārasaiḥ /
ĀK, 2, 4, 20.1 taptaṃ taptaṃ tridhā siñcyācchuddhimāyāti niścayam /
ĀK, 2, 4, 20.1 taptaṃ taptaṃ tridhā siñcyācchuddhimāyāti niścayam /
ĀK, 2, 5, 19.2 kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet //
ĀK, 2, 5, 22.2 tatkalke kāntapatraṃ tu taptaṃ taptaṃ dvisaptadhā //
ĀK, 2, 5, 22.2 tatkalke kāntapatraṃ tu taptaṃ taptaṃ dvisaptadhā //
ĀK, 2, 5, 56.2 piṣṭvā lepyaṃ kāntapatraṃ taptaṃ taptaṃ niṣecayet //
ĀK, 2, 5, 56.2 piṣṭvā lepyaṃ kāntapatraṃ taptaṃ taptaṃ niṣecayet //
ĀK, 2, 7, 102.1 lohakiṭṭaṃ sutaptaṃ ca yāvacchīryati tatsvayam /
ĀK, 2, 8, 87.1 tanmadhye secayettaptāṃ mūṣāpuṭavinirgatām /
ĀK, 2, 8, 110.1 taptaṃ taptaṃ ca tadvajraṃ śatavārairmṛtaṃ bhavet /
ĀK, 2, 8, 110.1 taptaṃ taptaṃ ca tadvajraṃ śatavārairmṛtaṃ bhavet /
ĀK, 2, 8, 182.1 taptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam /
ĀK, 2, 8, 182.2 hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā //
ĀK, 2, 8, 182.2 hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 7.1 śambhorlalāṭekṣaṇavahnitapto vinirgato bhūrijalasya binduḥ /
Śukasaptati
Śusa, 23, 40.2 api bhuktaṃ jalpitaṃ paścād vatse na tapyanti //
Śyainikaśāstra
Śyainikaśāstra, 5, 29.1 kiṃvā bhaṅgārasonmiśraṃ paścāt taptāmbu pāyayet /
Śyainikaśāstra, 5, 46.1 śigrutvakcūrṇayugmāṃsaṃ deyaṃ taptāmbu pāyayet /
Śyainikaśāstra, 5, 51.2 dadyāttaptāmbu yuktyā ca tatastadanupāyayet //
Śyainikaśāstra, 5, 65.2 śleṣmaje tu śire vedhye taptalauhaśalākayā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 2.2 niṣiñcettaptataptāni taile takre ca kāñjike //
ŚdhSaṃh, 2, 11, 2.2 niṣiñcettaptataptāni taile takre ca kāñjike //
ŚdhSaṃh, 2, 11, 80.1 taptaṃ taptaṃ tu tadvajraṃ kharamūtrairniṣecayet /
ŚdhSaṃh, 2, 11, 80.1 taptaṃ taptaṃ tu tadvajraṃ kharamūtrairniṣecayet /
ŚdhSaṃh, 2, 11, 80.2 punastapyaṃ punaḥ secyamevaṃ kuryāt trisaptadhā //
ŚdhSaṃh, 2, 11, 84.1 taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā /
ŚdhSaṃh, 2, 11, 84.1 taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā /
ŚdhSaṃh, 2, 11, 85.2 taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //
ŚdhSaṃh, 2, 11, 85.2 taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //
ŚdhSaṃh, 2, 11, 86.2 hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā //
ŚdhSaṃh, 2, 11, 86.2 hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā //
ŚdhSaṃh, 2, 11, 90.1 pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ /
ŚdhSaṃh, 2, 11, 90.1 pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ /
ŚdhSaṃh, 2, 11, 92.2 śilājatu samānīya grīṣmataptaśilācyutam //
ŚdhSaṃh, 2, 11, 100.1 secayet taptataptaṃ ca saptavāraṃ punaḥ punaḥ /
ŚdhSaṃh, 2, 11, 100.1 secayet taptataptaṃ ca saptavāraṃ punaḥ punaḥ /
ŚdhSaṃh, 2, 12, 14.1 tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 18.0 taptamiti dolāyantrasveditaṃ tadvajraṃ paścādagnau saṃtaptaṃ kṛtvā tadanu kharamūtre niṣecayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 85.2, 5.0 taptaṃ ca bahudhā iti ko'rthaḥ saptavāraṃ yāvatkuryādityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 7.0 taptaṃ taptamiti ko'rthaḥ taptvāgnau saṃtāpya mūtre āvaped ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 7.0 taptaṃ taptamiti ko'rthaḥ taptvāgnau saṃtāpya mūtre āvaped ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 7.0 taptaṃ taptamiti ko'rthaḥ taptvāgnau saṃtāpya mūtre āvaped ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 12.2 taptādīnāṃ tu lohānāṃ ṣaṇṇāmanyatamānvayam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 4.0 tatastapyate sudhīriti sadvaidyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 9.1 tatastu yatkṛṣṇam upaiti cordhvaṃ vilīyamānaṃ raviraśmitaptam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 52.2 tataḥ khalvena taptena amlenotthāpayedrasam /
Abhinavacintāmaṇi
ACint, 1, 64.1 śītaṃ jalaṃ jīryati yāmamātre yāmārdhake jīryati taptatoyam /
ACint, 1, 77.1 kṣuṇṇaṃ dravyapalaṃ samyak taptanīre caturguṇe /
Bhāvaprakāśa
BhPr, 6, 8, 48.2 taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam //
BhPr, 7, 3, 3.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 3.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 45.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 45.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 55.2 niṣiñcet taptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 55.2 niṣiñcet taptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 90.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 90.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 120.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 120.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 142.1 tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmitaptam /
BhPr, 7, 3, 205.2 tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ //
BhPr, 7, 3, 244.2 taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //
BhPr, 7, 3, 244.2 taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //
Caurapañcaśikā
CauP, 1, 25.1 adyāpi tāṃ stimitavastram ivāṅgalagnāṃ prauḍhapratāpamadanānalataptadeham /
Dhanurveda
DhanV, 1, 64.1 śikhigrīvāptavarṇābhaṃ taptaśīrṣaṃ tathauṣadham /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 15.1 rāvaṇasya nakhakṣuṇṇaṃ dṛṣṭvā cātmany atītapat /
GokPurS, 2, 56.1 tatra ye ye tapas taptum āvasan devatādayaḥ /
GokPurS, 3, 49.2 dṛṣṭvaiva kāmasan taptas tām evālakṣayan tataḥ //
GokPurS, 3, 58.2 bhagavan tapyate antar me śrutvā pūrvakathām imām /
GokPurS, 5, 17.2 atra dattaṃ hutaṃ vāpi japtaṃ taptaṃ ca nandini //
GokPurS, 5, 28.2 sā sandhyā saha putrais tu tapas taptum upākramat //
GokPurS, 6, 11.2 tenoktena vidhānena tapas tepe suduścaram //
GokPurS, 6, 21.1 liṅgaṃ tatra pratiṣṭhāpya tapas tepe suduścaram /
GokPurS, 6, 35.1 tapas tepe sa gokarṇe liṅgaṃ saṃsthāpya śāmbhavam /
GokPurS, 6, 39.2 kṛtvāśramapadaṃ rājaṃstapas tepe suduścaram //
GokPurS, 6, 45.2 tapas tepe nirāhāraḥ śivadhyānaparāyaṇaḥ //
GokPurS, 7, 23.2 adhobhāgaṃ praviśyāśu tapas tīvram atapyata //
GokPurS, 8, 2.1 prāptukāmas tu tāṃ pāpas tapo ghoram atapyata /
GokPurS, 8, 53.1 tapas tepe nirāhāro ghoram uddiśya śaṅkaram /
GokPurS, 8, 55.3 krodhāviṣṭas tapas tepe dagdhukāmaś carācaram //
GokPurS, 8, 74.2 nāgarājaḥ api siddhyarthaṃ tapas tepe atidāruṇam /
GokPurS, 8, 81.1 tapas tepe nirāhāraḥ siddhim icchan purā nṛpa /
GokPurS, 9, 1.3 kṛtvāśramapadaṃ tatra tapas tepe suduścaraṃ //
GokPurS, 9, 29.1 tīrthaṃ kṛtvā vidhānena tapas tepe nirāmayam /
GokPurS, 9, 47.1 tasmāt kṣetrād bahiḥ sthitvā tapas tīvram atapyata /
GokPurS, 9, 74.2 tapas tepur nirāhārā brahmadhyānaparāyaṇāḥ //
GokPurS, 9, 83.1 kuberas tu pitur vākyāt tapas taptuṃ suduścaram /
GokPurS, 9, 84.2 tapas taptvā vidhānena pratyakṣīkṛtya śaṅkaram //
GokPurS, 10, 44.2 nṛsiṃhamūrtiṃ saṃsthāpya tapas tepe yatātmavān //
GokPurS, 10, 61.2 gokarṇaṃ kṣetram āsādya tapas tepe yatātmavān //
GokPurS, 10, 66.2 viśvakarmā tapas taptvā gokarṇe liṅgam uttamam /
GokPurS, 10, 88.2 tapas taptvā tu niyataṃ kāṣṭhabhūtā vane 'vasan //
GokPurS, 11, 25.3 gokarṇaṃ kṣetram āsādya tapas taptvā samāhitaḥ //
GokPurS, 11, 29.2 gokarṇaṃ kṣetram āsādya tapas taptvā yathāvidhi //
GokPurS, 11, 33.2 śālūkinyās taṭe ramye tapas taptvā ciraṃ nṛpa //
GokPurS, 11, 39.3 diśaś cāpi tapas taptvā siddhās tatra kurūdvaha //
GokPurS, 11, 40.1 gālavaś ca kaholaś ca tapas taptvātidāruṇam /
GokPurS, 12, 12.2 bhūtanāthas tapas taptvā pratyakṣīkṛtya śaṅkaram //
GokPurS, 12, 60.2 tapas taptvā tu suciraṃ yathākāmam uvāsa ha //
GokPurS, 12, 96.2 gatvā tatra kṣetrayātrāṃ ca kṛtvā tapas taptvā hy acirāt siddhim āpa //
Gorakṣaśataka
GorŚ, 1, 20.1 taptacāmīkarābhāsaṃ taḍillekheva visphurat /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 svarṇādidhātūnāṃ patrāṇi tailādau tridhā trivāram agnau pratāpayet taptvā taptvā niṣiñcayet nirvāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 svarṇādidhātūnāṃ patrāṇi tailādau tridhā trivāram agnau pratāpayet taptvā taptvā niṣiñcayet nirvāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 18.1 kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 48.1 gomūtratriphalākvāthe taptaṃ śodhyaṃ trisaptadhā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 2.0 grīṣme grīṣmakāle taptaśilācyutaṃ śilājatu samānīya yathā bhūmau na patati godugdhādibhirmardayet śudhyatīti //
Haribhaktivilāsa
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 4, 118.2 āpaḥ svayaṃ sadā pūtā vahnitaptā viśeṣataḥ /
HBhVil, 4, 119.2 snātasya vahnitaptena tathaivātapavāriṇā /
HBhVil, 4, 304.2 dhārayecchayanādau tu taptāni kila tāni hi //
HBhVil, 5, 84.1 tapāṃsi yāni tapyante vratāni niyamāś ca ye /
HBhVil, 5, 98.1 udyatpradyotanaśataruciṃ taptahemāvadānaṃ pārśvadvandve jaladhisutayā viśvadhātryā ca juṣṭam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 10.1 aśeṣatāpataptānāṃ samāśrayamaṭho haṭhaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 83.0 amuṣyaivainam ādityasya tejasā tapati //
Kokilasaṃdeśa
KokSam, 2, 33.2 taptāṃ taptāṃ nayati nitarāṃ tānavaṃ jātavedā haimīṃ lekhāmapi tu janayatyeva varṇaprakarṣam //
KokSam, 2, 33.2 taptāṃ taptāṃ nayati nitarāṃ tānavaṃ jātavedā haimīṃ lekhāmapi tu janayatyeva varṇaprakarṣam //
Mugdhāvabodhinī
MuA zu RHT, 2, 4.2, 7.0 lohārkāśmajakhalve tu tapteṣveva tu mardayet //
MuA zu RHT, 3, 16.2, 5.0 kva sati tailādikataptarase sati //
MuA zu RHT, 3, 16.2, 6.0 tailam ādiḥ yeṣāṃ te tailādikās tailavasāmūtraśukrapuṣpāḥ etaistapto yo rasa uṣṇatvaṃ nīto yo 'sau pāradastasmin satyevaṃ ghanamabhrakaṃ carati rasendraḥ //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 4, 22.2, 8.0 iti pūrvoktaṃ tāpyaśulbasahitaṃ tāpyaṃ svarṇamākṣikaṃ śulbaṃ tāmraṃ nepālasaṃjñakaṃ tābhyāṃ sahitaṃ miśritaṃ ghanasatvaṃ taptalohakhalvake mṛditaṃ kāryaṃ mardanīyaṃ kaiḥ kṛtvā kāñjikavetasajambīrabījapūrāmlaiḥ kāñjikamuktavidhānaṃ sauvīraṃ vetasaṃ cukraṃ jambīraṃ prasiddhaṃ bījapūro mātuluṅgaḥ eteṣāmamlaiḥ dravarūpaiḥ //
MuA zu RHT, 5, 1.2, 1.1 vāco marīcibhistaptaṃ toṣaya janakairavam /
MuA zu RHT, 5, 12.2, 17.0 punaḥ kiṃbhūtāni hemapatrāṇi rasendro jarati agnitāpitāni santi vahniyogāttaptāni kṛtāni //
MuA zu RHT, 5, 28.2, 2.0 pūrvoktā yā piṣṭī tāmanenaivoktabiḍayogena tapte khalve taptasaṃbandhāllohamaye tripuṭaiḥ karīṣāgnyātmakair mṛditā gharṣitā sati anenaiva ca veṣṭitā kāryā //
MuA zu RHT, 5, 28.2, 2.0 pūrvoktā yā piṣṭī tāmanenaivoktabiḍayogena tapte khalve taptasaṃbandhāllohamaye tripuṭaiḥ karīṣāgnyātmakair mṛditā gharṣitā sati anenaiva ca veṣṭitā kāryā //
MuA zu RHT, 5, 33.2, 2.0 ityuktavidhānena gaditāṃ kathitāṃ garbhadrutiṃ jñātvā tapte khalvatale lohamaye karīṣāgninā uṣṇatāṃ nīte mṛditāṃ kuryāt //
MuA zu RHT, 5, 58.2, 16.0 punarapi piṣṭīrdolātapte auṣadhapiṇḍe dolayottapte uṣṇatāṃ nīte krāmaṇauṣadhānāṃ piṇḍe kṣepya madhye sthāpya kasyopari kharpare mṛnmayapātropari //
MuA zu RHT, 9, 11.2, 3.0 kiṃviśiṣṭaṃ sneharāgasaṃsiktaṃ snehaḥ kaṅguṇitumbunyādīnāṃ rāgo raktavarṇadravaḥ tābhyāṃ vahnau taptaṃ sasyakaṃ saṃsiktaṃ secitamiti ghṛtaiḥ saṃsiktaṃ komalaṃ bhāvanāyogyaṃ syāt //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 11, 7.2, 2.0 vā mākṣikaṃ tāpyaṃ vā rājāvartaṃ rājavarto lājavarada iti bhāṣāyāṃ atha vimalaṃ tāramākṣikaṃ ityekatamaṃ sarvameva vā gairikakunaṭīkṣitigandhakakhagaiḥ gairikaṃ pratītaṃ kunaṭī manohvā kṣitiḥ sphaṭakī gandhakaḥ pratītaḥ khagaḥ kāsīsaṃ etairiti //
MuA zu RHT, 13, 2.2, 2.0 mākṣīkakāntaśulbaṃ mākṣīkaṃ tāpyaṃ kāntaṃ cumbakaṃ śulbaṃ tāmraṃ etadapi mahābījaṃ jñeyam //
MuA zu RHT, 16, 8.2, 3.0 sampūrṇadīrghamūṣāyāṃ gostanākārāyāṃ taptataile koṣṇasāraṇataile sūtaṃ kṣipet //
MuA zu RHT, 16, 12.2, 4.0 tasminyantre sāraṇatailānvitaṃ rasaṃ prakṣipya tato'nantaraṃ tulyaṃ kanakaṃ pradrāvya gālayitvā tasminneva tapte yantre kṣipte sati raso milati ekatāṃ yāti //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 46.2, 1.1 dagdhaṃ dravyaṃ rasāyane neṣṭaṃ apakvaṃ ca neṣṭaṃ amadhuraṃ kaṭutiktakaṣāyāmlalavaṇaṃ ca neṣṭaṃ uṣṇaṃ vahnitaptamiti tu punaḥ naṣṭamāṃsaṃ ninditamāṃsaṃ neṣṭaṃ punaḥ paryuṣitaṃ saṃdhānīkṛtaṃ evaṃvidhaṃ phalamūlaṃ phalaṃ mūlaṃ ca atra rasāyane bhakṣyaṃ na nirdiṣṭaṃ kathitaṃ /
Rasakāmadhenu
RKDh, 1, 1, 68.2 tatra kṣiptvā gandhacūrṇaṃ taptatīkṣṇaśalākayā //
RKDh, 1, 1, 141.1 taptaṃ niṣkāsayettoyaṃ śītalaṃ ca vinikṣipet /
RKDh, 1, 1, 258.1 caturṣu lohakuṇḍeṣu kramatastaptatoyataḥ /
RKDh, 1, 5, 49.1 tulyaṃ tāre tāmramāvartya tāvattaptaṃ taptaṃ gandhacūrṇe kunaṭyām /
RKDh, 1, 5, 49.1 tulyaṃ tāre tāmramāvartya tāvattaptaṃ taptaṃ gandhacūrṇe kunaṭyām /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 7, 16, 2.0 cetitāṅgārāḥ taptāṅgārāḥ payaso vinā svayaṃ nirvāṇāḥ śāntāḥ cet te aṅgārāḥ kokilāḥ matāḥ kokilāḥ kaylā iti bhāṣā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //
RRSṬīkā zu RRS, 8, 9.2, 4.0 tadanantaraṃ pāradāt pṛthagbhūtvādhobhāgasthatatsvarṇacūrṇam ūrdhvalagnapāradaṃ ca yantrād bahirniṣkāsyaikīkṛtya punastaptalohakhalve'mlena rasena pūrvavanmardayitvā pūrvavat pātayet //
RRSṬīkā zu RRS, 13, 81.2, 2.0 sabhṛṅgakaṃ bhṛṅgarājarasena mardayitvā taptaṃ drāvitaṃ tadgomayoparisthe kadale snigdhayā lohadarvyā prakṣipya tadupari kadalīdale nyubje gomayaṃ dattvā karatalādinā nipīḍya parpaṭākāraṃ kuryāt //
Rasasaṃketakalikā
RSK, 1, 9.2 lohārkāśmajakhalve tu tapte caiva vimardayet //
RSK, 2, 39.1 lohapatraṃ gandhaliptaṃ vahnau taptaṃ punaḥ punaḥ /
RSK, 2, 50.1 gomūtre triphalākvāthe taptaṃ śodhyaṃ trisaptadhā /
RSK, 4, 101.2 taptahāṭakavarṇābhaḥ śrīdhīmedhāvibhūṣitaḥ //
RSK, 4, 125.1 tāmrapatraṃ gandhaliptaṃ vahnau taptaṃ tu tāḍitam /
Rasataraṅgiṇī
RTar, 2, 40.1 dhātvādervahnitaptasya jalādau yanniṣecanam /
RTar, 4, 10.1 taptaṃ niṣkāsayettoyaṃ śītalaṃ ca vinikṣipet /
Rasārṇavakalpa
RAK, 1, 117.1 anale dhmāpayed yattu sutaptajvalanaprabham /
RAK, 1, 170.2 ātape mriyate tapto raso divyauṣadhībalāt //
RAK, 1, 381.1 taptakāñcanasaṅkāśaḥ keśāśca bhramaropamāḥ /
RAK, 1, 384.2 taptakāñcanavarṇābho dviraṣṭavarṣamākṛtiḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 164.1 sa utpannaḥ samānaḥ paśyati sattvān dahyataḥ pacyamānāṃstapyamānān paritapyamānān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ paribhoganimittaṃ ca kāmahetunidānaṃ ca anekavidhāni duḥkhāni pratyanubhavanti //
SDhPS, 3, 175.1 dahyante pacyante tapyante paritapyante //
SDhPS, 3, 179.1 atra hi yūyaṃ traidhātuke 'bhiratāḥ pañcakāmaguṇasahagatayā tṛṣṇayā dahyatha tapyatha paritapyatha //
SDhPS, 7, 65.1 atha pūrvasyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmantyojasvīni ca //
SDhPS, 7, 66.2 imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmantyojasvīni ca //
SDhPS, 7, 92.1 tena khalu punarbhikṣavaḥ samayena pūrvadakṣiṇe digbhāge teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 93.2 imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 123.1 tena khalu punarbhikṣavaḥ samayena dakṣiṇasyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 124.2 imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 151.1 atha khalu bhikṣava ūrdhvāyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 152.2 imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 15.1 ṛkṣaśailaṃ samāruhya tapastepe sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 16.1 tapatastasya devasya svedaḥ samabhavatkila /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 28.1 tapatastasya devasya śūlāgrādbindavo 'patan /
SkPur (Rkh), Revākhaṇḍa, 13, 15.1 te japantastapantaśca tiṣṭhanti bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 13, 16.1 tairjapadbhistapadbhiśca satataṃ dvijasattamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 10.2 ityete dvādaśādityāstapante sarvato diśam //
SkPur (Rkh), Revākhaṇḍa, 20, 44.2 tṛṣṇayā taptade hasya rakṣāṃ kuru carācare //
SkPur (Rkh), Revākhaṇḍa, 21, 8.2 tapastaptvā mahārāja siddhiṃ paramikāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 58.1 tapastaptvā gataṃ mokṣaṃ yeṣāṃ janma na cāgamaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 58.2 yena tatra tapastaptaṃ kapilena mahātmanā //
SkPur (Rkh), Revākhaṇḍa, 26, 28.1 tena vai sutapastaptaṃ daśavarṣaśatāni hi /
SkPur (Rkh), Revākhaṇḍa, 28, 137.2 tapas taptvā purā tatra śakreṇa sthāpitaṃ kila //
SkPur (Rkh), Revākhaṇḍa, 30, 1.3 yatra siddho mahābhāga tapastaptvā dvijottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 14.2 tatāpa pañcāgnitapobhir ugraistataśca toṣaṃ samagāt sa devaḥ //
SkPur (Rkh), Revākhaṇḍa, 34, 8.1 tapāmyahaṃ tato varṣaṃ nigṛhṇāmy utsṛjāmi ca /
SkPur (Rkh), Revākhaṇḍa, 35, 7.2 kiṃnāmadheyā tapati tapa ugraṃ kathaṃ vibho //
SkPur (Rkh), Revākhaṇḍa, 35, 9.1 mandodarīti vikhyātā tapate bhartṛkāraṇāt /
SkPur (Rkh), Revākhaṇḍa, 38, 55.2 kṣāntiyuktastapastaptvā bhaviṣyasi gataklamaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 3.3 tapastaptvā suvipulaṃ toṣito yena śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 14.1 atapacca ghṛtaśvāsaḥ kuṇḍalo bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 42, 44.2 mithilāstho mahāprājñastapastepe mahāmanāḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 15.2 na kenāpīdṛśaṃ taptaṃ tapo dṛṣṭaṃ śrutaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 45, 19.2 tatrāgaccha mayā sārddhaṃ yatra tapyatyasau tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 17.3 divyaṃ varṣasahasraṃ sa tapastepe sudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 52, 12.1 tapastapati so 'tyarthaṃ tena dīrghatapāḥ smṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 21.3 putraśokābhibhūtena duḥkhataptena mānada //
SkPur (Rkh), Revākhaṇḍa, 56, 98.3 satyena tapate sūryaḥ satyena jvalate 'nalaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 11.2 kimarthaṃ pibase dhūmaṃ kimarthaṃ tapyase tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 55.2 dānavena mahātīvraṃ tapastaptaṃ sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 80, 2.2 tapastapañjayaṃ kurvaṃstīrthāttīrthaṃ jagāma ha //
SkPur (Rkh), Revākhaṇḍa, 84, 14.2 tasya vai tapyamānasya rakṣovadhakṛtaṃ tamaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 21.3 tato 'ham api pāpīyāṃstapas tapsyāmyasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 84, 22.2 caturviṃśativarṣāṇi tapastepe 'tha rāghavaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 93.2 so 'pi tīrthamidaṃ prāpya tapastaptvā suduścaram //
SkPur (Rkh), Revākhaṇḍa, 86, 6.1 vāyubhakṣaḥ śataṃ sāgraṃ yāvattepe hutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 89, 3.2 tatra tīrthe tapastaptvā nirvraṇaḥ samajāyata //
SkPur (Rkh), Revākhaṇḍa, 99, 9.3 tapas taptuṃ samārebhe śaṅkarārādhanodyataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 19.2 tapastaptaṃ mayā bhadre jātamātreṇa duṣkaram /
SkPur (Rkh), Revākhaṇḍa, 103, 24.1 anujñātā tvayā brahmaṃs tapas tapsyāmi duṣkaram /
SkPur (Rkh), Revākhaṇḍa, 103, 29.1 tapastapasva śīghraṃ tvaṃ putrārthaṃ tu mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 103, 46.2 svargamokṣasutasyārthe tapastapasi duṣkaram //
SkPur (Rkh), Revākhaṇḍa, 103, 105.1 ṛṣimadhyagato devi tapastapati duṣkaram /
SkPur (Rkh), Revākhaṇḍa, 107, 2.1 dhanadena tapastaptvā prasanne padmasambhave /
SkPur (Rkh), Revākhaṇḍa, 111, 3.2 devadevena vai taptaṃ tapaḥ pūrvaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 115, 2.1 aṅgārakeṇa rājendra purā taptaṃ tapaḥ kila /
SkPur (Rkh), Revākhaṇḍa, 118, 18.2 evaṃ tu tapatastasya indrasya viditātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 1.3 yatra devaḥ sahasrāṃśustapastaptvā divaṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 2.3 tapastapati deveśastāpaso bhāskaro raviḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 7.1 tatas tejaśca divyaṃ ca taptapiṇḍamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 125, 20.1 tena taptaṃ hutaṃ tena tena sarvamanuṣṭhitam /
SkPur (Rkh), Revākhaṇḍa, 137, 5.1 tatra tīrthe tapastaptvā vālakhilyā marīcayaḥ /
SkPur (Rkh), Revākhaṇḍa, 137, 7.2 adyāpi tapate ghoraṃ tapo yāvatkilārbudam //
SkPur (Rkh), Revākhaṇḍa, 139, 1.3 yatra somastapastaptvā nakṣatrapathamāsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 2.1 tatra tīrthe tapastaptvā saṅgrāme devadānavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 15.2 tapastapati deveśo mahendre 'dyāpi bhārata //
SkPur (Rkh), Revākhaṇḍa, 153, 24.1 tapas tapyāmyahaṃ gatvā tasmiṃstīrthe subhāvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 60.1 tapanti dvādaśādityāḥ pralayānta ivolbaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 161, 1.3 yatra siddhā mahāsarpāstapastaptvā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 161, 4.1 tatra tīrthe mahāpuṇye tapastaptvā suduṣkaram /
SkPur (Rkh), Revākhaṇḍa, 172, 36.1 tapastapantau tau tatra hyadyāpi kila bhārata /
SkPur (Rkh), Revākhaṇḍa, 178, 19.2 tatpāpakṣārataptāyā na śarma mama vidyate //
SkPur (Rkh), Revākhaṇḍa, 179, 2.1 gautamena tapastaptaṃ tatra tīrthe yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 181, 2.2 bhṛguṇā tatra rājendra tapastaptaṃ purā kila //
SkPur (Rkh), Revākhaṇḍa, 181, 3.3 tapastaptvā suvipulaṃ parāṃ siddhim upāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 10.2 bhṛgurnāma mahādevi tapastaptvā sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 186, 1.3 garuḍena tapastaptaṃ pūjayitvā maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 188, 3.1 nāradena tapastaptvā kṛtā śālā dvijanmanām /
SkPur (Rkh), Revākhaṇḍa, 191, 13.1 indrastapati pūrveṇa dhātā caivāgnigocare /
SkPur (Rkh), Revākhaṇḍa, 192, 11.2 ātmanyātmānamādhāya tepatuḥ paramaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 13.2 tayostapaḥprabhāveṇa na tatāpa divākaraḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 21.1 tepāte dharmatanayau tapaḥ paramaduścaram /
SkPur (Rkh), Revākhaṇḍa, 195, 5.2 yatprāpya manujastapyenna kadācid yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 196, 1.3 yatra haṃsastapastaptvā brahmavāhanatāṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 19.2 śūlāgre tapyamānena tapastena kṛtaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 202, 2.1 tatra tīrthe tapastaptvā śikhārthaṃ havyavāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 72.2 sutaptā vālukā yatra kṣudhā tṛṣṇā tamo mahat //
SkPur (Rkh), Revākhaṇḍa, 221, 3.1 brahmaṇo vāhanaṃ jātaḥ purā taptvā tapo mahat /
SkPur (Rkh), Revākhaṇḍa, 221, 23.1 tapastaptvā kiyatkālaṃ sthāpayāmāsa śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 225, 12.3 nānāpāpāgnitaptāyā dehi śuddhiṃ parāṃ mama //
SkPur (Rkh), Revākhaṇḍa, 226, 4.1 yatra vedanidhirvipro mahattaptvā tapaḥ purā /
SkPur (Rkh), Revākhaṇḍa, 226, 6.2 sa cāpyatra tapastaptvā vimalatvam upāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 9.2 śāntayā bhāryayā sārddhaṃ taptvā dvādaśavatsarān //
SkPur (Rkh), Revākhaṇḍa, 226, 12.2 tatra sthitvā mahārāja tapastaptvā sahomayā //
SkPur (Rkh), Revākhaṇḍa, 227, 21.1 aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat /
Sātvatatantra
SātT, 2, 19.1 prācīnabarhitanayāṃs tapasā sutaptān dṛṣṭvā svaśāntavapuṣāvirabhūd anantaḥ /
Yogaratnākara
YRā, Dh., 3.2 saptadhā taptanirvāpāt sarvalohaṃ viśudhyati //
YRā, Dh., 56.1 kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /
YRā, Dh., 71.2 kiṃcittaptodakaṃ grāhyaṃ sarvaṃ vastre nibadhya ca //
YRā, Dh., 161.3 taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam //
YRā, Dh., 308.2 taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā //
YRā, Dh., 308.2 taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā //
YRā, Dh., 309.3 taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //
YRā, Dh., 309.3 taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //
YRā, Dh., 311.2 hayamūtreṇa siñcet taptaṃ taptaṃ dvisaptadhā //
YRā, Dh., 311.2 hayamūtreṇa siñcet taptaṃ taptaṃ dvisaptadhā //
YRā, Dh., 318.2 pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ //
YRā, Dh., 318.2 pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 10.0 bhavā no 'gne sumanās tapo ṣv agne yo naḥ sanutya ity aṅgāreṣūpohyamāneṣu //
ŚāṅkhŚS, 5, 10, 8.2 samiddho 'gnir aśvinā tapto vāṃ gharma ā gatam /
ŚāṅkhŚS, 5, 10, 18.2 tapto vāṃ gharmo nakṣati svahotā pra vām adhvaryuś carati prayasvān /
ŚāṅkhŚS, 5, 10, 21.3 mādhvī dhartārā vidathasya satpatī taptaṃ gharmaṃ pibataṃ rocane divaḥ /
ŚāṅkhŚS, 15, 9, 2.1 yamo ha svargakāmas tapas taptvaitaṃ yajñakratum apaśyad yamastomam /
ŚāṅkhŚS, 16, 3, 10.1 ekaviṃśo vā eṣa ya eṣa tapati /
ŚāṅkhŚS, 16, 15, 1.1 brahma svayaṃbhu tapo 'tapyata /
ŚāṅkhŚS, 16, 15, 1.2 tat tapas taptvaikṣata /