Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 101, 2.2 akāryaṃ kāryasaṃkāśam apathyaṃ pathyasaṃmitam //
Rām, Ār, 35, 2.2 apriyasya ca pathyasya vaktā śrotā ca durlabhaḥ //
Rām, Ār, 38, 2.1 taṃ pathyahitavaktāraṃ mārīcaṃ rākṣasādhipaḥ /
Rām, Ār, 38, 21.2 etad yathāvat parigṛhya buddhyā yad atra pathyaṃ kuru tat tathā tvam //
Rām, Ār, 51, 12.1 sādhu kṛtvātmanaḥ pathyaṃ sādhu māṃ muñca rāvaṇa /
Rām, Ār, 51, 15.1 na nūnaṃ cātmanaḥ śreyaḥ pathyaṃ vā samavekṣase /
Rām, Ār, 51, 16.1 mumūrṣūṇāṃ hi sarveṣāṃ yat pathyaṃ tan na rocate /
Rām, Ki, 23, 30.1 na me vacaḥ pathyam idaṃ tvayā kṛtaṃ na cāsmi śaktā hi nivāraṇe tava /
Rām, Ki, 28, 8.1 hitaṃ tathyaṃ ca pathyaṃ ca sāmadharmārthanītimat /
Rām, Ki, 29, 19.2 hitaṃ ca pathyaṃ ca nayaprasaktaṃ sasāma dharmārthasamāhitaṃ ca //
Rām, Su, 19, 9.2 vaco mithyā praṇītātmā pathyam uktaṃ vicakṣaṇaiḥ //
Rām, Su, 22, 17.2 mamāpi tu vacaḥ pathyaṃ bruvantyāḥ kuru maithili //
Rām, Su, 37, 51.2 śacīva pathyā śakreṇa bhartrā nāthavatī hyasi //
Rām, Su, 48, 16.2 śrūyatāṃ cāpi vacanaṃ mama pathyam idaṃ prabho //
Rām, Su, 56, 115.3 dharmārthakāmasahitaṃ hitaṃ pathyam ivāśanam //
Rām, Yu, 9, 20.2 hitaṃ pathyaṃ tvahaṃ brūmi dīyatām asya maithilī //
Rām, Yu, 10, 16.2 apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ //
Rām, Yu, 17, 1.1 tad vacaḥ pathyam aklībaṃ sāraṇenābhibhāṣitam /
Rām, Yu, 55, 60.2 ātmano vānarāṇāṃ ca yat pathyaṃ tat kariṣyati //