Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Rājanighaṇṭu
Skandapurāṇa
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi

Carakasaṃhitā
Ca, Sū., 27, 84.1 medhāsmṛtikaraḥ pathyaḥ śoṣaghnaḥ kūrma ucyate /
Mahābhārata
MBh, 1, 80, 18.1 mātāpitror vacanakṛddhitaḥ pathyaśca yaḥ sutaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 33.1 maudgas tu pathyaḥ saṃśuddhavraṇakaṇṭhākṣirogiṇām /
AHS, Sū., 6, 58.2 nātipathyaḥ śikhī pathyaḥ śrotrasvaravayodṛśām //
AHS, Sū., 6, 58.2 nātipathyaḥ śikhī pathyaḥ śrotrasvaravayodṛśām //
AHS, Sū., 6, 112.2 kaphavātārśasāṃ pathyaḥ svede 'bhyavahṛtau tathā //
AHS, Sū., 6, 114.1 viśeṣād arśasāṃ pathyo bhūkandas tv atidoṣalaḥ /
AHS, Kalpasiddhisthāna, 2, 31.1 rājavṛkṣo 'dhikaṃ pathyo mṛdur madhuraśītalaḥ /
Matsyapurāṇa
MPur, 34, 21.1 mātāpitrorvacanakṛddhitaḥ pathyaśca yaḥ sutaḥ /
Suśrutasaṃhitā
Su, Sū., 46, 39.2 tilo vipāke madhuro baliṣṭhaḥ snigdho vraṇālepana eva pathyaḥ //
Su, Sū., 46, 41.2 vraṇeṣu pathyastilavacca nityaṃ prabaddhamūtro bahuvātavarcāḥ //
Su, Sū., 46, 82.2 priyako mārute pathyo 'jagarastvarśasāṃ hitaḥ //
Su, Sū., 46, 341.1 lājamaṇḍo viśuddhānāṃ pathyaḥ pācanadīpanaḥ /
Su, Sū., 46, 364.2 dīptāgnīnāṃ sadā pathyaḥ khāniṣkastu paraṃ guruḥ //
Su, Cik., 24, 45.2 vyāyāmo hi sadā pathyo balināṃ snigdhabhojinām //
Su, Utt., 17, 90.1 ajākṣīrānvitair lepaḥ sukhoṣṇaḥ pathya ucyate /
Su, Utt., 21, 33.1 ekaikaḥ pūraṇe pathyastailaṃ teṣvapi vā kṛtam /
Su, Utt., 39, 139.2 paṭolanimbayūṣastu pathyaḥ pittakaphātmake //
Rājanighaṇṭu
RājNigh, Parp., 75.2 rucikṛd dīpanaḥ pathyaḥ pittadāhabhramāpahaḥ //
RājNigh, Mūl., 74.2 arocakaharaḥ svāduḥ pathyo dīpanakārakaḥ //
RājNigh, Śālm., 20.2 arocakaharaḥ pathyo dīpanaś cāpi kīrtitaḥ //
RājNigh, Śālm., 72.2 vahnidīptikaraḥ pathyo vātāmayavināśanaḥ //
RājNigh, Prabh, 16.2 vraṇasaṃropaṇaḥ pathyaḥ kuṣṭhakaṇḍūtiśophanut //
RājNigh, Prabh, 113.2 tridoṣaśamanaḥ pathyo duṣṭakauṭilyanāśanaḥ //
RājNigh, Pānīyādivarga, 101.2 viṇmūtrāmayaśodhano'gnijananaḥ pāṇḍupramehāntakaḥ snigdhaḥ svādutaro laghuḥ śramaharaḥ pathyaḥ purāṇo guḍaḥ //
RājNigh, Śālyādivarga, 12.2 balyaḥ pathyo dīpano vīryavṛddhiṃ datte cāsmāt kiṃcid ūno dvitīyaḥ //
RājNigh, Śālyādivarga, 16.1 rucikṛddīpanaḥ pathyo mukhajāḍyarujāpahaḥ /
RājNigh, Śālyādivarga, 25.2 tridoṣaśamano rucyaḥ pathyaḥ sarvāmayāpanut //
RājNigh, Śālyādivarga, 62.2 vṛṣyo ruciprado 'rśoghnaḥ pathyo gulmavraṇāpahaḥ //
RājNigh, Śālyādivarga, 75.2 laghuś ca dīpanaḥ pathyo balavīryāṅgapuṣṭidaḥ //
RājNigh, Śālyādivarga, 93.2 jvaradāhaharaḥ pathyo rucikṛtsarvadoṣahṛt //
RājNigh, Māṃsādivarga, 79.0 dīpanaḥ pācanaḥ pathyo vṛṣyo 'sau balapuṣṭidaḥ //
Skandapurāṇa
SkPur, 9, 15.2 sarvakāryeṣu ca sadā hitaḥ pathyaśca śaṃkaraḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 72.2 pathyo'yaṃ lokanāthastu śubhanakṣatravāsare //
Abhinavacintāmaṇi
ACint, 1, 112.3 dagdhāṅge śiśire ca pīnasagare pathyo 'lpa uṣṇaḥ kaṭuḥ //