Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 12, 185.2 kecitpathyānibhāḥ santi te sarve sparśasaṃjñakāḥ //
ĀK, 1, 15, 138.2 athātaḥ sampravakṣyāmi pathyākalpam anūpamam //
ĀK, 1, 15, 147.2 ardhakarṣā bhavennīcā pathyā phalamudāhṛtam //
ĀK, 1, 15, 150.1 gāyatrīśatam āvṛttya pathyāmevaṃ samāharet /
ĀK, 1, 15, 152.2 dve dve pathye dvādaśābdaṃ tena jīvecchataṃ samāḥ //
ĀK, 1, 15, 153.1 dviniṣkacūrṇaṃ pathyāyā niṣkaikaṃ lohabhasma ca /
ĀK, 1, 15, 156.1 seveta pathyāṃ śuddhāṅgastasya mṛtyurjarā na hi /
ĀK, 1, 15, 224.1 citraviśvakaṇābilvapathyādhātrīviḍaṅgakam /
ĀK, 1, 15, 308.1 pathyāvibhītakau dhātrī gandhakaśca pṛthakpṛthak /
ĀK, 1, 15, 425.2 pathyā bhallātakaguḍaṃ tilāścaite samāṃśinaḥ //
ĀK, 1, 17, 43.2 katakasya ca pathyāyāḥ śalāṭuṃ lavaṇāktakam //
ĀK, 1, 17, 73.2 pathyācūrṇaṃ nālikerajalaiḥ pītvā virecayet //
ĀK, 1, 23, 55.1 pathyājalairlohakiṭṭaṃ piṣṭvā sampuṭamālikhet /
ĀK, 1, 23, 508.1 paktvā tenāmbhasā pathyāḥ ṣaṣṭistrīṇi śatāni ca /
ĀK, 1, 23, 554.2 palamekaṃ viḍaṅgasya pathyācūrṇapalaṃ tathā //
ĀK, 1, 23, 577.2 triṃśatsahasraṃ pathyāyāṃ lakṣamāmalake punaḥ //
ĀK, 2, 10, 52.2 pathyā divyā putradātrī trikandā śrīkandā sā kandavallī viṣaghnī //