Occurrences

Aitareyabrāhmaṇa
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasamañjarī
Ānandakanda
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 7, 5.0 pathyāṃ yajati //
AB, 1, 7, 6.0 yat pathyāṃ yajati tasmād asau pura udeti paścāstam eti pathyāṃ hy eṣo 'nusaṃcarati //
AB, 1, 7, 6.0 yat pathyāṃ yajati tasmād asau pura udeti paścāstam eti pathyāṃ hy eṣo 'nusaṃcarati //
AB, 1, 8, 11.0 pathyāṃ yajati yat pathyāṃ yajati vācam eva tad yajñamukhe saṃbharati //
AB, 1, 8, 11.0 pathyāṃ yajati yat pathyāṃ yajati vācam eva tad yajñamukhe saṃbharati //
AB, 1, 8, 13.0 pathyām eva yajati yat pathyām eva yajati vācaiva tad yajñam panthām apinayati //
AB, 1, 8, 13.0 pathyām eva yajati yat pathyām eva yajati vācaiva tad yajñam panthām apinayati //
AB, 1, 11, 15.0 pathyayaivetaḥ svastyā prayanti pathyāṃ svastim abhy udyanti svasty evetaḥ prayanti svasty udyanti svasty udyanti //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 1, 3.1 sa vai pathyām evāgre svastiṃ yajati /
ŚBM, 4, 5, 1, 4.1 so 'gnim eva prathamaṃ yajaty atha somam atha savitāram atha pathyāṃ svastim athāditim /
Ṛgveda
ṚV, 3, 31, 5.2 viśvām avindan pathyām ṛtasya prajānann it tā namasā viveśa //
ṚV, 7, 44, 5.1 ā no dadhikrāḥ pathyām anaktv ṛtasya panthām anvetavā u /
ṚV, 9, 95, 2.1 hariḥ sṛjānaḥ pathyām ṛtasyeyarti vācam ariteva nāvam /
ṚV, 10, 59, 7.2 punar naḥ somas tanvaṃ dadātu punaḥ pūṣā pathyāṃ yā svastiḥ //
ṚV, 10, 80, 6.2 agnir gāndharvīm pathyām ṛtasyāgner gavyūtir ghṛta ā niṣattā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 154.1 yojayet triphalāṃ pathyāṃ guḍūcīṃ pippalīṃ pṛthak /
AHS, Cikitsitasthāna, 6, 17.1 lihyāt kṣaudreṇa pathyāṃ vā drākṣāṃ vā badarāṇi vā /
AHS, Cikitsitasthāna, 8, 58.2 śreṣṭhārasena trivṛtāṃ pathyāṃ takreṇa vā saha //
AHS, Cikitsitasthāna, 8, 59.1 pathyāṃ vā pippalīyuktāṃ ghṛtabhṛṣṭāṃ guḍānvitām /
AHS, Cikitsitasthāna, 12, 20.1 mūlaṃ snugarkayoḥ pathyāṃ bhūkadambam aruṣkaram /
AHS, Cikitsitasthāna, 16, 7.1 mūtreṇa piṣṭāṃ pathyāṃ vā tatsiddhaṃ vā phalatrayam /
AHS, Cikitsitasthāna, 16, 10.1 śuddhaścobhayato lihyāt pathyāṃ madhughṛtadrutām /
AHS, Cikitsitasthāna, 21, 49.2 mūtrair vā śīlayet pathyāṃ gugguluṃ girisaṃbhavam //
AHS, Utt., 13, 19.1 prātar bhaktasya vā pūrvam adyāt pathyāṃ pṛthak pṛthak /
Suśrutasaṃhitā
Su, Cik., 2, 74.1 viḍaṅgaṃ kaṭukāṃ pathyāṃ guḍūcīṃ sakarañjikām /
Su, Cik., 2, 82.1 samaṅgāṃ rajanīṃ padmāṃ pathyāṃ tutthaṃ suvarcalām /
Su, Utt., 9, 14.2 madhukaṃ rajanīṃ pathyāṃ devadāruṃ ca peṣayet //
Su, Utt., 18, 96.1 kukkuṭāṇḍakapālāni dārvīṃ pathyāṃ sarocanām /
Su, Utt., 42, 120.2 saindhavaṃ tumburuṃ pathyāṃ cūrṇaṃ kṛtvā tu pāyayet //
Su, Utt., 45, 33.1 pathyāmahiṃsrāṃ rajanīṃ ghṛtaṃ ca lihyāttathā śoṇitapittarogī /
Su, Utt., 46, 17.2 śītena toyena bisaṃ mṛṇālaṃ kṣaudreṇa kṛṣṇāṃ sitayā ca pathyām //
Su, Utt., 52, 16.1 pathyāṃ sitāmāmalakāni lājāṃ samāgadhīṃ cāpi vicūrṇya śuṇṭhīm /
Su, Utt., 55, 45.1 devadārvagnikau kuṣṭhaṃ śuṇṭhīṃ pathyāṃ palaṅkaṣām /
Su, Utt., 58, 66.2 tathaiva madhukaṃ pathyāṃ dadyādāmalakāni ca //
Su, Utt., 61, 28.1 jaṭilāṃ pañcamūlyau dve pathyāṃ cotkvāthya yatnataḥ /
Rasamañjarī
RMañj, 6, 182.2 pathyāṃ śṛṅgīviṣaṃ tryūṣam agnimanthaṃ ca ṭaṅkaṇam //
RMañj, 6, 184.1 mṛtasūtābhralohānāṃ tulyāṃ pathyāṃ vicūrṇayet /
Ānandakanda
ĀK, 1, 15, 150.1 gāyatrīśatam āvṛttya pathyāmevaṃ samāharet /
ĀK, 1, 15, 156.1 seveta pathyāṃ śuddhāṅgastasya mṛtyurjarā na hi /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 5, 1.0 pathyāṃ svastim agniṃ somaṃ savitāraṃ cājyenāditiṃ caruṇā //