Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śikṣāsamuccaya
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasārṇava
Rājamārtaṇḍa
Sarvāṅgasundarā
Tantrasāra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Aitareya-Āraṇyaka
AĀ, 5, 1, 2, 4.0 apareṇāgnipuccham atikramya prāṅmukha uttaraṃ namas te bṛhate yas ta uttaraḥ pakṣa iti //
Aitareyabrāhmaṇa
AB, 1, 24, 5.0 te tathā vyutkramyāmantrayanta te 'bruvan hanta yā eva na imāḥ priyatamās tanvas tā asya varuṇasya rājño gṛhe saṃnidadhāmahai tābhir eva naḥ sa na saṃgacchātai yo na etad atikrāmād ya ālulobhayiṣād iti tatheti te varuṇasya rājño gṛhe tanūḥ saṃnyadadhata //
AB, 1, 26, 2.0 sakṛd atikramyāśrāvayati yajñasyābhikrāntyā anapakramāya //
AB, 1, 30, 16.0 tad atikramyaivānubrūyāt pṛṣṭhata ivāgnīdhraṃ kṛtvā //
Atharvaprāyaścittāni
AVPr, 3, 9, 14.0 yadi sauviṣtakṛtyā pracaranti khalu vai yadi bahūni vā sruveṇa yathāvadānenātikrāmet //
Atharvaveda (Śaunaka)
AVŚ, 12, 2, 28.2 atikrāmanto duritā padāni śataṃ himāḥ sarvavīrā madema //
AVŚ, 12, 2, 29.1 udīcīnaiḥ pathibhir vāyumadbhir atikrāmanto 'varān parebhiḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 3, 3.0 na parikhātikrāntā nāntagā nāntyajā nānanūcānāḥ //
BaudhŚS, 16, 6, 18.0 sa u ced avidvān anuṣṭubham abhivyāharati atyakramiṣam iti hotre prāha //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 7.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgnim atikramya dakṣiṇato brahmāyatanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
BhārGS, 2, 29, 12.0 yadi navāni gomayāny antarātikrāmed goṣṭham asīty uktvātikrāmet //
BhārGS, 2, 29, 12.0 yadi navāni gomayāny antarātikrāmed goṣṭham asīty uktvātikrāmet //
Bhāradvājaśrautasūtra
BhārŚS, 7, 20, 13.0 apunar atikrāman saṃpreṣyati agnaye sviṣṭakṛte 'nubrūhīti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 12.3 so 'yam agniḥ pareṇa mṛtyum atikrānto dīpyate //
BĀU, 1, 3, 13.3 so 'yaṃ vāyuḥ pareṇa mṛtyum atikrāntaḥ pavate //
BĀU, 1, 3, 14.3 so 'sāv ādityaḥ pareṇa mṛtyum atikrāntas tapati //
BĀU, 1, 3, 15.3 tā imā diśaḥ pareṇa mṛtyum atikrāntāḥ //
BĀU, 1, 3, 16.3 so 'sau candraḥ pareṇa mṛtyum atikrānto bhāti /
BĀU, 3, 9, 26.18 sa yas tān puruṣān niruhya pratyuhyātyakrāmat taṃ tvaupaniṣadaṃ puruṣaṃ pṛcchāmi /
BĀU, 4, 3, 7.2 sa hi svapno bhūtvemaṃ lokam atikrāmati mṛtyo rūpāṇi //
BĀU, 6, 4, 7.2 sā ced asmai naiva dadyāt kāmam enāṃ yaṣṭyā vā pāṇinā vopahatyātikrāmet /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 1, 2.0 paścimenottaravedim udaṅṅatikramyākramaṇayajur japet //
DrāhŚS, 15, 1, 15.0 agnīṣomīyavapāyāṃ hutāyāṃ yathetam udaṅṅ atikramya cātvāle mārjayeta //
DrāhŚS, 15, 2, 16.0 havirdhānaṃ cet pūrveṇa gataḥ syād upāṃśvantaryāmau hoṣyatsūdaṅṅatikramya tiṣṭhet //
Gobhilagṛhyasūtra
GobhGS, 2, 2, 13.0 mā savyena dakṣiṇam atikrāmeti brūyāt //
GobhGS, 3, 2, 24.0 na sravantīm atikrāmed anupaspṛśan //
Gopathabrāhmaṇa
GB, 1, 1, 30, 3.0 atikramya vedebhyaḥ sarvaparam adhyātmaphalaṃ prāpnotītyarthaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 22.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgniṃ dakṣiṇātikramya brahmasadanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
HirGS, 1, 20, 10.2 dakṣiṇena prakramya savyenānuprakrāma mā savyena dakṣiṇam atikrāmīḥ /
Jaiminīyabrāhmaṇa
JB, 1, 115, 3.0 tad yathā carmaṇā kūdīkaṇṭakān prāvṛtyātīyād evam evaitad vācā brahmaṇā yajñasthāṇuṃ pramṛdya svasty atikrāmati nārtim ārcchati //
JB, 1, 198, 19.0 ahno vai devā rātrim abhy atyakrāman //
Kauśikasūtra
KauśS, 7, 1, 10.0 upasthās ta iti trīṇyopyātikrāmati //
KauśS, 9, 4, 2.1 tiro mṛtyum ity aśmānam atikrāmati //
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 30.0 dvyaṅgulaṃ tryaṅgulaṃ vā tardmātikrāntaṃ yūpasya //
KātyŚS, 10, 2, 11.0 gavāṃ śataṃ dvādaśaṃ vātikrāmati //
Kāṭhakasaṃhitā
KS, 6, 4, 16.0 nānyo 'nyam atikrāmati //
KS, 7, 9, 48.0 ati taṃ krāmati ya evainaṃ pūrvo 'tikrānto bhrātṛvyaḥ //
KS, 8, 5, 16.0 aśvo vai bhūtvā yajño manuṣyān atyakrāmat //
KS, 8, 5, 17.0 tam etad atikrāmantaṃ manyante //
KS, 8, 8, 30.0 gāyatrīm eva yajñamukhaṃ nātikrāmati //
KS, 10, 7, 58.0 ya evainaṃ pūrvo 'tikrānto bhrātṛvyas taṃ tena praṇudate //
KS, 20, 6, 7.0 yadi manyeta pūrvo mātikrānto bhrātṛvya iti prācīm udūhet //
KS, 20, 6, 8.0 ya evainaṃ pūrvo 'tikrānto bhrātṛvyas tam anayā praṇudate //
KS, 21, 2, 2.0 ya evainaṃ pūrvo 'tikrānto bhrātṛvyas taṃ tayā praṇudati //
KS, 21, 4, 43.0 praugacitaṃ cinvīta yadi manyeta pūrvo mātikrānto bhrātṛvya iti //
KS, 21, 4, 44.0 praugacitā vai devā asurān prāṇudanta ya enān pūrve 'tikrāntā āsan //
KS, 21, 4, 45.0 ya evainaṃ pūrvo 'tikrānto bhrātṛvyas taṃ tena praṇudate //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 11, 26.0 sarvān atikrāmati //
MS, 1, 10, 18, 23.0 dakṣiṇato 'vadāyodaṅṅ atikramya dakṣiṇā tiṣṭhan juhoti //
Mānavagṛhyasūtra
MānGS, 1, 10, 7.1 uttareṇa rathaṃ vāno vānuparikramyāntareṇa jvalanavahanāv atikramya dakṣiṇasyāṃ dhuryuttarasya yugatanmano 'dhastāt kanyām avasthāpya śamyām utkṛṣya hiraṇyam antardhāya hiraṇyavarṇāḥ śucaya iti tisṛbhir adbhir abhiṣicya /
MānGS, 1, 13, 9.1 amaṅgalyaṃ ced atikrāmati anu mā yantv iti japati //
Pañcaviṃśabrāhmaṇa
PB, 2, 7, 2.0 etayā vai devā asurān atyakrāmann ati pāpmānaṃ bhrātṛvyaṃ krāmati ya etayā stute //
PB, 4, 7, 5.0 mā no ajñātā vṛjanā durādhyo māśivāso 'vakramur iti ye vai stenā ripavas te durādhyas tān eva tad atikrāmati //
PB, 6, 1, 4.0 tāsāṃ parigṛhītānām aśvatary atyakrāmat tasyā anuhāya reta ādatta tad vaḍavāyāṃ nyamāḍ yasmād vaḍavā dviretās tasmād aśvatary aprajā āttaretā hi //
PB, 6, 5, 12.0 sā punarttātyakrāmat sā vanaspatīn prāviśat tān devāḥ punar ayācaṃs tāṃ na punar adadus tān aśapan svena vaḥ kiṣkuṇā vajreṇa vṛścān iti tasmād vanaspatīn svena kiṣkuṇā vajreṇa vṛścanti devaśaptā hi //
Taittirīyabrāhmaṇa
TB, 2, 1, 4, 4.4 atho bhrātṛvyam evāptvātikrāmati /
Taittirīyasaṃhitā
TS, 6, 2, 3, 18.0 parāṅ atikramya juhoti //
TS, 6, 2, 4, 13.0 tam indra uparyupary atyakrāmat //
TS, 6, 2, 4, 14.0 so 'bravīt ko māyam uparyupary atyakramīd iti //
Taittirīyāraṇyaka
TĀ, 2, 3, 9.1 yan mayi mātā yadā pipeṣa yad antarikṣaṃ yad āśasātikramāmi trite devā divi jātā yad āpa imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 7.0 yajamāno vidyud asīty apa upaspṛśyāpareṇāhavanīyam atikramya dakṣiṇata upaviśati patnī ca svaloke //
VaikhŚS, 3, 2, 15.0 vidyud asīty apa upaspṛśyāpareṇāhavanīyaṃ dakṣiṇātikramya payasvatīr oṣadhaya ity apa ācāmati //
VaikhŚS, 10, 10, 11.0 srucyam āghāryodaṅṅ atikramya saṃ te prāṇa iti paśor dakṣiṇe 'rdhaśirasi juhvā samajya saṃ yajatrair aṅgānīti kakudi saṃ yajñapatir āśiṣeti bhasadi makhasya śiro 'sīti pratipadya hotāraṃ vṛtvāśrāvya pratyāśrāvite mitrāvaruṇau praśāstārau praśāstrād iti maitrāvaruṇaṃ vṛṇīte //
VaikhŚS, 10, 11, 10.0 udaṅṅ atikramyādhvaryur ghṛtenāktāv iti juhvā svarusvadhitī anakti triḥ svaruṃ sakṛt svadhiter ekām aśrim //
VaikhŚS, 10, 13, 2.0 prāsmā agniṃ bharatety ucyamāne tad ulmukaṃ punar ādāyāgnīdhraḥ prathamo 'ntareṇa cātvālotkarāv udaṅṅ atikrāmaty uro antarikṣety antareṇa cātvālotkarāv udaṅmukhaṃ paśuṃ nayanti //
VaikhŚS, 10, 13, 5.0 tasminn ulmukam ādhāya śāmitram uttareṇātikrāmati //
VaikhŚS, 10, 21, 1.0 yad upabhṛti pṛṣadājyaṃ taj juhvām ānīya tām evopabhṛtya sakṛd dakṣiṇātikrāntaḥ pṛṣadājyenaikādaśānūyājān yajati //
Vaitānasūtra
VaitS, 2, 5, 10.1 dakṣiṇenāgnim atikramya pratyaṅṅ upaviśati /
Vasiṣṭhadharmasūtra
VasDhS, 12, 9.1 vatsatantrīṃ vitatāṃ nātikrāmet //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 45.1 dakṣiṇena dakṣiṇātikrāmet savyenodaṅ //
VārŚS, 1, 1, 1, 46.1 avadāya grahaṃ vā gṛhītvā dakṣiṇātikrāman saṃpreṣyaty amuṣmā anubrūhīti yathādevataṃ saṃpraiṣayājyayoś ca //
VārŚS, 1, 3, 4, 8.1 suyame me adya stam ity abhimantryāgnāviṣṇū ity atikrāmati //
VārŚS, 1, 3, 4, 27.1 jyotiṣmatyājyabhāgau yajaty āgneyam uttarārdhe saumyaṃ dakṣiṇārdhe 'greṇāghārasaṃbhedam atikrāmam //
VārŚS, 1, 3, 5, 7.1 agreṇa hotāram apareṇeḍāṃ dakṣiṇātikramyānatikramya vā hotur aṅguliparvaṇī anakty aparaṃ pūrvam //
VārŚS, 1, 3, 5, 7.1 agreṇa hotāram apareṇeḍāṃ dakṣiṇātikramyānatikramya vā hotur aṅguliparvaṇī anakty aparaṃ pūrvam //
VārŚS, 1, 7, 4, 39.1 udaṅṅ atikrāmaṃ somāya pitṛmate 'nu svadhety anuvācayati //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 28.0 atikrānte sāvitryāḥ kāla ṛtuṃ traividyakaṃ brahmacaryaṃ caret //
ĀpDhS, 1, 13, 4.0 hṛṣṭo darpati dṛpto dharmam atikrāmati dharmātikrame khalu punar narakaḥ //
ĀpDhS, 2, 12, 6.0 agniṃ brāhmaṇam cāntareṇa nātikrāmet //
ĀpDhS, 2, 12, 8.0 anujñāpya vātikrāmet //
Āpastambaśrautasūtra
ĀpŚS, 6, 5, 3.1 apareṇāhavanīyaṃ dakṣiṇātikramyopaviśya yajamāno vidyud asi vidya me pāpmānam ṛtāt satyam upaimi mayi śraddhety apa ācāmati //
ĀpŚS, 7, 1, 19.0 atikramya yūpyān yaṃ joṣayate tam abhimantrayate //
ĀpŚS, 7, 20, 4.0 alohinīṃ suśṛtāṃ kṛtvā supippalā oṣadhīḥ kṛdhīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākhāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravṛhya nidhāya ghṛtavati śabde juhūpabhṛtāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākṛtībhyaḥ preṣya svāhākṛtibhyaḥ preṣyeti vā //
ĀpŚS, 16, 23, 7.1 yadi manyeta yajamānaḥ pūrvo mātikrānto bhrātṛvya iti pratho 'sīty upahitāṃ prācīm udūhet /
ĀpŚS, 19, 25, 17.1 agnīn anvādhāyāpareṇāhavanīyaṃ dakṣiṇātikramyopaviśya yajamāno mārutam asi marutām oja iti kṛṣṇaṃ vāsaḥ kṛṣṇatūṣaṃ paridhatte //
ĀpŚS, 20, 16, 15.0 ākrān vājī kramair atyakramīd vājīty udagudakāntam abhiprayāya ye te panthānaḥ savitar ity adhvaryur yajamānaṃ vācayati //
ĀpŚS, 20, 17, 1.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham ity aśvam abhimantrya yathopākṛtaṃ niyujya prokṣyopapāyayati //
ĀpŚS, 20, 21, 6.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham iti vaitasena kaṭenāśvatūparagomṛgān sarvahutān hutveluvardāya svāhā balivardāya svāhety aśvam abhijuhoti //
ĀpŚS, 20, 21, 12.1 kramair atyakramīd ity etāṃ ṣaṭtriṃśīm //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.7 mahāvīram ādāyottiṣṭhatsūd u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhet praitu brahmaṇaspatir ity anuvrajed gandharva itthā padam asya rakṣatīti kharam avekṣya tam atikramya nāke suparṇam upa yat patantam iti samāpya praṇavenopaviśed anirasya tṛṇaṃ preṣito yajati /
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 23.2 srucāv ādāyādhvaryur atikramyāśrāvyāha svāhākṛtibhyaḥ preṣyeti vaṣaṭkṛte juhoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 9, 2.0 atikrāntāyāṃ mahāvyāhṛtīḥ sāvitrīṃ svastyayanāni ca japitvā //
ŚāṅkhGS, 4, 7, 51.0 atikrānteṣv adhīyīran //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 1, 12.0 bahvīḥ saṃdhā atikramya divi prahlādīyān atṛṇaham antarikṣe paulomān pṛthivyāṃ kālakhañjān //
Ṛgveda
ṚV, 1, 105, 16.2 na sa devā atikrame tam martāso na paśyatha vittam me asya rodasī //
Ṛgvedakhilāni
ṚVKh, 2, 14, 5.2 janmabhūmim atikrānto nirviṣo yāti kāᄆikaḥ //
Arthaśāstra
ArthaŚ, 1, 8, 19.1 gāvo hyasagandhaṃ gogaṇam atikramya sagandheṣvevāvatiṣṭhante iti //
ArthaŚ, 1, 19, 29.2 kṛcchrasādhyam atikrāntam asādhyaṃ vāpi jāyate //
ArthaŚ, 2, 13, 47.0 tapanīyaṃ jyeṣṭhaṃ suvarṇaṃ surāgaṃ samasīsātikrāntaṃ pākapattrapakvaṃ saindhavikayojjvālitaṃ nīlapītaśvetaharitaśukapattravarṇānāṃ prakṛtir bhavati //
ArthaŚ, 2, 13, 49.1 tāram upaśuddhaṃ vā asthitutthe catuḥ samasīse catuḥ śuṣkatutthe catuḥ kapāle trir gomaye dvir evaṃ saptadaśatutthātikrāntaṃ saindhavikayojjvālitam //
Avadānaśataka
AvŚat, 3, 6.14 apyevātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 3, 6.15 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 6, 4.27 apy evātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 6, 4.28 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 13, 3.6 apy evātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 13, 3.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 14, 2.6 apy evātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 14, 2.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 15, 2.6 apy evātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 15, 2.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 17, 3.6 apy evātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 17, 3.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 18, 2.6 apyevātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 18, 2.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 23, 2.6 apy evātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 23, 2.7 na tu vaineyavatsānāṃ buddho velām atikramet //
Aṣṭasāhasrikā
ASāh, 2, 4.62 pratyekabuddho 'tikramya śrāvakabhūmim aprāpya buddhabhūmiṃ parinirvāsyatīti na sthātavyam /
ASāh, 2, 4.64 buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmim aprameyāṇām asaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam //
ASāh, 2, 4.64 buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmim aprameyāṇām asaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam //
ASāh, 2, 4.64 buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmim aprameyāṇām asaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam //
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
ASāh, 10, 7.6 sa bodhisattvo mahāsattvo naikaṃ vā dvau vā trīn vā tathāgatānarhataḥ samyaksaṃbuddhānatikramiṣyati tato vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau /
Carakasaṃhitā
Ca, Sū., 10, 19.2 kriyāpathamatikrāntaṃ sarvamārgānusāriṇam //
Ca, Sū., 26, 101.1 atikrāntarasaṃ vāpi vipannarasameva vā /
Ca, Sū., 28, 7.1 tamuvāca bhagavānātreyo na hitāhāropayoginām agniveśa tannimittā vyādhayo jāyante na ca kevalaṃ hitāhāropayogādeva sarvavyādhibhayam atikrāntaṃ bhavati santi hy ṛte 'pyahitāhāropayogād anyā rogaprakṛtayaḥ tadyathā kālaviparyayaḥ prajñāparādhaḥ śabdasparśarūparasagandhāścāsātmyā iti /
Ca, Śār., 3, 13.2 yenāsya khalu mano bhūyiṣṭhaṃ tena dvitīyāyām ā jātau saṃprayogo bhavati yadā tu tenaiva śuddhena saṃyujyate tadā jāteratikrāntāyā api smarati /
Ca, Śār., 4, 25.1 tasminnekadivasātikrānte 'pi navamaṃ māsamupādāya prasavakālam ityāhur ā daśamānmāsāt /
Ca, Indr., 11, 29.2 kriyāpathamatikrāntāḥ kevalaṃ dehamāplutāḥ /
Lalitavistara
LalVis, 1, 63.1 samanantaraspṛṣṭāśca khalu punaste śuddhāvāsakāyikā devaputrāḥ tasyā buddhānusmṛtyasaṅgājñānālokāyā raśmyā ābhiścaivaṃrūpābhirgāthābhiḥ saṃcoditāḥ samantataḥ praśāntāḥ samādhervyutthāya tān buddhānubhāvenāprameyāsaṃkhyeyāgaṇanāsamatikrāntakalpātikrāntān buddhān bhagavanto 'nusmaranti sma //
LalVis, 1, 65.1 atha khalu tasyāṃ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputro maheśvaro nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca praśāntavinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrā atikrāntātikrāntairvarṇaiḥ sarvāvantaṃ jetavanaṃ divyenāvabhāsenāvabhāsya yena bhagavāṃstenopasaṃkrāman upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte tasthuḥ //
LalVis, 1, 65.1 atha khalu tasyāṃ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputro maheśvaro nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca praśāntavinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrā atikrāntātikrāntairvarṇaiḥ sarvāvantaṃ jetavanaṃ divyenāvabhāsenāvabhāsya yena bhagavāṃstenopasaṃkrāman upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte tasthuḥ //
LalVis, 5, 76.2 pracalatā ca bhikṣavo bodhisattvena tathārūpā kāyāt prabhā muktābhūd yayā prabhayā ayaṃ trisāhasramahāsāhasro lokadhāturevaṃ vipulavistīrṇo mahatodāreṇa supracalitapūrveṇa divyaprabhāsamatikrāntenāvabhāsena parisphuṭo 'bhūt /
LalVis, 6, 35.2 rājñā cāpi śuddhodanena manuṣyātikrāntaṃ divyāsaṃprāptaṃ gṛhataraṃ pratisaṃskāritamabhūt /
LalVis, 6, 47.5 śakra āha āgamayata mārṣā muhūrtaṃ yāvadatikrāntātikrāntatamā devaputrā bhagavantaṃ pratisaṃmodayante sma /
LalVis, 6, 48.18 tasya khalu punargandhakūṭāgārasyopari samantādyāvanti kāniciddivyātikrāntāni puṣpāṇi santi tāni sarvāṇi tasmin kūṭāgāre bodhisattvasya pūrvakuśalamūlavipākenānuprāptānyeva jāyante sma /
LalVis, 6, 51.1 tasmin khalu punaḥ kūṭāgāre yāni kānicit santyatikrāntātikrāntāni māyāguṇaratikrīḍāsamavasṛtasthānāni tāni sarvāṇi tasmin prādurbhāvāni saṃdṛśyante sma bodhisattvasya pūrvakarmavipākena //
LalVis, 6, 51.1 tasmin khalu punaḥ kūṭāgāre yāni kānicit santyatikrāntātikrāntāni māyāguṇaratikrīḍāsamavasṛtasthānāni tāni sarvāṇi tasmin prādurbhāvāni saṃdṛśyante sma bodhisattvasya pūrvakarmavipākena //
LalVis, 12, 45.1 tataḥ kumāro rathasya evaikaṃ pādaṃ bhūmau prasārya pādāṅguṣṭhena taṃ hastināgaṃ lāṅgūle gṛhītvā sapta prākārān sapta ca parikhānatikramya bahirnagarasya krośamātre prakṣipati sma /
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
LalVis, 13, 4.3 ṛddhipādavikrīḍataḥ sarvendriyakuśalaḥ kālākālajñaḥ kālaveṣī mahāsāgara iva prāptāṃ velāṃ nātikrāmati sma /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
Mahābhārata
MBh, 1, 2, 222.2 nāticakramatuḥ kālaṃ prāptaṃ sarvaharaṃ samam //
MBh, 1, 20, 1.8 taṃ samudram atikramya kadrūr vinatayā saha /
MBh, 1, 28, 22.2 atikrānto 'mṛtasyārthe sarvato 'gnim apaśyata //
MBh, 1, 57, 57.28 sā tvanyaṃ pitaraṃ vavre svān atikramya tān pitṝn /
MBh, 1, 78, 29.2 atikrāntaśca maryādāṃ kāvyaitat kathayāmi te //
MBh, 1, 80, 13.2 jyeṣṭhaṃ yadum atikramya rājyaṃ pūroḥ pradāsyasi //
MBh, 1, 80, 15.1 kathaṃ jyeṣṭhān atikramya kanīyān rājyam arhati /
MBh, 1, 94, 70.2 atikrāman na tapyeta sākṣād api śatakratuḥ //
MBh, 1, 96, 40.4 atikramya ca rājānaḥ svaṃ svaṃ rājyaṃ pracakramuḥ /
MBh, 1, 96, 41.6 atikramya ca rājānaḥ svaṃ svaṃ rājyaṃ pracakramuḥ /
MBh, 1, 96, 42.1 so 'cireṇaiva kālena atyakrāman narādhipa /
MBh, 1, 105, 7.29 sādhu vā yadi vāsādhu tan nātikrāntum utsahe /
MBh, 1, 110, 1.2 taṃ vyatītam atikramya rājā svam iva bāndhavam /
MBh, 1, 110, 43.2 himavantam atikramya prayayau gandhamādanam //
MBh, 1, 111, 9.1 atikrāmen na pakṣī yān kuta evetare mṛgāḥ /
MBh, 1, 119, 6.1 atikrāntasukhāḥ kālāḥ pratyupasthitadāruṇāḥ /
MBh, 1, 145, 7.2 aticakrāma sumahān kālo 'tha bharatarṣabha /
MBh, 1, 164, 8.2 kṛtāntaṃ nāticakrāma velām iva mahodadhiḥ //
MBh, 1, 172, 12.5 śaktinaṃ cāpi dharmajña nātikrāntum ihārhasi /
MBh, 1, 180, 2.1 asmān ayam atikramya tṛṇīkṛtya ca saṃgatān /
MBh, 1, 189, 49.10 nāticakramur anyonyam anyonyasya priyaṃvadāḥ /
MBh, 1, 192, 4.3 yo 'sāvatyakramīd yuddhe yudhyan duryodhanaṃ tadā /
MBh, 1, 207, 12.1 sa kaliṅgān atikramya deśān āyatanāni ca /
MBh, 1, 213, 1.5 atikrāntam atikrāntaṃ na nivartati karhicit /
MBh, 1, 213, 1.5 atikrāntam atikrāntaṃ na nivartati karhicit /
MBh, 1, 213, 12.33 purodyānānyatikramya viśālaṃ ca girivrajam /
MBh, 1, 224, 17.2 tasmād deśād atikrānte jvalane jaritā tataḥ /
MBh, 2, 2, 17.5 indraprastham atikramya krośamātraṃ mahādyutiḥ //
MBh, 2, 11, 51.2 anāgatam atikrāntaṃ tat sarvaṃ tvayi niṣṭhitam /
MBh, 2, 35, 16.2 guṇair vṛddhān atikramya harir arcyatamo mataḥ //
MBh, 2, 39, 15.1 nāticakrāma bhīṣmasya sa hi vākyam ariṃdamaḥ /
MBh, 2, 43, 33.2 tacca sarvam atikramya sa vṛddho 'psviva paṅkajam //
MBh, 2, 61, 8.2 bhrātaraṃ dhārmikaṃ jyeṣṭhaṃ nātikramitum arhati //
MBh, 2, 67, 4.2 jānann api kṣayakaraṃ nātikramitum utsahe //
MBh, 3, 16, 22.1 na kupyavetanī kaścin na cātikrāntavetanī /
MBh, 3, 30, 24.1 yadi sarvam abuddhīnām atikrāntam amedhasām /
MBh, 3, 32, 4.2 āgamān anatikramya satāṃ vṛttam avekṣya ca /
MBh, 3, 38, 29.1 himavantam atikramya gandhamādanam eva ca /
MBh, 3, 38, 29.2 atyakrāmat sa durgāṇi divārātram atandritaḥ //
MBh, 3, 43, 38.1 aticakrāma lokān sa rājñāṃ rājīvalocanaḥ /
MBh, 3, 70, 1.3 acireṇāticakrāma khecaraḥ khe carann iva //
MBh, 3, 71, 25.1 grāmān bahūn atikramya nādhyagacchad yathātatham /
MBh, 3, 160, 25.1 astaṃ prāpya tataḥ saṃdhyām atikramya divākaraḥ /
MBh, 3, 185, 3.2 aticakrāma pitaraṃ manuḥ svaṃ ca pitāmaham //
MBh, 3, 186, 74.1 tataḥ samudraḥ svāṃ velām atikrāmati bhārata /
MBh, 3, 188, 25.2 atikrāntāni bhojyāni bhaviṣyanti yugakṣaye //
MBh, 3, 191, 18.4 saraścedam asya dakṣiṇādattābhir gobhir atikramamāṇābhiḥ kṛtam /
MBh, 3, 198, 5.1 atikrāmann araṇyāni grāmāṃś ca nagarāṇi ca /
MBh, 3, 205, 21.2 anatikramaṇīyā hi brāhmaṇā vai dvijottama /
MBh, 3, 267, 50.1 vibhīṣaṇamate caiva so 'tyakrāman mahārṇavam /
MBh, 3, 277, 7.2 atikrāntena vayasā saṃtāpam upajagmivān //
MBh, 3, 279, 22.2 kālas tapasyatāṃ kaścid aticakrāma bhārata //
MBh, 3, 299, 28.1 krośamātram atikramya tasmād deśān nimittataḥ /
MBh, 4, 1, 2.75 krośamātram atikramya tasmād vāsānnimittataḥ /
MBh, 4, 48, 6.2 aparau cāpyatikrāntau karṇau saṃspṛśya me śarau //
MBh, 5, 10, 23.3 nātikramet satpuruṣeṇa saṃgataṃ tasmāt satāṃ saṃgataṃ lipsitavyam //
MBh, 5, 14, 5.3 devāraṇyānyatikramya parvatāṃśca bahūṃstataḥ /
MBh, 5, 14, 5.4 himavantam atikramya uttaraṃ pārśvam āgamat //
MBh, 5, 28, 14.2 priyaśca naḥ sādhutamaśca kṛṣṇo nātikrame vacanaṃ keśavasya //
MBh, 5, 32, 22.2 atyakrāmat sa tathā saṃmataḥ syān na saṃśayo nāsti manuṣyakāraḥ //
MBh, 5, 54, 31.2 nāsīt kaścid atikrānto bhavitā na ca kaścana //
MBh, 5, 78, 4.1 sarvam etad atikramya śrutvā paramataṃ bhavān /
MBh, 5, 88, 75.1 asmiṃśced āgate kāle kālo vo 'tikramiṣyati /
MBh, 5, 122, 24.1 satāṃ matam atikramya yo 'satāṃ vartate mate /
MBh, 5, 122, 28.1 ko hi śakrasamāñ jñātīn atikramya mahārathān /
MBh, 5, 123, 7.1 atikrāman keśavasya tathyaṃ vacanam arthavat /
MBh, 5, 146, 20.3 atikrāmati yaḥ śāstraṃ pitur dharmārthadarśinaḥ //
MBh, 5, 146, 30.2 etāvatikramya kathaṃ nṛpatvaṃ duryodhana prārthayase 'dya mohāt //
MBh, 5, 151, 5.1 sarvam etad atikramya vicārya ca punaḥ punaḥ /
MBh, 6, 11, 2.1 anāgatam atikrāntaṃ vartamānaṃ ca saṃjaya /
MBh, 6, 46, 32.2 nātikramyaṃ bhavet tacca vacanaṃ mama bhāṣitam //
MBh, 7, 51, 40.2 tasya śabdam atikramya dhanuḥśabdo 'spṛśad divam //
MBh, 7, 62, 3.1 anatikramaṇīyo 'yaṃ kṛtāntasyādbhuto vidhiḥ /
MBh, 7, 69, 8.1 atikrānte hi kaunteye bhittvā sainyaṃ paraṃtapa /
MBh, 7, 69, 9.2 nātikramiṣyati droṇaṃ jātu jīvan dhanaṃjayaḥ //
MBh, 7, 69, 27.2 kathaṃ tvām apyatikrāntaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 7, 74, 9.2 rathe krośam atikrānte tasya te ghnanti śātravān //
MBh, 7, 74, 16.2 upariṣṭād atikrāntāḥ śailābhānāṃ sahasraśaḥ //
MBh, 7, 74, 32.1 tayoḥ senām atikramya kṛcchrānniryād dhanaṃjayaḥ /
MBh, 7, 76, 20.1 vyāghrasiṃhagajākīrṇān atikramyeva parvatān /
MBh, 7, 76, 42.1 dṛṣṭvā duryodhanaṃ kṛṣṇastvatikrāntaṃ sahānugam /
MBh, 7, 77, 1.2 suyodhanam atikrāntam enaṃ paśya dhanaṃjaya /
MBh, 7, 79, 13.2 sarvaśabdān atikramya pūrayāmāsa rodasī //
MBh, 7, 85, 92.1 bhīṣmadroṇāvatikramya sarvayuddhaviśāradam /
MBh, 7, 90, 9.2 yad enaṃ sahitāḥ pārthā nāticakramur āhave //
MBh, 7, 96, 8.1 droṇānīkam atikrāntaṃ bhojānīkaṃ ca dustaram /
MBh, 7, 103, 22.1 bhojānīkam atikramya kāmbojānāṃ ca vāhinīm /
MBh, 7, 105, 8.2 yatra tvāṃ puruṣavyāghram atikrāntāstrayo rathāḥ //
MBh, 7, 106, 4.1 bhīṣmadroṇāvatikramya dharmaputro yudhiṣṭhiraḥ /
MBh, 7, 107, 37.2 iṣupātam atikramya petur aśvanaradvipāḥ //
MBh, 7, 109, 23.1 taṃ gatāsum atikramya kṛtvā karṇaḥ pradakṣiṇam /
MBh, 7, 116, 11.1 tāṃ ca senām atikramya kaliṅgānāṃ duratyayām /
MBh, 7, 127, 13.1 tathā hyenam atikramya praviṣṭaḥ śvetavāhanaḥ /
MBh, 7, 144, 34.2 samāsādya raṇe 'nyonyaṃ saṃrabdhā nāticakramuḥ //
MBh, 7, 150, 41.2 ghaṭotkacam atikramya bibheda daśabhiḥ śaraiḥ //
MBh, 7, 161, 10.3 karṇadroṇāvatikramya samantāt paryavārayat //
MBh, 7, 172, 4.1 tato drutam atikramya siṃhalāṅgūlaketanam /
MBh, 8, 13, 3.1 māgadho 'thāpy atikrānto dviradena pramāthinā /
MBh, 8, 22, 24.2 atikrāntaṃ hi yat kāryaṃ paścāc cintayatīti ca /
MBh, 8, 22, 28.1 tat tv idānīm atikramya mā śuco bharatarṣabha /
MBh, 8, 24, 55.1 tān atikrāntamaryādān nānyaḥ saṃhartum arhati /
MBh, 8, 27, 39.1 siṃhaṃ kesariṇaṃ kruddham atikramyābhinardasi /
MBh, 8, 28, 43.3 atikramya ca cakrāṅgaḥ kākaṃ taṃ samudaikṣata //
MBh, 8, 33, 9.2 nāśakat tān atikrāntuṃ mṛtyur brahmavido yathā //
MBh, 8, 63, 52.1 atikramec ca māhātmyād diṣṭam etasya paryayāt /
MBh, 8, 63, 52.2 atikrānte ca lokānām abhāvo niyato bhavet //
MBh, 9, 2, 7.1 bālabhāvam atikrāntān yauvanasthāṃśca tān aham /
MBh, 9, 3, 48.1 nātikramiṣyate kṛṣṇo vacanaṃ kauravasya ha /
MBh, 9, 18, 31.1 na mātikramate pārtho dhanuṣpāṇim avasthitam /
MBh, 10, 1, 29.2 tam evārtham atikrāntaṃ kurupāṇḍavayoḥ kṣayam //
MBh, 10, 8, 92.1 gajā gajān atikramya nirmanuṣyā hayā hayān /
MBh, 11, 8, 38.1 anatikramaṇīyo hi vidhī rājan kathaṃcana /
MBh, 12, 4, 11.2 atyakrāmad dhārtarāṣṭraṃ sā kanyā varavarṇinī //
MBh, 12, 19, 17.1 vedavādān atikramya śāstrāṇyāraṇyakāni ca /
MBh, 12, 28, 9.1 tam atikrāntamaryādam ādadānam asāṃpratam /
MBh, 12, 28, 15.1 na kaścijjātvatikrāmejjarāmṛtyū ha mānavaḥ /
MBh, 12, 28, 26.2 dṛśyate nābhyatikrāmann atikrānto na vā punaḥ //
MBh, 12, 28, 41.2 āgamāṃs tv anatikramya śraddhātavyaṃ bubhūṣatā //
MBh, 12, 29, 5.1 anatikramaṇīyo hi dharmarājasya keśavaḥ /
MBh, 12, 68, 12.1 vimathyātikrameraṃśca viṣahyāpi parasparam /
MBh, 12, 83, 15.2 tam atikramya suptasya niśi kākam apothayan //
MBh, 12, 105, 22.1 anāgataṃ yanna mameti vidyād atikrāntaṃ yanna mameti vidyāt /
MBh, 12, 116, 16.2 atikrāntam aśocantaḥ sa rājyaphalam aśnute //
MBh, 12, 119, 7.1 yaḥ pramāṇam atikramya pratilomaṃ narādhipaḥ /
MBh, 12, 125, 13.2 atikramyābhyatikramya sasāraiva vane caran //
MBh, 12, 136, 93.1 tato bhavatyatikrānte traste bhīte ca lomaśa /
MBh, 12, 137, 27.2 sa ca hetur atikrānto yadartham aham āvasam //
MBh, 12, 160, 26.1 dānavendrāstvatikramya tat pitāmahaśāsanam /
MBh, 12, 160, 28.2 dharmasetum atikramya remire 'dharmaniścayāḥ //
MBh, 12, 160, 30.2 trīn upāyān atikramya daṇḍena rurudhuḥ prajāḥ /
MBh, 12, 160, 68.1 dharmasetum atikrāntāḥ sūkṣmasthūlārthakāraṇāt /
MBh, 12, 169, 1.2 atikrāmati kāle 'smin sarvabhūtakṣayāvahe /
MBh, 12, 170, 19.1 tam atikrāntamaryādam ādadānaṃ tatastataḥ /
MBh, 12, 220, 45.2 atikramya bahūn anyāṃstvayi tāvad iyaṃ sthitā //
MBh, 12, 220, 47.1 rājalokā hyatikrāntā yānna saṃkhyātum utsahe /
MBh, 12, 220, 95.2 prayatnenāpyatikrānto dṛṣṭapūrvo na kenacit //
MBh, 12, 228, 37.2 yogaiśvaryam atikrānto yo 'tikrāmati mucyate //
MBh, 12, 228, 37.2 yogaiśvaryam atikrānto yo 'tikrāmati mucyate //
MBh, 12, 243, 21.1 tam atikrāntakarmāṇam atikrāntaguṇakṣayam /
MBh, 12, 243, 21.1 tam atikrāntakarmāṇam atikrāntaguṇakṣayam /
MBh, 12, 243, 23.1 kāraṇaṃ paramaṃ prāpya atikrāntasya kāryatām /
MBh, 12, 286, 5.2 atikrameta nṛpatiḥ saṃgrāme kṣatriyātmajam //
MBh, 12, 290, 91.1 prakṛtiṃ cāpyatikramya gacchatyātmānam avyayam /
MBh, 12, 307, 1.3 dīrgham āyur avāpyātha kathaṃ mṛtyum atikramet //
MBh, 12, 307, 5.1 kena vṛttena bhagavann atikrāmejjarāntakau /
MBh, 12, 307, 14.2 āgamāṃs tv anatikramya dadyāccaiva yajeta ca //
MBh, 12, 312, 13.1 sa girīṃścāpyatikramya nadīstīrtvā sarāṃsi ca /
MBh, 12, 312, 16.2 adhvānaṃ so 'ticakrāma khe 'caraḥ khe carann iva //
MBh, 12, 312, 18.2 puṇyāni caiva tīrthāni so 'tikramya tathādhvanaḥ //
MBh, 12, 312, 22.1 sa videhān atikramya samṛddhajanasevitān /
MBh, 12, 319, 6.2 mahāyogīśvaro bhūtvā so 'tyakrāmad vihāyasam //
MBh, 12, 320, 13.1 dṛṣṭvā śukam atikrāntaṃ parvataṃ ca dvidhākṛtam /
MBh, 12, 326, 59.1 tvayā kṛtāṃ ca maryādāṃ nātikrāmyati kaścana /
MBh, 12, 326, 95.1 atikrāntāḥ purāṇeṣu śrutāste yadi vā kvacit /
MBh, 12, 326, 95.2 atikrāntāśca bahavaḥ prādurbhāvā mamottamāḥ /
MBh, 12, 329, 3.1 samprakṣālanakāle 'tikrānte caturthe yugasahasrānte /
MBh, 12, 329, 19.4 sa viśvarūpo mātur vākyam anatikramaṇīyam iti matvā sampūjya hiraṇyakaśipum agāt //
MBh, 12, 338, 24.3 evam etad atikrāntaṃ draṣṭavyaṃ naivam ityapi /
MBh, 13, 2, 86.1 pañca bhūtānyatikrāntaḥ svavīryācca manobhavaḥ /
MBh, 13, 5, 20.1 anatikramaṇīyāni daivatāni śacīpate /
MBh, 13, 19, 22.2 tad atikramya bhavanaṃ tvayā yātavyam eva hi //
MBh, 13, 22, 9.2 anatikramaṇīyaiṣā kṛtsnair lokaistribhiḥ sadā //
MBh, 13, 52, 6.1 kathaṃ putrān atikramya teṣāṃ naptṛṣvathābhavat /
MBh, 13, 52, 12.1 yat tu tāvad atikrāntaṃ dharmadvāraṃ tapodhana /
MBh, 13, 52, 25.1 atha sūryo 'ticakrāma teṣāṃ saṃvadatāṃ tathā /
MBh, 13, 61, 22.2 brahmalokagatāḥ siddhā nātikrāmanti bhūmidam //
MBh, 13, 61, 54.2 sarve te vibudhaśreṣṭha nātikrāmanti bhūmidam //
MBh, 13, 61, 55.2 brahmalokagatāḥ śūrā nātikrāmanti bhūmidam //
MBh, 13, 84, 9.1 tad vai sarvān atikramya devadānavarākṣasān /
MBh, 13, 98, 10.2 etānyatikramed yo vai sa hanyāccharaṇāgatam //
MBh, 13, 131, 54.2 brāhmamārgam atikramya vartitavyaṃ bubhūṣatā //
MBh, 14, 4, 23.1 tasya putro 'ticakrāma pitaraṃ guṇavattayā /
MBh, 14, 36, 31.1 śūdrayonim atikramya ye cānye tāmasā guṇāḥ /
MBh, 14, 46, 38.1 sarvabhāvān atikramya laghumātraḥ parivrajet /
MBh, 14, 52, 17.1 te 'tyakrāmanmatiṃ mahyaṃ bhīṣmasya vidurasya ca /
MBh, 14, 58, 3.2 atikramya sasādātha ramyāṃ dvāravatīṃ purīm //
MBh, 14, 60, 2.1 abhimanyor vadhaṃ vīraḥ so 'tyakrāmata bhārata /
MBh, 14, 63, 6.2 atyakrāmanmahārājo giriṃ caivānvapadyata //
MBh, 16, 8, 46.2 nayatyasmān atikramya yodhāśceme hataujasaḥ //
MBh, 17, 2, 2.1 taṃ cāpyatikramantaste dadṛśur vālukārṇavam /
Manusmṛti
ManuS, 3, 190.2 kathaṃcid apy atikrāman pāpaḥ sūkaratāṃ vrajet //
ManuS, 5, 76.1 atikrānte daśāhe ca trirātram aśucir bhavet /
ManuS, 8, 151.2 dhānye sade lave vāhye nātikrāmati pañcatām //
ManuS, 8, 156.2 atikrāman deśakālau na tatphalam avāpnuyāt //
ManuS, 9, 77.1 atikrāmet pramattaṃ yā mattaṃ rogārtam eva vā /
ManuS, 9, 92.2 sa ca svāmyād atikrāmed ṛtūnāṃ pratirodhanāt //
Rāmāyaṇa
Rām, Bā, 9, 8.2 pituḥ sa nityasaṃtuṣṭo nāticakrāma cāśramāt //
Rām, Bā, 14, 9.2 atikrāmati durdharṣo varadānena mohitaḥ //
Rām, Bā, 50, 11.1 nātikrāntaṃ muniśreṣṭha yat kartavyaṃ kṛtaṃ mayā /
Rām, Bā, 57, 3.2 na cātikramituṃ śakyaṃ vacanaṃ satyavādinaḥ //
Rām, Bā, 61, 15.2 atikramya tu madvākyaṃ dāruṇaṃ romaharṣaṇam //
Rām, Ay, 9, 19.1 na hy atikramituṃ śaktas tava vākyaṃ mahīpatiḥ /
Rām, Ay, 9, 21.2 tau smāraya mahābhāge so 'rtho mā tvām atikramet //
Rām, Ay, 15, 10.2 naraḥ śaknoty apākraṣṭum atikrānte 'pi rāghave //
Rām, Ay, 43, 10.1 gomatīṃ cāpy atikramya rāghavaḥ śīghragair hayaiḥ /
Rām, Ay, 45, 17.1 atikrāntam atikrāntam anavāpya manoratham /
Rām, Ay, 45, 17.1 atikrāntam atikrāntam anavāpya manoratham /
Rām, Ay, 46, 9.1 nātikrāntam idaṃ loke puruṣeṇeha kenacit /
Rām, Ay, 61, 24.2 nātikramāmahe sarve velāṃ prāpyeva sāgaraḥ //
Rām, Ay, 80, 17.1 atikrāntam atikrāntam anavāpya manoratham /
Rām, Ay, 80, 17.1 atikrāntam atikrāntam anavāpya manoratham /
Rām, Ay, 97, 13.2 pūjitaṃ puruṣavyāghra nātikramitum utsahe //
Rām, Ay, 98, 52.2 tātasya yad atikrāntaṃ pratyāharatu tad bhavān //
Rām, Ār, 49, 33.1 jaṭāyus tam atikramya tuṇḍenāsya kharādhipaḥ /
Rām, Ār, 52, 5.1 sa ca pampām atikramya laṅkām abhimukhaḥ purīm /
Rām, Ki, 11, 9.1 ūrmimantam atikramya sāgaraṃ ratnasaṃcayam /
Rām, Ki, 18, 23.2 tvaṃ ca dharmād atikrāntaḥ kathaṃ śakyam upekṣitum //
Rām, Ki, 29, 49.2 tvāṃ tu satyād atikrāntaṃ haniṣyāmi sabāndhavam //
Rām, Ki, 35, 11.1 yadi kiṃcid atikrāntaṃ viśvāsāt praṇayena vā /
Rām, Ki, 39, 29.2 yavadvīpam atikramya śiśiro nāma parvataḥ //
Rām, Ki, 40, 27.1 tam atikramya lakṣmīvān samudre śatayojane /
Rām, Ki, 40, 31.1 tam atikramya durdharṣāḥ sūryavān nāma parvataḥ /
Rām, Ki, 40, 32.1 tatas tam apy atikramya vaidyuto nāma parvataḥ /
Rām, Ki, 40, 38.1 taṃ ca deśam atikramya mahān ṛṣabhasaṃsthitaḥ /
Rām, Ki, 41, 27.1 tam atikramya śailendraṃ kāñcanāntaranirdaraḥ /
Rām, Ki, 41, 30.1 tam atikramya śailendraṃ mahendraparipālitam /
Rām, Ki, 42, 16.1 tam atikramya śailendraṃ hemavargaṃ mahāgirim /
Rām, Ki, 42, 18.1 tam atikramya cākāśaṃ sarvataḥ śatayojanam /
Rām, Ki, 42, 19.1 taṃ tu śīghram atikramya kāntāraṃ romaharṣaṇam /
Rām, Ki, 42, 29.1 krauñcaṃ girim atikramya maināko nāma parvataḥ /
Rām, Ki, 42, 37.1 taṃ tu deśam atikramya śailodā nāma nimnagā /
Rām, Ki, 42, 57.2 anyeṣām api bhūtānāṃ nātikrāmati vai gatiḥ //
Rām, Ki, 52, 4.1 tasmāt sugrīvavacanād atikrāntān gatāyuṣaḥ /
Rām, Ki, 56, 18.2 kṛtāṃ saṃsthām atikrāntā bhayāt prāyam upāsmahe //
Rām, Ki, 66, 14.1 utsaheyam atikrāntuṃ sarvān ākāśagocarān /
Rām, Su, 1, 67.2 atyakrāmanmahāvegastaraṅgān gaṇayann iva //
Rām, Su, 1, 85.1 kuru sācivyam asmākaṃ na naḥ kāryam atikramet /
Rām, Su, 2, 1.1 sa sāgaram anādhṛṣyam atikramya mahābalaḥ /
Rām, Su, 39, 2.2 trīn upāyān atikramya caturtha iha dṛśyate //
Rām, Yu, 14, 1.2 niyamād apramattasya niśāstisro 'ticakramuḥ //
Rām, Yu, 39, 28.1 na cātikramituṃ śakyaṃ daivaṃ sugrīva mānuṣaiḥ /
Rām, Yu, 55, 77.1 atikramya ca saumitriṃ kumbhakarṇo mahābalaḥ /
Rām, Yu, 57, 64.2 tāvad etān atikramya nirbibheda narāntakaḥ //
Rām, Yu, 61, 19.2 āryaputrāvatikramya kasmāt pṛcchasi mārutim //
Rām, Utt, 1, 24.2 atikramya mahāvīryau kiṃ praśaṃsatha rāvaṇim //
Rām, Utt, 1, 25.2 atikramya mahāvīryān kiṃ praśaṃsatha rāvaṇim //
Rām, Utt, 10, 5.1 evaṃ varṣasahasrāṇi daśa tasyāticakramuḥ /
Rām, Utt, 10, 11.1 evaṃ varṣasahasrāṇi nava tasyāticakramuḥ /
Rām, Utt, 14, 3.2 atikramya muhūrtena kailāsaṃ girim āviśat //
Rām, Utt, 25, 20.2 tvām atikramya madhunā rājan kumbhīnasī hṛtā //
Rām, Utt, 41, 17.2 atyakrāmannarendrasya rāghavasya mahātmanaḥ //
Rām, Utt, 52, 15.1 bahavaḥ pārthivā rājann atikrāntā mahābalāḥ /
Saundarānanda
SaundĀ, 1, 29.2 dhārā tāmanatikramya māmanveta yathākramam //
SaundĀ, 14, 29.1 doṣavyālānatikramya vyālān gṛhagatāniva /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 18.1 vyaktāvyaktaṃ jagad iva nātikrāmati jātucit /
AHS, Sū., 20, 31.2 na śuddhir ūnadaśame na cātikrāntasaptatau //
AHS, Utt., 39, 52.1 atikrāntajarāvyādhitandrālasyaśramaklamaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 28.1 bhavanānīva devānāṃ ṣaḍ atikramya saptame /
BKŚS, 8, 9.2 rājamārgam atikramya rājadvāram ayāsiṣam //
BKŚS, 8, 25.1 nātidūram atikramya kṛcchrāl labdhāntarāḥ pathi /
BKŚS, 9, 35.2 ayaṃ nāgarako yasmād atikramya na gacchati //
BKŚS, 9, 59.2 nātidūram atikramya kvacit tuṅgatarau vane //
BKŚS, 10, 62.1 tam atikramya ramyāgrā harmyamālāḥ saniṣkuṭāḥ /
BKŚS, 22, 47.1 evam aṣṭāv atikrāntāḥ samā dūtasamāgamaiḥ /
BKŚS, 27, 19.1 tām atikramya pañcānyāḥ prakṛṣṭatararamyatāḥ /
BKŚS, 27, 60.1 ahorātre tv atikrānte sa gomukham apaśyataḥ /
Daśakumāracarita
DKCar, 1, 1, 10.1 viṭanaṭavāranārīparāyaṇo durvinītaḥ kāmapālo janakāgrajanmanoḥ śāsanamatikramya bhuvaṃ babhrāma //
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
DKCar, 1, 2, 4.1 rājavāhano maṅgalasūcakaṃ śubhaśakunaṃ vilokayandeśaṃ kaṃcid atikramya vindhyāṭavīmadhyamaviśat /
DKCar, 1, 3, 9.7 parasparamatsareṇa tumulasaṅgarakaramubhayasainyamatikramya samullasadbhujāṭopena bāṇavarṣaṃ tadaṅge vimuñcannarātīn prāharam //
DKCar, 1, 4, 17.1 rājyaṃ sarvamasapatnaṃ śāsati caṇḍavarmaṇi dāruvarmā mātulāgrajanmanoḥ śāsanamatikramya pāradāryaparadravyāpaharaṇādiduṣkarma kurvāṇo manmathasamānasya bhavato lāvaṇyāttacittāṃ māmekadā vilokya kanyādūṣaṇadoṣaṃ dūrīkṛtya balātkāreṇa rantumudyuṅkte /
DKCar, 2, 2, 211.1 yadiyamatikramya svakuladharmamarthanirapekṣā guṇebhya evaṃ svaṃ yauvanaṃ vicikrīṣate kulastrīvṛttam evācyutam anutiṣṭhāsati //
DKCar, 2, 2, 273.1 na hyalamatinipuṇo 'pi puruṣo niyatilikhitāṃ lekhāmatikramitum //
DKCar, 2, 2, 381.1 śrutvā ca smitvā ca devo 'pi rājavāhanaḥ kathamasi kārkaśyena karṇīsutamapyatikrāntaḥ ityabhidhāya punaravekṣyopahāravarmāṇam ācakṣva tavedānīmavasaraḥ ityabhāṣata //
DKCar, 2, 3, 35.1 uktaṃ ca tayā kumāra kāmarūpeśvarasya kalindavarmanāmnaḥ kanyā kalpasundarī kalāsu rūpe cāpsaraso 'pyatikrāntā patimabhibhūya vartate //
DKCar, 2, 3, 111.1 avatīrṇaśca bakulavīthīmatikramya campakāvalivartmanā manāgivopasṛtyottarāhi karuṇaṃ cakravākamithunaravamaśṛṇavam //
DKCar, 2, 3, 112.1 punar udīcā pāṭalipathena sparśalabhyaviśālasaudhakuḍyodareṇa śarakṣepamiva gatvā punaḥ prācā piṇḍībhāṇḍīraṣaṇḍamaṇḍitobhayapārśvena saikatapathena kiṃcid uttaram atikramya punaravācīṃ cūtavīthīmagāhiṣi //
DKCar, 2, 4, 54.0 dvitrāṇi dināny atikramya mattakāśinīṃ tāmavādiṣam priye pratyapakṛtya matprāṇadrohiṇaś caṇḍasiṃhasya vairaniryātanasukham anububhūṣāmi iti tayā sasmitamabhihitam ehi kānta kāntimatīdarśanāya nayāmi tvām iti //
DKCar, 2, 5, 100.1 tīrthasthānātprācyāṃ diśi gorutāntaram atikramya vānīravalayamadhyavartini kārttikeyagṛhe karatalagatena śuklāmbarayugalena sthāsyasi //
DKCar, 2, 6, 70.1 tvadāyatte ca rājye nālameva tvāmatikramya māmavaroddhuṃ bhīmadhanvā //
DKCar, 2, 6, 77.1 pratibuddhaṃ ca sahasā samabhyadhāt ayi durmate śrutamālapitaṃ hatāyāścandrasenāyā jālarandhraniḥsṛtaṃ tacceṣṭāvabodhaprayuktayānayā kubjayā tvaṃ kilābhilaṣito varākyā kandukāvatyā tava kilānujīvinā mayā stheyam tvadvacaḥ kilānatikramatā mayā candrasenā kośadāsāya dāsyate ityuktvā pārśvacaraṃ puruṣamekamālokyākathayat prakṣipainaṃ sāgare iti //
DKCar, 2, 8, 17.0 atikrāntaśāsanāśca prajā yatkiṃcanavādinyo yathākathaṃcidvartinyaḥ sarvāḥ sthitīḥ saṃkireyuḥ nirmaryādaśca loko lokādito 'mutaśca svāminamātmānaṃ ca bhraṃśayeta //
DKCar, 2, 8, 188.0 punastayā tvanmukhena sa vācyaḥ yadapekṣayā tvanmatamatyakramiṣaṃ so 'pi bālaḥ pāpena me paralokamagāt //
Divyāvadāna
Divyāv, 1, 326.0 evaṃ tasya paribhramato dvādaśa varṣā atikrāntāḥ //
Divyāv, 2, 546.0 ucchoṣitā rudhirāśrusamudrāḥ laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi pratiṣṭhāpitā vayaṃ devamanuṣyeṣu atikrāntātikrāntāḥ //
Divyāv, 2, 546.0 ucchoṣitā rudhirāśrusamudrāḥ laṅghitā asthiparvatāḥ pihitānyapāyadvārāṇi pratiṣṭhāpitā vayaṃ devamanuṣyeṣu atikrāntātikrāntāḥ //
Divyāv, 2, 583.0 bhagavān vaineyāpekṣayā atikramiṣyati //
Divyāv, 2, 656.0 atikrāntāhaṃ bhadanta atikrāntā eṣāhaṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca //
Divyāv, 2, 656.0 atikrāntāhaṃ bhadanta atikrāntā eṣāhaṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca //
Divyāv, 4, 76.0 tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam atikrānto 'haṃ bhadanta atikrāntaḥ //
Divyāv, 4, 76.0 tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam atikrānto 'haṃ bhadanta atikrāntaḥ //
Divyāv, 6, 25.0 sa dṛṣṭasatyaḥ kathayati atikrānto 'haṃ bhadanta atikrāntaḥ //
Divyāv, 6, 25.0 sa dṛṣṭasatyaḥ kathayati atikrānto 'haṃ bhadanta atikrāntaḥ //
Divyāv, 8, 70.1 apyevātikramedvelāṃ sāgaro makarālayaḥ /
Divyāv, 8, 70.2 na tu vaineyavatsānāṃ buddho velāmatikramet //
Divyāv, 8, 185.0 sacedetaṃ vidhimanutiṣṭhate nāsya saṃmoho bhavati svastikṣemeṇātikramatyanulomapratilomaṃ mahāparvatam //
Divyāv, 8, 202.0 sacedetāṃ vidhimanutiṣṭhati svastikṣemeṇātikrāmati āvartaṃ parvatam aviheṭhitaḥ śaṅkhanābhena rākṣasena //
Divyāv, 8, 204.0 āvartaṃ parvatamatikramya nīlodo nāma mahāsamudraḥ //
Divyāv, 8, 239.0 sacedetāṃ vidhimanutiṣṭhati svastikṣemābhyāmatikramya aviheṭhitas tāmrākṣeṇājagareṇa tataḥ paścānmūlaphalāni bhakṣayatā gantavyam //
Divyāv, 8, 240.0 mahatīṃ tāmrāṭavīmatikramya sapta parvatāḥ kaṇṭakaveṇupraticchannāḥ //
Divyāv, 8, 243.0 tataḥ śālmalīphalakaiḥ plavaṃ baddhvā abhiruhyātikramitavyā aspṛśatā pānīyam //
Divyāv, 8, 247.0 tatastena puruṣeṇa tāmrapaṭṭairvetrapāśaiḥ pādau baddhvā atikramitavyam //
Divyāv, 8, 248.0 triśaṅkuparvatamatikramya triśaṅkur nāma nadī //
Divyāv, 8, 250.0 tatra tena puruṣeṇa śālmalīphalakaiḥ plavaṃ baddhvā atikramitavyam aspṛśatā pānīyam //
Divyāv, 8, 254.0 ayaskilānadīmatikramya aṣṭādaśavakro nāma parvataḥ //
Divyāv, 8, 257.0 aṣṭādaśavakraṃ parvatamatikramya aṣṭādaśavakrikā nāma nadī grāhamakarākulā saṃvṛtā ca //
Divyāv, 8, 258.0 tatra vetrapāśaṃ baddhvā atikramitavyam //
Divyāv, 8, 260.0 aṣṭādaśavakrikāṃ nadīmatikramya ślakṣṇo nāma parvataḥ //
Divyāv, 8, 263.0 tatrāyaskīlānāṃ koṭyātikramitavyam //
Divyāv, 8, 264.0 ślakṣṇaṃ parvatamatikramya ślakṣṇā nāma nadī grāhamakarākulā //
Divyāv, 8, 266.0 tatra vetrapāśān baddhvā atikramitavyam //
Divyāv, 8, 268.0 ślakṣṇāṃ nadīmatikramya dhūmanetro nāma parvato dhūmāyate saṃdhūmāyate //
Divyāv, 8, 282.0 dhūmanetraparvatamatikramya saptāśīviṣaparvatāḥ //
Divyāv, 8, 283.0 auṣadhībalena mantrabalena ca saptāśīviṣaparvatā atikramitavyāḥ //
Divyāv, 8, 284.0 saptāśīviṣaparvatānatikramya saptāśīviṣanadyaḥ //
Divyāv, 8, 290.0 saptāśīviṣamatikramya mahān sudhāvadātaḥ parvataḥ uccaśca pragṛhītaśca //
Divyāv, 8, 384.0 tatra tvayā vetraśiṭām baddhvā atikramitavyam //
Divyāv, 8, 385.0 atha supriyo mahāsārthavāhaḥ suptaprabuddho vetraśiṭām baddhvā tāni parvataśṛṅgāṇyatikrāntaḥ //
Divyāv, 8, 396.0 tena sopānena sphaṭikaparvatamatikramitavyam //
Divyāv, 8, 397.0 sphaṭikaparvatamatikrāntasya te prabhāsvarā auṣadhyantardhāsyati //
Divyāv, 8, 400.0 atha supriyo mahāsārthavāhaścandraprabheṇa mahāyakṣeṇa samāśvāsya ādeśitamārgo yathoktena vidhinā sphaṭikaparvatamatikrāntaḥ //
Divyāv, 8, 401.0 atikrāntasya cāsya prabhāsvarā auṣadhyantarhitā //
Divyāv, 8, 489.0 tacchṛṇu manasi kuru bhāṣiṣyāmaḥ itaḥ paścime digbhāge sapta parvatānatikramya mahāparvata uccaḥ //
Divyāv, 8, 494.0 mahāparvatamatikramya aparaparvataḥ //
Divyāv, 9, 19.1 apyevātikramedvelāṃ sāgaro makarālayaḥ /
Divyāv, 9, 19.2 na tu vaineyavatsānāṃ buddho velāmatikramet //
Divyāv, 9, 113.0 bhagavato 'ciraṃ dharmaṃ deśayato bhojanakālo 'tikrāntaḥ //
Divyāv, 9, 115.0 bhagavānāha gṛhapate bhojanakālo 'tikrānta iti //
Divyāv, 13, 71.1 yāvadanyatamo dhūrtapuruṣastena pradeśenātikrāmati //
Divyāv, 13, 465.1 sa tāmatikrānta ātapena spṛṣṭo madyakṣiptaḥ pṛthivyāṃ nipatitaḥ //
Divyāv, 18, 69.1 bhagavatā ca jetavanasthena sa vādaḥ śruto divyena śrotreṇa viśuddhena atikrāntamānuṣeṇa //
Divyāv, 19, 61.2 apyevātikramedvelāṃ sāgaro makarālayaḥ /
Divyāv, 19, 61.3 na tu vaineyavatsānāṃ buddho velāmatikramet //
Divyāv, 19, 287.1 yeṣāṃ madhye sa brāhmaṇo nāsti te 'tikrāntāḥ //
Divyāv, 20, 59.1 kamadyāham anukampeyaṃ kasyāhamadya piṇḍapātamāhṛtya paribhuñjīya atha bhagavān pratyekabuddho divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sarvāvantamimaṃ jambudvīpaṃ samantādanuvilokayannadrākṣīt sa bhagavān pratyekabuddhaḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 89.1 atha rājā kanakavarṇaḥ prāñjalirbhūtvā tāvadanimiṣaṃ prekṣamāṇo 'sthāt yāvaccakṣuṣpathādatikrānta iti //
Harivaṃśa
HV, 5, 4.2 vedadharmān atikramya so 'dharmanirato 'bhavat //
HV, 5, 8.1 tam atikrāntamaryādam ādadānam asāṃpratam /
Harṣacarita
Harṣacarita, 1, 102.1 evamatikrāmatsu divaseṣu gacchati ca kāle yāmamātrodgate ca ravāvuttarasyāṃ kakubhi pratiśabdapūritavanagahvaraṃ gambhīratārataraṃ turaṅgaheṣitahrādamaśṛṇot //
Harṣacarita, 1, 252.1 teṣu caivam utpadyamāneṣu saṃsarati ca saṃsāre yātsu yugeṣu avatīrṇe kalau vahatsu vatsareṣu vrajatsu vāsareṣu atikrāmati ca kāle prasavaparamparābhir anavaratam āpatati vikāśini vātsyāyanakule krameṇa kuberanāmā vainateya iva gurupakṣapātī dvijo janma lebhe //
Kumārasaṃbhava
KumSaṃ, 1, 38.2 nīvīm atikramya sitetarasya tanmekhalāmadhyamaṇer ivārciḥ //
Kāmasūtra
KāSū, 3, 3, 5.4 pramattaṃ pracchannaṃ nāyakam atikrāntaṃ ca vīkṣate /
KāSū, 5, 1, 11.4 atikrāntavayastvam /
Kātyāyanasmṛti
KātySmṛ, 1, 72.1 nyāyaśāstram atikramya sabhyair yatra viniścitam /
KātySmṛ, 1, 194.2 atikrānte saptarātre jito 'sau dātum arhati //
KātySmṛ, 1, 203.2 pañcarātram atikrāntaṃ vinayet taṃ mahīpatiḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 37.1 candrāravindayoḥ kāntim atikramya mukhaṃ tava /
Kāvyālaṃkāra
KāvyAl, 2, 81.1 nimittato vaco yattu lokātikrāntagocaram /
Kūrmapurāṇa
KūPur, 1, 21, 8.1 so 'bhyaṣiñcadatikramya jyeṣṭhaṃ yadumaninditam /
KūPur, 1, 22, 29.2 bheje śṛṅgāṇyatikramya svabāhubalabhāvitaḥ //
KūPur, 1, 35, 8.2 sarvalokānatikramya rudralokaṃ sa gacchati //
KūPur, 2, 16, 90.1 na vatsatantrīṃ vitatāmatikrāmet kvacid dvijaḥ /
KūPur, 2, 22, 89.2 na jīvantamatikramya dadāti śrūyate śrutiḥ //
KūPur, 2, 26, 65.1 saṃnikṛṣṭam atikramya śrotriyaṃ yaḥ prayacchati /
KūPur, 2, 26, 66.2 tasmai yatnena dātavyaṃ atikramyāpi sannidhim //
KūPur, 2, 43, 28.1 tataḥ saṃvartakaḥ śailānatikramya mahāṃstathā /
KūPur, 2, 43, 45.1 tataḥ samudrāḥ svāṃ velāmatikrāntāstu kṛtsnaśaḥ /
Laṅkāvatārasūtra
LAS, 1, 44.42 yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣān atikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 2, 101.21 punaraparaṃ mahāmate saptavidhaḥ paramārtho yaduta cittagocaro jñānagocaraḥ prajñāgocaro dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ sutabhūmyanukramaṇagocaras tathāgatasya pratyātmagatigocaraḥ /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 137.12 buddhasutabhūmim atikramya pratyātmāryadharmagatigamanatvāt tathāgato dharmakāyavaśavartī bhaviṣyati dharmanairātmyadarśanāt /
Liṅgapurāṇa
LiPur, 1, 11, 11.2 viṣṇulokamatikramya rudralokaṃ vrajanti te //
LiPur, 1, 54, 60.1 menāpatimatikramya vṛṣṭiśeṣaṃ dvijāḥ param /
LiPur, 1, 63, 55.2 caturyuge hyatikrānte manorekādaśe prabhoḥ //
LiPur, 1, 66, 82.2 jyeṣṭhaṃ yadumatikramya kanīyānrājyamarhati //
LiPur, 1, 76, 34.1 sarvavighnān atikramya śivaloke mahīyate /
LiPur, 1, 83, 12.1 sarvavelāmatikramya naktabhojanamuttamam /
LiPur, 1, 85, 135.2 kāmānmohādbhayāllobhātsaṃdhyāṃ nātikrameddvijaḥ //
LiPur, 1, 89, 86.2 atikrānte daśāhe tu trirātramaśucirbhavet //
LiPur, 2, 54, 25.2 satyalokamatikramya puṣṭirvīryasya tasya vai //
Matsyapurāṇa
MPur, 11, 59.1 iyaṃ vihāravelā te hy atikrāmati sāmpratam /
MPur, 32, 30.2 atikrāntaśca maryādāṃ kāvyaitatkathayāmi te //
MPur, 34, 16.2 jyeṣṭhaṃ yadumatikramya rājyaṃ pūroḥ pradāsyasi //
MPur, 34, 18.1 kathaṃ jyeṣṭhamatikramya kanīyān rājyamarhati /
MPur, 50, 20.2 yaḥ prayāgamatikramya kurukṣetramakalpayat //
MPur, 106, 11.2 sarvalokānatikramya rudralokaṃ sa gacchati //
MPur, 119, 4.2 nalvamātramatikramya svaprabhābharaṇojjvalam //
MPur, 125, 25.2 himavantamatikramya vṛṣṭiśeṣaṃ tataḥ param //
Meghadūta
Megh, Pūrvameghaḥ, 61.1 prāleyādrer upataṭam atikramya tāṃs tān viśeṣān haṃsadvāraṃ bhṛgupatiyaśovartma yat krauñcarandhram /
Megh, Uttarameghaḥ, 43.2 so 'tikrāntaḥ śravaṇaviṣayaṃ locanābhyām adṛṣṭas tvām utkaṇṭhāviracitapadaṃ manmukhenedam āha //
Nāradasmṛti
NāSmṛ, 2, 12, 75.1 paśuyonyām atikrāman vineyaḥ sa damaṃ śatam /
NāSmṛ, 2, 18, 20.2 na tasyājñām atikramya saṃtiṣṭheran prajāḥ kvacit //
NāSmṛ, 2, 20, 19.1 na maṇḍalam atikrāmen nāpy arvāk pādayet padam /
Nāṭyaśāstra
NāṭŚ, 4, 126.2 atikrāntakramaṃ kṛtvā purastāt samprasārayet //
NāṭŚ, 4, 143.2 atikrāntakramaṃ kṛtvā samutplutya nipātayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 18, 1.0 atra yacchabdaḥ atikrāntāpekṣaṇe vīpsāyāṃ ca //
PABh zu PāśupSūtra, 4, 8, 7.0 evam ityatikrāntāpekṣaṇe //
PABh zu PāśupSūtra, 4, 13, 5.0 eṣā ityatikrāntāpekṣaṇe //
PABh zu PāśupSūtra, 5, 17, 21.0 anupūrvaśa iti atikrāntāpekṣaṇe prakāravacane ca //
Suśrutasaṃhitā
Su, Sū., 36, 9.0 teṣām asampattāvatikrāntasaṃvatsarāṇyādadīteti //
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Ka., 4, 40.3 tāsvekaikāmatikramya vegaṃ prakurute viṣam //
Su, Utt., 39, 290.1 dāhavege tvatikrānte tasmād uddhṛtya mānavam /
Su, Utt., 65, 16.1 prakṛtasyātikrāntena sādhanaṃ pradeśaḥ /
Tantrākhyāyikā
TAkhy, 1, 125.1 adya matsyabandhair etatsaraḥsamīpenātikrāmadbhir abhihitam //
TAkhy, 1, 196.1 na mamātmavaśasyātikrāntā svāmin āhāravelā //
TAkhy, 1, 270.1 pañcaṣaḍdivasātikrānte ca kāle sarva eva ta āhāravaikalyād ātyayikam āpatitāḥ //
TAkhy, 1, 406.1 tatrānāgatavidhātrā tadudakāntargatena kadācit tatsamīpe matsyabandhānām atikrāmatāṃ vacanaṃ śrutam //
TAkhy, 1, 527.1 evaṃ matvaikākī bhūtvā tām arthamātrām apanīya pradeśaṃ samīkṛtya māsātikrānte kāle dharmabuddhim abhihitavān //
Viṣṇupurāṇa
ViPur, 3, 12, 14.1 pūjyadevadvijajyotiśchāyāṃ nātikramedbudhaḥ /
ViPur, 4, 9, 13.1 evam astv evam astv anatikramaṇīyā hi vairipakṣād apy anekavidhacāṭuvākyagarbhā praṇatir ity uktvā svapuraṃ jagāma //
ViPur, 4, 20, 38.1 satyavatīniyogāc ca matputraḥ kṛṣṇadvaipāyano mātur vacanam anatikramaṇīyam iti kṛtvā vicitravīryakṣetre dhṛtarāṣṭrapāṇḍū tatprahitabhujiṣyāyāṃ viduraṃ cotpādayāmāsa //
ViPur, 5, 38, 10.1 nātikrāntumalaṃ brahmaṃstadadyāpi mahodadhiḥ /
ViPur, 5, 38, 15.2 nayatyasmānatikramya dhigetadbhavatāṃ balam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 26.1, 1.3 yathāsya sargasyādau prakarṣagatyā siddhas tathātikrāntasargādiṣv api pratyetavyaḥ //
YSBhā zu YS, 2, 4.1, 17.1 sarva evaite kleśaviṣayatvaṃ nātikrāmanti //
Yājñavalkyasmṛti
YāSmṛ, 3, 167.2 brahmalokam atikramya tena yāti parāṃ gatim //
Śikṣāsamuccaya
ŚiSam, 1, 58.6 tat kiṃ śaknuyāt sa puruṣas tān lokadhātūn paśurathenātikramitum /
ŚiSam, 1, 58.7 yāvad anabhilāpyānabhilāpyair api kalpair ekam api lokadhātum atikramitum /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 3.0 nānātmakamapi pṛthivyādyanekakaraṇam api dravyamagnīṣomau jātucitkadācidapi nātikrāmati tayor vaśe vartate kiṃcid āgneyatvād uṣṇaṃ kiṃcit saumyatvācchītam iti dvidhaiva gatir ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 7.0 atra dṛṣṭāntam āha yathā viśvaṃ kartṛ vyaktāvyaktākhyabhedadvayaṃ nātikrāmati //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 8.0 tatsamānapratyayārabdham tatsāmānyaguṇān nātikrāmati //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 9.0 kvacidanyādṛgbhūtasaṃghāto dravyasyārambhako 'nyādṛg rasasyānyādṛk guṇasyetyādi tadvicitrapratyayārabdham tatsāmānyaguṇān atikrāmati //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 35.1 marudhanvam atikramya sauvīrābhīrayoḥ parān /
BhāgPur, 1, 13, 17.2 atyakrāmadavijñātaḥ kālaḥ paramadustaraḥ //
BhāgPur, 4, 3, 1.3 jāmātuḥ śvaśurasyāpi sumahān aticakrame //
Bhāratamañjarī
BhāMañj, 1, 806.1 tato vanānyatikramya maṇḍalāni ca bhūbhujām /
BhāMañj, 5, 320.2 kakṣyāmbudamatikramya sa rarājāṃśumāniva //
BhāMañj, 7, 450.1 yatra velāmatikrānto bhavānvīryamahodadhiḥ /
BhāMañj, 8, 182.2 bāṇapātamatikramya tasthuḥ kauravasainikāḥ //
BhāMañj, 11, 23.1 kṛpabhojāvatikramya javāddrauṇirupāgataḥ /
BhāMañj, 13, 759.2 atikramya guṇānsarvānprajñaivopari vartate //
BhāMañj, 13, 881.1 anatikramaṇīyo 'yaṃ kālaḥ sarvatra jṛmbhate /
BhāMañj, 13, 1126.1 meruvarṣānatikramya mithilāṃ praviveśa saḥ /
BhāMañj, 13, 1185.1 vātaskandhānatikramya yāte tasminsutapriyaḥ /
BhāMañj, 13, 1379.2 atikramya kuberasya bhavanaṃ bhavasevitam //
BhāMañj, 13, 1558.1 sarvalokānatikramya gavāṃ lokaḥ prakāśate /
BhāMañj, 17, 10.1 himācalamatikramya prāptāste vālukārṇavam /
Garuḍapurāṇa
GarPur, 1, 113, 63.1 yadgataṃ tadatikrāntaṃ yadi syāttacca dūrataḥ /
Gītagovinda
GītGov, 11, 56.1 atikramya apāṅgam śravaṇapathaparyantagamanaprayāsena iva akṣṇoḥ taralataratāram patitayoḥ /
Hitopadeśa
Hitop, 1, 38.1 tatas teṣu cakṣurviṣayam atikrānteṣu pakṣiṣu sa vyādho nivṛttaḥ /
Hitop, 1, 163.2 kim idānīm atikrāntopavarṇanena /
Hitop, 3, 71.1 rājādeśaś cānatikramaṇīya iti yathāśrutaṃ nivedayāmi śṛṇu deva /
Hitop, 4, 81.3 anatikramaṇīyasya janma mṛtyor ivāgamam //
Kathāsaritsāgara
KSS, 2, 2, 115.1 tayā ca rātryātikramya dūramadhvānam utsukaḥ /
KSS, 2, 4, 186.1 atikrāntabhaye tatra jātahāse 'khile jane /
KSS, 3, 4, 158.1 nātidūramatikramya sa dadarśa vidūṣakaḥ /
KSS, 3, 4, 234.1 tadatikramya ca nadī śītodā nāma pāvanī /
KSS, 3, 6, 39.1 atikramyāṭavīs tās tā viṣamāḥ parivartinīḥ /
KSS, 5, 2, 11.1 divasair dūram adhvānam atikramya dadarśa saḥ /
KSS, 5, 2, 20.2 atikrāntāni na ca sā śrutāpi nagarī mayā //
KSS, 5, 2, 26.1 kleśātikrāntakāntāraśataścāsādya taṃ cirāt /
KSS, 5, 2, 86.2 dinaṃ tatrāticakrāma devīpūjādikarmaṇā //
KSS, 5, 3, 190.2 anatikramaṇīyaṃ hi nijaṃ satyavacastava //
Mukundamālā
MukMā, 1, 32.2 govindeti janārdaneti jagatāṃ nātheti kṛṣṇeti ca vyāhāraiḥ samayastadekamanasāṃ puṃsāmatikrāmati //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 6.2 tathātikrāntavedoktamaryādāvyavahāriṇām /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 7.0 tathā hi śukraśoṇitakalalādyupādānāt diha upacaye iti dhātvarthagatyā pratimāsopacīyamāno garbhastho dehaḥ pratīyate iti katham eṣa kāryatvam atikrāmet //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 9.0 kathādi atikrāntayorapi punaranusaṃdhānena smaraṇam //
NŚVi zu NāṭŚ, 6, 72.2, 25.0 vīkṣyam atikrāmyati vīkṣaṇaṃ kāndiśīkatvena nirlakṣacakṣuḥkṛtam //
Rasārṇava
RArṇ, 15, 179.2 nātikrāmati maryādāṃ velāmiva mahodadhiḥ //
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 7.0 sarvatra prabhaviṣṇutā vaśitvaṃ sarvāṇy eva bhūtāṇi anurāgitvāt taduktaṃ nātikrāmanti //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 18.1, 4.0 nānāsvabhāvam api dravyaṃ sthāvarajaṅgamādyaṃ cetanācetanam agnīṣomau mahābalau utkṛṣṭaśaktī na jātu kadācid atikrāmati nollaṅghya vartate //
SarvSund zu AHS, Sū., 9, 18.1, 9.0 vyaktaṃ cāvyaktaṃ ca vyaktāvyaktaṃ nānātmakam api jagattrailokyaṃ kartṛ yathā vyaktaṃ cāvyaktaṃ ca nātikrāmati tathā dravyam agnīṣomāv ityarthaḥ //
SarvSund zu AHS, Utt., 39, 3.2, 1.0 tad rasāyanaṃ jitātmanaḥ puruṣasyādye vayasi atibālyātikrāntamātre athavā madhyame vayasi prayojyam //
Tantrasāra
TantraS, 6, 66.0 tataḥ saṃkrāntipañcake vṛtte pādonāsu caturdaśasu ghaṭikāsu atikrāntāsu dakṣiṇaṃ śāradaṃ viṣuvanmadhyāhne nava prāṇaśatāni //
Ānandakanda
ĀK, 1, 24, 167.1 nātikrāmati maryādā velāmiva mahodadhiḥ /
Āryāsaptaśatī
Āsapt, 2, 124.1 ullasitabhrūḥ kim atikrāntaṃ cintayasi nistaraṅgākṣi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 65.2, 6.3 vyaktāvyaktaṃ jagadiva nātikrāmati jātucit vā //
ĀVDīp zu Ca, Indr., 1, 7.6, 9.0 yattu vakṣyati kriyāpathamatikrāntāḥ kevalaṃ dehamāśritāḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 1.2 asyāsti mahatī śaktir atikrāntakramākramā //
ŚSūtraV zu ŚSūtra, 3, 33.1, 8.0 atikrāntamahāmohākrāntadehādyahaṃkṛtiḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 5.0 kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti //
KādSvīSComm zu KādSvīS, 8.1, 3.0 tathā cāyam arthaḥ atikrāntāvasthayā saha madhuvāre jāyamāne udañjidhārṣṭyaṃ naivotpadyate tayā saha tādṛgvyavasāyaḥ vaiyarthyatāṃ pratipadyate nyubjaghaṭopari jalapūraṇanyāyena tasmāt ratitantravilāse udañjidhārṣṭye manīṣāvatā puruṣeṇa galitayauvanayā saha madhuvāro naiva kartavya ity arthaḥ //
Haribhaktivilāsa
HBhVil, 3, 141.2 atikrānte muhūrtārdhe sahasraṃ japam ācaret //
Haṃsadūta
Haṃsadūta, 1, 94.2 atikrānte sampratyavadhidivase jīvanavidhau hatāśā niḥśaṅkaṃ vitarati dṛśau cūtamukule //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 27.2 puṭadvayam atikramya vāyuḥ sphurati madhyagaḥ //
Mugdhāvabodhinī
MuA zu RHT, 7, 7.2, 2.0 yathālābhaṃ lābham anatikramya eṣāṃ kṣāraḥ kartavyaḥ //
MuA zu RHT, 14, 8.1, 21.0 kācaḥ pratītaḥ ṭaṅkaṇaṃ saubhāgyaṃ tataḥ raso 'ti maryādāmatikramya dhmātaḥ san ekaraso bhavati samarasa ityarthaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 29.1 brāhmaṇāṃs tān atikramya rājā kartuṃ yad icchati /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 75, 4.0 bhāgataḥ yathābhāgaṃ tattaddravyajāraṇāyāṃ nirdiṣṭabhāgam anatikramya vakṣyamāṇacatuḥṣaṣṭibhāgāt nyūnatayā adhikatayā vā ityarthaḥ bījādānena śuddhasvarṇaraupyātmakabījagrahaṇam //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 4.0 atha khalu sa puruṣastasmāllokadhātorekaṃ paramāṇurajo gṛhītvā pūrvasyāṃ diśi lokadhātusahasramatikramya tadekaṃ paramāṇuraja upanikṣipet //
SDhPS, 7, 5.0 atha sa puruṣo dvitīyaṃ ca paramāṇurajo gṛhītvā tataḥ pareṇa parataraṃ lokadhātusahasramatikramya dvitīyaṃ paramāṇuraja upanikṣipet //
SDhPS, 7, 63.1 sarveṣu ca teṣu lokadhātuṣu yāni devabhavanāni devavimānāni ca yāvad brahmalokāt ṣaḍvikāraṃ prakampitānyabhūvan mahatā cāvabhāsena sphuṭānyabhūvan atikramya devānāṃ devānubhāvam //
SDhPS, 7, 260.1 tasyā aṭavyā madhye yojanaśataṃ vā dviyojanaśataṃ vā triyojanaśataṃ vā atikramya ṛddhimayaṃ nagaram abhinirmimīyāt //
SDhPS, 11, 13.1 asti mahāpratibhānādhastāyāṃ diśi asaṃkhyeyāni lokadhātukoṭīnayutaśatasahasrāṇyatikramya ratnaviśuddhā nāma lokadhātuḥ //
SDhPS, 15, 14.1 sa ekaṃ paramāṇurajaṃ gṛhītvā pūrvasyāṃ diśi pañcāśallokadhātvasaṃkhyeyaśatasahasrāṇyatikramya tadekaṃ paramāṇurajaḥ samupanikṣipet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 38.1 balabhadramatikramya tato yuddhe nirākarot /
SkPur (Rkh), Revākhaṇḍa, 195, 30.1 devalokān atikramya viṣṇulokaṃ prapadyate /