Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendratantra
Āryāsaptaśatī
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 3, 17, 5.1 śunaṃ suphālā vi tudantu bhūmiṃ śunaṃ kīnāśā anu yantu vāhān /
AVŚ, 3, 25, 1.1 uttudas tvot tudatu mā dhṛthāḥ śayane sve /
AVŚ, 6, 22, 3.2 ejāti glahā kanyeva tunnairuṃ tundānā patyeva jāyā //
AVŚ, 6, 22, 3.2 ejāti glahā kanyeva tunnairuṃ tundānā patyeva jāyā //
Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 21.1 asyūtanāsikābhyāṃ samuṣkābhyām atudann ārayā muhurmuhur abhyucchandayan //
BaudhDhS, 3, 2, 3.1 prāk prātarāśāt karṣī syād asyūtanāsikābhyāṃ samuṣkābhyām atudann ārayā muhurmuhur abhyucchandayan //
Gautamadharmasūtra
GautDhS, 2, 8, 28.1 ubhayatodatkeśyalomaikaśaphakalaviṅkaplavacakravākahaṃsāḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.16 janasya gopās tvām agna ṛtāyava imam ū ṣu vo atithim uṣarbudham iti nava tvam agne dyubhir iti sūkte tvam agne prathamo aṅgirā nū cit sahojā amṛto ni tundata iti pañca /
Ṛgveda
ṚV, 1, 58, 1.1 nū cit sahojā amṛto ni tundate hotā yad dūto abhavad vivasvataḥ /
ṚV, 1, 162, 17.1 yat te sāde mahasā śūkṛtasya pārṣṇyā vā kaśayā vā tutoda /
ṚV, 6, 53, 6.1 vi pūṣann ārayā tuda paṇer iccha hṛdi priyam /
ṚV, 8, 1, 11.1 yat tudat sūra etaśaṃ vaṅkū vātasya parṇinā /
ṚV, 9, 67, 19.1 grāvṇā tunno abhiṣṭutaḥ pavitraṃ soma gacchasi /
ṚV, 9, 67, 20.1 eṣa tunno abhiṣṭutaḥ pavitram ati gāhate /
ṚV, 10, 94, 14.1 sute adhvare adhi vācam akratā krīḍayo na mātaraṃ tudantaḥ /
ṚV, 10, 96, 4.2 tudad ahiṃ hariśipro ya āyasaḥ sahasraśokā abhavaddharimbharaḥ //
Buddhacarita
BCar, 11, 62.2 prajāmṛgān bhāgyavanāśritāṃstudan vayaḥprakarṣaṃ prati ko manorathaḥ //
Carakasaṃhitā
Ca, Sū., 17, 39.1 tudyamānaṃ sa hṛdayaṃ sūcībhiriva manyate /
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 26, 77.1 saṃvejayedyo rasānāṃ nipāte tudatīva ca /
Ca, Indr., 9, 21.2 śūlaiśca tudyate kukṣiḥ pratyākhyeyastathāvidhaḥ //
Mahābhārata
MBh, 1, 1, 140.2 dhanuṣkoṭyā tudya karṇena vīraṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 41, 25.2 sa taṃ taporataṃ mandaṃ śanaiḥ kṣapayate tudan /
MBh, 1, 85, 8.2 tān vai tudanti prapatataḥ prapātaṃ bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ //
MBh, 1, 85, 9.2 yadenasaste patatastudanti bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ /
MBh, 2, 68, 17.1 yathā tudasi marmāṇi vākśarair iha no bhṛśam /
MBh, 3, 10, 13.1 vadhyamānaḥ pratodena tudyamānaḥ punaḥ punaḥ /
MBh, 3, 30, 19.1 hantyavadhyān api kruddho gurūn rūkṣais tudaty api /
MBh, 3, 35, 1.2 asaṃśayaṃ bhārata satyam etad yan mā tudan vākyaśalyaiḥ kṣiṇoṣi /
MBh, 3, 255, 52.2 svayam aśvāṃs tudantau tau javenaivābhyadhāvatām //
MBh, 3, 271, 2.3 karajair atudaṃścānye vihāya bhayam uttamam //
MBh, 5, 71, 14.1 vāgbhistvapratirūpābhir atudat sakanīyasam /
MBh, 5, 72, 7.2 svabhāvāt pāpam anveti tṛṇaistunna ivoragaḥ //
MBh, 5, 75, 20.2 tudann aklībayā vācā tejaste samadīpayam //
MBh, 5, 159, 1.3 āśīviṣam iva kruddhaṃ tudan vākyaśalākayā //
MBh, 5, 165, 9.2 uvāca bhīṣmaṃ rājendra tudan vāgbhiḥ pratodavat //
MBh, 6, 67, 25.2 rajasā cābhibhūtānām astrajālaiśca tudyatām //
MBh, 6, 81, 1.2 sa tudyamānastu śarair dhanaṃjayaḥ padā hato nāga iva śvasan balī /
MBh, 6, 100, 6.1 apare tudyamānāstu vājināgarathā raṇāt /
MBh, 7, 24, 6.2 taṃ ca bhīmo 'tudad bāṇaistadāsīt tumulaṃ mahat //
MBh, 7, 88, 42.1 sa tudyamāno viśikhair bahubhistigmatejanaiḥ /
MBh, 7, 101, 26.2 punaścānyaiḥ śaraistīkṣṇaiḥ suptaṃ vyāghraṃ tudann iva //
MBh, 7, 111, 27.2 tudantau viśikhaistīkṣṇair mattavāraṇavikramau //
MBh, 7, 120, 70.2 ityevaṃ tarjayantau tau vākśalyaistudatāṃ tathā //
MBh, 7, 132, 21.1 sa tudyamāno nārācair vṛṣṭivegair ivarṣabhaḥ /
MBh, 7, 142, 15.1 athainaṃ dhanuṣo 'greṇa tudan bhūyo 'bravīd vacaḥ /
MBh, 8, 49, 87.2 māsmān krūrair vākpratodais tuda tvaṃ bhūyo rājan kopayann alpabhāgyān //
MBh, 8, 54, 19.2 sarvān ekas tān ahaṃ pātayiṣye te vā sarve bhīmasenaṃ tudantu //
MBh, 8, 62, 26.2 sa tudyamāno nakulaḥ pṛṣatkair vivyādha vīraṃ sa cukopa viddhaḥ //
MBh, 9, 10, 31.1 tato dṛṣṭvā tudyamānaṃ śalyaṃ pārthaiḥ samantataḥ /
MBh, 9, 31, 34.1 tathāsau vākpratodena tudyamānaḥ punaḥ punaḥ /
MBh, 9, 53, 29.1 sa tudyamāno balavān vāgbhī rāma samantataḥ /
MBh, 10, 8, 19.1 tudannakhaistu sa drauṇiṃ nātivyaktam udāharat /
MBh, 11, 18, 25.2 vāṅnārācaistudaṃstīkṣṇair ulkābhir iva kuñjaram //
MBh, 13, 30, 8.2 kiṃ māṃ tudasi duḥkhārtaṃ mṛtaṃ mārayase ca mām /
Rāmāyaṇa
Rām, Ay, 32, 11.3 vahantaṃ kiṃ tudasi māṃ niyujya dhuri māhite //
Rām, Ay, 67, 15.1 ity evam uktvā bharato mahātmā priyetarair vākyagaṇais tudaṃs tām /
Rām, Su, 59, 22.1 nakhaistudanto daśanair daśantas talaiśca pādaiśca samāpnuvantaḥ /
Rām, Utt, 7, 7.1 niśācaraistudyamāno mīnair iva mahātimiḥ /
Saundarānanda
SaundĀ, 9, 13.2 kvacicca kaṃcicca daśanti pannagāḥ sadā ca sarvaṃ ca tudanti dhātavaḥ //
SaundĀ, 18, 7.1 yo dṛṣṭiśalyo hṛdayāvagāḍhaḥ prabho bhṛśaṃ māmatudat sutīkṣṇaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 42.1 na tuden na ca kaṇḍūyecceṣṭamānaśca pālayet /
AHS, Nidānasthāna, 3, 30.1 sūcībhiriva tīkṣṇābhis tudyamānena śūlinā /
AHS, Nidānasthāna, 5, 39.2 vātena śūlyate 'tyarthaṃ tudyate sphuṭatīva ca //
AHS, Nidānasthāna, 11, 44.1 pipīlikāvyāpta iva gulmaḥ sphurati tudyate /
AHS, Nidānasthāna, 16, 37.1 sūcyeva tudyate 'tyartham aṅgaṃ sīdati śūlyate /
AHS, Utt., 36, 18.1 tudyate saviṣo daṃśaḥ kaṇḍūśopharujānvitaḥ /
AHS, Utt., 37, 7.1 daṃśaḥ sadyo 'tiruk śyāvastudyate sphuṭatīva ca /
Kāmasūtra
KāSū, 2, 10, 23.8 prasannāpi tu sakaṣāyair eva vākyair enaṃ tudatīva prasannaratikāṅkṣiṇī nāyakena parirabhyeta //
Matsyapurāṇa
MPur, 39, 9.2 yadetāṃste saṃpatatastudanti bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ /
MPur, 128, 62.2 svabhāsā tudate yasmātsvarbhānuriti sa smṛtaḥ //
MPur, 143, 18.3 auttānapāde prabrūhi saṃśayaṃ nastuda prabho //
Suśrutasaṃhitā
Su, Sū., 19, 30.2 na tudenna ca kaṇḍūyecchayānaḥ paripālayet //
Su, Sū., 26, 14.3 ghaṭṭate bahuśo yatra śūyate tudyate 'pi ca //
Su, Ka., 1, 39.1 tudyate dahyate cāpi śleṣmā cāsyāt prasicyate /
Su, Utt., 43, 6.1 āyamyate mārutaje hṛdayaṃ tudyate tathā /
Su, Utt., 54, 9.1 śvetāḥ sūkṣmāstudantyete gudaṃ pratisaranti ca /
Su, Utt., 56, 4.1 sūcībhiriva gātrāṇi tudan saṃtiṣṭhate 'nilaḥ /
Viṣṇupurāṇa
ViPur, 6, 5, 17.1 kaṇṭakair iva tunnāṅgaḥ krakacair iva dāritaḥ /
Viṣṇusmṛti
ViSmṛ, 43, 35.1 agninā dahyamānāś ca tudyamānāś ca kaṇṭakaiḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 4.2 sutīkṣṇadhārāpatanograsāyakais tudanti cetaḥ prasabhaṃ pravāsinām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 29.2 iṣubhiriva sutīkṣṇair mānasaṃ māninīnāṃ tudati kusumamāso manmathoddīpanāya //
Bhāgavatapurāṇa
BhāgPur, 3, 18, 6.1 sa tudyamāno 'riduruktatomarair daṃṣṭrāgragāṃ gām upalakṣya bhītām /
Garuḍapurāṇa
GarPur, 1, 149, 12.2 sūcībhiriva tīkṣṇābhistudyamānena śūlinā //
GarPur, 1, 149, 17.1 supyate tudyata iva hṛdayaṃ pacatīva ca /
GarPur, 1, 151, 9.2 tudantī mārgamāṇasya kurvatī marmaghaṭṭanam //
GarPur, 1, 166, 12.1 gurvaṅgaṃ tudyate 'tyarthaṃ daṇḍamuṣṭihataṃ yathā /
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 14.2 apakārakamāviśya yujyate tunnatodanam //
MṛgT, Vidyāpāda, 7, 18.1 yathā kṣārādinā vaidyastudann api na rogiṇam /
Āryāsaptaśatī
Āsapt, 2, 58.2 khalam api tudanti meḍhībhūtaṃ madhyastham ālambya //
Āsapt, 2, 234.2 tudati mama hṛdayanipuṇā rādhācakraṃ kirīṭīva //
Āsapt, 2, 577.1 svarasena badhnatāṃ karam ādāne kaṇṭakotkarais tudatām /
Sātvatatantra
SātT, 2, 66.1 kalkyāvatārataraṇis taruṇāndhakāratulyaṃ tudan nṛpagaṇaṃ kṛtadharmagoptā /