Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 4, 26.2 sarvātmakenāpi yadā nātuṣyaddhṛdayaṃ tataḥ //
BhāgPur, 1, 5, 8.3 yenaivāsau na tuṣyeta manye taddarśanaṃ khilam //
BhāgPur, 1, 6, 27.2 gāṃ paryaṭaṃstuṣṭamanā gataspṛhaḥ kālaṃ pratīkṣan vimado vimatsaraḥ //
BhāgPur, 1, 12, 16.1 tam ūcurbrāhmaṇāstuṣṭā rājānaṃ praśrayānvitam /
BhāgPur, 1, 19, 25.2 alakṣyaliṅgo nijalābhatuṣṭo vṛtaśca bālairavadhūtaveṣaḥ //
BhāgPur, 2, 2, 1.2 evaṃ purā dhāraṇayātmayonir naṣṭāṃ smṛtiṃ pratyavarudhya tuṣṭāt /
BhāgPur, 2, 2, 32.2 ye vai purā brahmaṇa āha tuṣṭa ārādhito bhagavān vāsudevaḥ //
BhāgPur, 2, 7, 4.1 atrerapatyam abhikāṅkṣata āha tuṣṭo datto mayāham iti yadbhagavān sa dattaḥ /
BhāgPur, 2, 9, 42.1 tuṣṭaṃ niśāmya pitaraṃ lokānāṃ prapitāmaham /
BhāgPur, 3, 1, 38.2 alakṣito yaccharakūṭagūḍho māyākirāto giriśas tutoṣa //
BhāgPur, 3, 6, 33.2 tasyāṃ jātaḥ purā śūdro yadvṛttyā tuṣyate hariḥ //
BhāgPur, 3, 7, 35.1 yena vā bhagavāṃs tuṣyed dharmayonir janārdanaḥ /
BhāgPur, 3, 13, 13.1 yeṣāṃ na tuṣṭo bhagavān yajñaliṅgo janārdanaḥ /
BhāgPur, 3, 16, 8.2 yad brāhmaṇasya mukhataś carato 'nughāsaṃ tuṣṭasya mayy avahitair nijakarmapākaiḥ //
BhāgPur, 3, 16, 11.1 ye brāhmaṇān mayi dhiyā kṣipato 'rcayantas tuṣyaddhṛdaḥ smitasudhokṣitapadmavaktrāḥ /
BhāgPur, 3, 23, 6.2 tuṣṭo 'ham adya tava mānavi mānadāyāḥ śuśrūṣayā paramayā parayā ca bhaktyā /
BhāgPur, 3, 29, 24.2 naiva tuṣye 'rcito 'rcāyāṃ bhūtagrāmāvamāninaḥ //
BhāgPur, 3, 31, 18.2 svenaiva tuṣyatu kṛtena sa dīnanāthaḥ ko nāma tatprati vināñjalim asya kuryāt //
BhāgPur, 4, 1, 6.2 tuṣṭāyāṃ toṣam āpanno 'janayad dvādaśātmajān //
BhāgPur, 4, 1, 53.2 munayas tuṣṭuvus tuṣṭā jagur gandharvakinnarāḥ //
BhāgPur, 4, 7, 15.2 arvāk patantam arhattamanindayāpāddṛṣṭyārdrayā sa bhagavān svakṛtena tuṣyet //
BhāgPur, 4, 14, 22.2 sviṣṭāḥ sutuṣṭāḥ pradiśanti vāñchitaṃ taddhelanaṃ nārhasi vīra ceṣṭitum //
BhāgPur, 4, 16, 1.3 tuṣṭuvustuṣṭamanasastadvāgamṛtasevayā //
BhāgPur, 4, 19, 41.1 viprāḥ satyāśiṣastuṣṭāḥ śraddhayā labdhadakṣiṇāḥ /
BhāgPur, 4, 20, 1.3 yajñairyajñapatistuṣṭo yajñabhuk tamabhāṣata //
BhāgPur, 4, 21, 23.2 lokāḥ syuḥ kāmasaṃdohā yasya tuṣyati diṣṭadṛk //
BhāgPur, 4, 21, 39.1 yatsevayāśeṣaguhāśayaḥ svarāḍ viprapriyastuṣyati kāmamīśvaraḥ /
BhāgPur, 4, 22, 47.2 tuṣyantvadabhrakaruṇāḥ svakṛtena nityaṃ ko nāma tatpratikaroti vinodapātram //
BhāgPur, 4, 27, 20.2 yā tuṣṭā rājarṣaye tu vṛtādātpūrave varam //
BhāgPur, 10, 1, 59.2 kaṃsastuṣṭamanā rājanprahasannidamabravīt //
BhāgPur, 11, 3, 22.2 amāyayānuvṛttyā yais tuṣyed ātmātmado hariḥ //
BhāgPur, 11, 7, 10.2 ātmānubhavatuṣṭātmā nāntarāyair vihanyase //
BhāgPur, 11, 18, 18.2 saptāgārān asaṃkᄆptāṃs tuṣyel labdhena tāvatā //