Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 67.2 sadevarṣigaṇaṃ tuṣṭaṃ rāghavasya mahātmanaḥ //
Rām, Bā, 1, 71.1 prahṛṣṭamudito lokas tuṣṭaḥ puṣṭaḥ sudhārmikaḥ /
Rām, Bā, 2, 18.2 pratijagrāha saṃhṛṣṭas tasya tuṣṭo 'bhavad guruḥ //
Rām, Bā, 6, 6.2 narās tuṣṭādhanaiḥ svaiḥ svair alubdhāḥ satyavādinaḥ //
Rām, Bā, 15, 4.2 yena tuṣṭo 'bhavad brahmā lokakṛl lokapūjitaḥ //
Rām, Bā, 32, 13.2 uvāsa kāle dharmiṣṭhā tasyās tuṣṭo 'bhavad guruḥ //
Rām, Bā, 54, 16.1 yadi tuṣṭo mahādeva dhanurvedo mamānagha /
Rām, Ay, 1, 5.2 svapuraṃ prāviśad vīraḥ pitā tasya tutoṣa ha //
Rām, Ay, 1, 16.1 kathaṃcid upakāreṇa kṛtenaikena tuṣyati /
Rām, Ay, 3, 21.1 taṃ paśyamāno nṛpatis tutoṣa priyam ātmajam /
Rām, Ay, 3, 28.1 tuṣṭānuraktaprakṛtir yaḥ pālayati medinīm /
Rām, Ay, 7, 30.2 tasmāt tuṣṭāsmi yad rājā rāmaṃ rājye 'bhiṣekṣyati //
Rām, Ay, 9, 13.2 tuṣṭena tena dattau te dvau varau śubhadarśane //
Rām, Ay, 29, 14.2 kauśeyāni ca vastrāṇi yāvat tuṣyati sa dvijaḥ //
Rām, Ay, 47, 6.2 kṛtakāmā tu kaikeyī tuṣṭā bhavitum arhati //
Rām, Ay, 78, 8.1 yadā tuṣṭas tu bharato rāmasyeha bhaviṣyati /
Rām, Ay, 84, 16.2 nāham etena tuṣṭaś ca na tad vacanam ādade //
Rām, Ay, 85, 3.2 jāne tvāṃ prītisaṃyuktaṃ tuṣyes tvaṃ yena kenacit //
Rām, Ār, 2, 18.1 yā na tuṣyati rājyena putrārthe dīrghadarśinī /
Rām, Ār, 53, 26.2 abhiṣekodakaklinnā tuṣṭā ca ramayasva mām //
Rām, Ki, 23, 28.1 yā dattā devarājena tava tuṣṭena saṃyuge /
Rām, Ki, 59, 17.1 ṛṣistu dṛṣṭvā māṃ tuṣṭaḥ praviṣṭaścāśramaṃ punaḥ /
Rām, Su, 33, 62.3 tvaddarśanakṛtotsāhā hṛṣṭāstuṣṭāḥ plavaṃgamāḥ //
Rām, Su, 64, 5.2 yajñe paramatuṣṭena dattaḥ śakreṇa dhīmatā //
Rām, Yu, 22, 9.2 tasya tuṣṭo 'bhavad rājā pradadau ca vibhūṣaṇam //
Rām, Yu, 39, 25.2 ṛkṣarājena tuṣyāmi golāṅgūlādhipena ca //
Rām, Yu, 82, 32.2 uvāca devatāḥ sarvā idaṃ tuṣṭo mahad vacaḥ //
Rām, Yu, 93, 26.1 evam uktvā tatastuṣṭo rāvaṇo rākṣaseśvaraḥ /
Rām, Yu, 116, 71.2 pradehi subhage hāraṃ yasya tuṣṭāsi bhāmini //
Rām, Yu, 116, 89.1 svakarmasu pravartante tuṣṭāḥ svair eva karmabhiḥ /
Rām, Utt, 5, 3.2 āsīd devavatī tuṣṭā dhanaṃ prāpyeva nirdhanaḥ //
Rām, Utt, 30, 3.1 vatsa rāvaṇa tuṣṭo 'smi tava putrasya saṃyuge /
Rām, Utt, 36, 16.2 diśate 'sya varaṃ tuṣṭo 'viṣādaṃ ca saṃyuge //
Rām, Utt, 36, 22.2 caturmukhastuṣṭamukho vāyum āha jagadguruḥ //
Rām, Utt, 77, 11.1 te tām ūcustato devāstuṣṭāḥ prītisamanvitāḥ /
Rām, Utt, 83, 10.2 chandato dehi viśrabdho yāvat tuṣyanti yācakāḥ /
Rām, Utt, 86, 10.1 evaṃ bhavatu bhadraṃ vo yathā tuṣyati rāghavaḥ /