Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 4.0 indra nedīya ed ihi pra sū tirā śacībhir ye ta ukthina ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
Aitareyabrāhmaṇa
AB, 1, 13, 29.0 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhemeti yajño vai sutarmā nauḥ kṛṣṇājinaṃ vai sutarmā naur vāg vai sutarmā naur vācam eva tad āruhya tayā svargaṃ lokam abhi saṃtarati //
AB, 2, 34, 8.0 atūrto hoteti śaṃsaty ayaṃ vā agnir atūrto hotemaṃ ha na kaścana tiryañcaṃ taraty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 8.0 atūrto hoteti śaṃsaty ayaṃ vā agnir atūrto hotemaṃ ha na kaścana tiryañcaṃ taraty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 8.0 atūrto hoteti śaṃsaty ayaṃ vā agnir atūrto hotemaṃ ha na kaścana tiryañcaṃ taraty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 9.0 tūrṇir havyavāᄆ iti śaṃsati vāyur vai tūrṇir havyavāḍ vāyur hīdaṃ sarvam sadyas tarati yad idaṃ kiṃca vāyur devebhyo havyaṃ vahati vāyum eva tad antarikṣaloka āyātayati //
AB, 3, 35, 2.0 anavānam prathamark śaṃstavyāgnīn vā eṣo 'rcīṃṣy aśāntān prasīdann eti ya āgnimārutaṃ śaṃsati prāṇenaiva tad agnīṃs tarati //
AB, 3, 35, 3.0 adhīyann upahanyād anyaṃ vivaktāram icchet tam eva tatsetuṃ kṛtvā tarati //
AB, 4, 13, 1.0 bṛhadrathaṃtare sāmanī bhavata ete vai yajñasya nāvau sampāriṇyau yad bṛhadrathaṃtare tābhyām eva tat saṃvatsaraṃ taranti //
AB, 4, 20, 23.0 sahāvānaṃ tarutāraṃ rathānām ity eṣa vai sahāvāṃs tarutaiṣa hīmāṃllokān sadyas tarati //
AB, 6, 7, 3.0 vy antarikṣam atirad iti brāhmaṇācchaṃsino vivattṛcaṃ svargam evaibhya etayā lokaṃ vivṛṇoti //
AB, 6, 23, 2.0 vy antarikṣam atirad ity ahīnaṃ yuṅkta eved indram iti vimuñcati //
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
AB, 7, 33, 5.0 śaṃ na edhi hṛde pītaḥ pra ṇa āyur jīvase soma tārīr ity ātmanaḥ pratyabhimarśaḥ //
AB, 8, 5, 4.0 tad yaiṣā dakṣiṇā sphyavartanir veder bhavati tatraitām prācīm āsandīm pratiṣṭhāpayati tasyā antarvedi dvau pādau bhavato bahirvedi dvāv iyaṃ vai śrīs tasyā etat parimitaṃ rūpaṃ yad antarvedy athaiṣa bhūmāparimito yo bahirvedi tad yad asyā antarvedi dvau pādau bhavato bahirvedi dvā ubhayoḥ kāmayor upāptyai yaś cāntarvedi yaś ca bahirvedi //
AB, 8, 11, 1.0 pary ū ṣu pradhanva vājasātaye pari vṛtrā bhūr brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhir ṇi sakṣaṇir dviṣas taradhyā ṛṇayā na īyase svāhā //
Atharvaprāyaścittāni
AVPr, 1, 1, 19.0 mṛtyuṃ vai pāpmānaṃ chāyāṃ tarati //
AVPr, 2, 7, 8.0 saṃsthitahomeṣv agnim īᄆe purohitaṃ viviciṃ ratnadhātamaṃ pra ṇa āyūṃṣi tāriṣat //
Atharvaveda (Paippalāda)
AVP, 1, 46, 1.2 yo brahmaṇe rādho viddho dadāti tasya soma pra tira dīrgham āyuḥ //
AVP, 1, 46, 2.1 asya soma pra tira dīrgham āyur ahānīva sūryo vāsarāṇi /
AVP, 1, 100, 1.2 na tvā taranty oṣadhayo bāhyāḥ parvatīyā uta //
AVP, 5, 6, 4.2 tāṃ brahma divaṃ bṛhad ā viveśa yas tān praveda prataram atīryata //
AVP, 5, 6, 8.1 mahi jyotir nihitaṃ martyeṣu yena devāso atarann arātīn /
AVP, 5, 13, 6.2 rakṣāṃsi sarvā tīrtvāthā roha divaṃ tvam //
AVP, 10, 2, 5.2 nāṣṭrās tvaṃ sarvās tīrtvā bhrātṛvyāṇāṃ śriyaṃ vṛha //
AVP, 12, 12, 6.2 nātārīd asya samṛtiṃ vadhānāṃ saṃ rujānāḥ pipiṣa indraśatruḥ //
AVP, 12, 13, 4.2 nava ca yan navatiṃ ca sravantīḥ śyeno na bhīto ataro rajāṃsi //
Atharvaveda (Śaunaka)
AVŚ, 2, 4, 6.2 atho sahasvān jaṅgiḍaḥ pra ṇa āyūṃṣi tāriṣat //
AVŚ, 2, 6, 5.2 viśvā hy agne duritā tara tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
AVŚ, 2, 7, 4.2 arātir no mā tārīn mā nas tāriṣur abhimātayaḥ //
AVŚ, 2, 7, 4.2 arātir no mā tārīn mā nas tāriṣur abhimātayaḥ //
AVŚ, 2, 31, 3.2 śiṣṭān aśiṣṭān ni tirāmi vācā yathā krimīṇāṃ nakir ucchiṣātai //
AVŚ, 4, 10, 6.2 rathe tvam asi darśata iṣudhau rocanas tvaṃ pra ṇa āyūṃṣi tāriṣat //
AVŚ, 4, 35, 1.2 yo lokānāṃ vidhṛtir nābhireṣāt tenaudanenāti tarāṇi mṛtyum //
AVŚ, 4, 35, 2.1 yenātaran bhūtakṛto 'ti mṛtyuṃ yam anvavindan tapasā śrameṇa /
AVŚ, 4, 35, 2.2 yaṃ papāca brahmaṇe brahma pūrvaṃ tenaudanenāti tarāṇi mṛtyum //
AVŚ, 4, 35, 3.2 yo astabhnād divam ūrdhvo mahimnā tenaudanenāti tarāṇi mṛtyum //
AVŚ, 4, 35, 4.2 ahorātrā yaṃ pariyanto nāpus tenaudanenāti tarāṇi mṛtyum //
AVŚ, 4, 35, 5.2 jyotiṣmatīḥ pradiśo yasya sarvās tenaudanenāti tarāṇi mṛtyum //
AVŚ, 4, 35, 6.2 yasmin vedā nihitā viśvarūpās tenaudanenāti tarāṇi mṛtyum //
AVŚ, 6, 6, 3.2 apa tasya balaṃ tira mahīva dyaur vadhatmanā //
AVŚ, 6, 122, 1.2 asmābhir dattaṃ jarasaḥ parastād achinnaṃ tantum anu saṃ tarema //
AVŚ, 6, 122, 2.1 tataṃ tantum anv eke taranti yeṣāṃ dattaṃ pitryam āyanena /
AVŚ, 6, 124, 3.2 sarvā pavitrā vitatādhy asmat tan mā tārīn nirṛtir mo arātiḥ //
AVŚ, 6, 131, 1.1 ni śīrṣato ni pattata ādhyo ni tirāmi te /
AVŚ, 7, 26, 3.3 ghṛtam ghṛtayone piba prapra yajñapatiṃ tira //
AVŚ, 7, 41, 1.2 taran viśvāny avarā rajāṃsīndreṇa sakhyā śiva ā jagamyāt //
AVŚ, 7, 50, 7.1 gobhiṣ ṭaremāmatiṃ durevāṃ yavena vā kṣudhaṃ puruhūta viśve /
AVŚ, 7, 81, 2.2 bhāgaṃ devebhyo vi dadhāsy āyan pra candramas tirase dīrgham āyuḥ //
AVŚ, 9, 5, 1.2 tīrtvā tamāṃsi bahudhā mahānty ajo nākam ā kramatāṃ tṛtīyam //
AVŚ, 9, 5, 3.2 tīrtvā tamāṃsi bahudhā vipaśyann ajo nākam ā kramatāṃ tṛtīyam //
AVŚ, 10, 7, 42.2 prānyā tantūṃs tirate dhatte anyā nāpa vṛñjāte na gamāto antam //
AVŚ, 12, 2, 13.2 abhūma yajñiyāḥ śuddhāḥ pra ṇa āyūṃṣi tāriṣat //
AVŚ, 12, 2, 26.1 aśmanvatī rīyate saṃrabhadhvaṃ vīrayadhvaṃ pra taratā sakhāyaḥ /
AVŚ, 12, 2, 26.2 atrā jahīta ye asan durevā anamīvān ut taremābhi vājān //
AVŚ, 12, 2, 27.2 atrā jahīta ye asann aśivāḥ śivānt syonān ut taremābhi vājān //
AVŚ, 12, 2, 48.2 ārohata savitur nāvam etāṃ ṣaḍbhir urvībhir amatiṃ tarema //
AVŚ, 12, 3, 17.2 gṛhṇāmi hastam anu maitv atra mā nas tārīn nirṛtir mo arātiḥ //
AVŚ, 13, 2, 32.2 ahorātre pari sūryaṃ vasāne prāsya viśvā tirato vīryāṇi //
AVŚ, 13, 2, 34.2 divākaro 'ti dyumnais tamāṃsi viśvātārīd duritāni śukraḥ //
AVŚ, 14, 1, 24.2 bhāgaṃ devebhyo vidadhāsy āyan pra candramas tirase dīrgham āyuḥ //
AVŚ, 14, 2, 43.2 sugū suputrau sugṛhau tarātho jīvāv uṣaso vibhātīḥ //
AVŚ, 14, 2, 67.2 abhūma yajñiyāḥ śuddhāḥ pra ṇa āyūṃṣi tāriṣat //
AVŚ, 18, 2, 31.1 aśvāvatīṃ pra tara yā suśevarkṣākaṃ vā prataraṃ navīyaḥ /
AVŚ, 18, 4, 7.1 tīrthais taranti pravato mahīr iti yajñakṛtaḥ sukṛto yena yanti /
AVŚ, 18, 4, 48.1 pṛthivīṃ tvā pṛthivyām ā veśayāmi devo no dhātā pra tirāty āyuḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 26.1 na nadīṃ bāhukas taret //
BaudhDhS, 2, 17, 21.1 ya evaṃ vidvān brahmarātrim upoṣya brāhmaṇo 'gnīn samāropya pramīyate sarvaṃ pāpmānaṃ tarati tarati brahmahatyām //
BaudhDhS, 2, 17, 21.1 ya evaṃ vidvān brahmarātrim upoṣya brāhmaṇo 'gnīn samāropya pramīyate sarvaṃ pāpmānaṃ tarati tarati brahmahatyām //
BaudhDhS, 3, 5, 6.0 ekaviṃśatirātrāt tāny api tarati tāny api jayati //
BaudhDhS, 3, 5, 7.0 sarvaṃ tarati sarvaṃ jayati sarvakratuphalam avāpnoti sarveṣu tīrtheṣu snāto bhavati sarveṣu vedeṣu cīrṇavrato bhavati sarvair devair jñāto bhavaty ā cakṣuṣaḥ paṅktiṃ punāti karmāṇi cāsya sidhyantīti baudhāyanaḥ //
BaudhDhS, 3, 10, 7.2 sarvaṃ pāpmānaṃ tarati tarati brahmahatyāṃ yo 'śvamedhena yajata iti //
BaudhDhS, 3, 10, 7.2 sarvaṃ pāpmānaṃ tarati tarati brahmahatyāṃ yo 'śvamedhena yajata iti //
BaudhDhS, 4, 2, 16.2 caraṇaṃ pavitraṃ vitataṃ purāṇaṃ yena pūtas tarati duṣkṛtāni /
BaudhDhS, 4, 2, 16.3 tena pavitreṇa śuddhena pūtā ati pāpmānam arātiṃ taremeti //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 8, 6.0 sarvaṃ pāpmānaṃ tarati tarati brahmahatyām apa punarmṛtyuṃ jayatīty āha bhagavān bodhāyanaḥ //
BaudhGS, 3, 8, 6.0 sarvaṃ pāpmānaṃ tarati tarati brahmahatyām apa punarmṛtyuṃ jayatīty āha bhagavān bodhāyanaḥ //
BaudhGS, 4, 3, 6.3 sīrā naḥ sutarā bhava dīrghāyutvāya varcase iti nāvā tarantīṃ vadhūṃ paśyati //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 4.2 ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāheti //
BaudhŚS, 4, 3, 22.2 devebhyaḥ prabrūtād yajñam pra pra yajñapatiṃ tira svāhā //
BaudhŚS, 4, 3, 23.2 devebhyaḥ prabrūtād yajñam pra pra yajñapatiṃ tira svāhā //
BaudhŚS, 4, 3, 24.2 devebhyaḥ prabrūtād yajñam pra pra yajñapatiṃ tira svāhā //
BaudhŚS, 4, 3, 25.2 devebhyaḥ prabrūtād yajñam pra pra yajñapatiṃ tira svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 5, 6.2 devebhyo yajñaṃ prabrūtāt pra pra yajñapatiṃ tira svāhā /
BhārŚS, 7, 5, 6.4 devebhyo yajñaṃ prabrūtāt pra pra yajñapatiṃ tira svāheti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 22.4 tīrṇo hi tadā sarvāñ śokān hṛdayasya bhavati //
BĀU, 4, 4, 22.6 nainaṃ pāpmā tarati /
BĀU, 4, 4, 22.7 sarvaṃ pāpmānaṃ tarati /
BĀU, 5, 14, 4.13 sā haiṣā gayāṃs tatre /
BĀU, 5, 14, 4.15 tat prāṇāṃs tatre /
BĀU, 5, 14, 4.16 tad yad gayāṃstatre tasmādgāyatrī nāma /
Chāndogyopaniṣad
ChU, 5, 2, 8.3 samṛddhiṃ tatra jānīyāt tasmin svapnanidarśane tasmin svapnanidarśane //
ChU, 7, 1, 3.2 śrutaṃ hy eva me bhagavaddṛśebhyas tarati śokam ātmavid iti /
ChU, 8, 4, 1.2 naitaṃ setum ahorātre tarato na jarā na mṛtyur na śoko na sukṛtam /
ChU, 8, 4, 2.1 tasmād vā etaṃ setuṃ tīrtvā andhaḥ sann anandho bhavati /
ChU, 8, 4, 2.4 tasmād vā etaṃ setuṃ tīrtvāpi naktam ahar evābhiniṣpadyate /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 6.0 śithilāṃs tantūn āyacchet ebhirno vāṇatantubhiḥ śataṃ rāddhīrihāvada arātsma sarve 'tārṣma jīvā jyotiraśīmahi iti //
Gautamadharmasūtra
GautDhS, 3, 1, 9.1 tarati sarvaṃ pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajate //
GautDhS, 3, 1, 9.1 tarati sarvaṃ pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajate //
Gopathabrāhmaṇa
GB, 1, 5, 25, 3.2 moghāśiṣo yanty anivartamānā aniṣṭayajñā na taranti lokān //
GB, 2, 3, 6, 7.2 sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīr ity ātmānaṃ pratyabhimṛśati //
GB, 2, 5, 13, 5.0 vy antarikṣam atirad iti brāhmaṇācchaṃsinaḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 10, 2.2 pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade śaṃ catuṣpada iti //
JaimGS, 1, 13, 1.0 sāyaṃ prātar udakānte pūto bhūtvā sapavitro 'dbhir mārjayetāpohiṣṭhīyābhis tisṛbhis tarat sa mandī dhāvatīti catasṛbhir vāmadevyam ante //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 35, 8.2 ati punarmṛtyum tarati ya evaṃ veda //
JUB, 4, 28, 6.2 yo vā etāṃ sāvitrīm evaṃ vedāpa punarmṛtyuṃ tarati sāvitryā eva salokatāṃ jayati sāvitryā eva salokatāṃ jayati //
Jaiminīyabrāhmaṇa
JB, 1, 65, 2.0 atha yājyā parasyā adhi saṃvato 'varaṃ abhy ā tara yatrāham asmi taṃ aveti //
JB, 1, 98, 3.0 ya etad agne tīrtvāsmin loke sādhu cikīrṣāt taṃ tvam asmin loke dhīpsatād ity agnim asmin loke 'dadhur vāyum antarikṣa ādityaṃ divi //
JB, 1, 135, 21.0 te 'bruvann atāriṣma vā imān rathān iti //
JB, 1, 135, 23.0 tarati dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 252, 1.0 sa haivaṃ vidvān ahorātraśo 'rdhamāsaśo māsaśa ṛtuśaḥ saṃvatsaraśa etasmin sarvasminn ātmānam upasaṃdhāya taṃ mṛtyuṃ tarati yaḥ svarge loke //
JB, 1, 270, 30.0 etad vai devadhuraś ca manuṣyadhuraś ca saṃdhāya taṃ mṛtyuṃ tarati yaḥ svargaloke //
Kauśikasūtra
KauśS, 9, 3, 24.1 aśmanvatī rīyata ut tiṣṭhatā pra taratā sakhāya ity udīcas tārayati //
KauśS, 11, 7, 27.0 aśmanvatī rīyata ut tiṣṭhatā pra taratā sakhāya ity udīcas tārayati //
KauśS, 13, 25, 4.2 pra ṇa āyūṃṣi tāriṣat /
Kauṣītakibrāhmaṇa
KauṣB, 11, 4, 9.0 amṛtena tan mṛtyuṃ tarati //
Kaṭhopaniṣad
KaṭhUp, 1, 12.2 ubhe tīrtvā aśanāyāpipāse śokātigo modate svargaloke //
KaṭhUp, 1, 17.1 triṇāciketas tribhir etya sandhiṃ trikarmakṛt tarati janmamṛtyū /
Kāṭhakagṛhyasūtra
KāṭhGS, 27, 1.1 śaṃ na iti nadīṃ tarati //
KāṭhGS, 27, 3.4 gṛhāṇām āyuḥ pra vayaṃ tirāma gṛhā asmākaṃ pratirantv āyuḥ /
KāṭhGS, 45, 10.3 ārohata savitur nāvaṃ hiraṇmayīṃ ṣaḍbhir ūrmibhir amṛtatvaṃ taremeti //
Kāṭhakasaṃhitā
KS, 7, 6, 5.0 te devās tamaso 'ndhaso mṛtyo rātryāḥ pāram ataran //
KS, 7, 10, 40.0 sa stutas sarvā mṛdhas sarvā nāṣṭrās sarvāṇi rakṣāṃsy atarat //
KS, 7, 10, 43.0 sarvā eva mṛdhas sarvā nāṣṭrās sarvāṇi rakṣāṃsi tarati //
KS, 19, 2, 7.0 etaṃ vai rakṣāṃsi nātaran //
KS, 19, 10, 87.0 ud eṣāṃ bāhū atiram ud varco atho balam ity āśiṣam evāśāste //
KS, 19, 12, 34.0 prapra dātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpada ity āśiṣam evāśāste //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 5.2 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruheyam //
MS, 1, 2, 13, 4.2 ghṛtaṃ ghṛtavane piba pra pra yajñapatiṃ tira svāhā //
MS, 1, 2, 14, 2.2 ghṛtaṃ ghṛtavane piba pra pra yajñapatiṃ tira svāhā //
MS, 1, 4, 3, 3.2 gṛhaiś ca sarvaiḥ prajayā nv agre svo ruhāṇās taratā rajāṃsi //
MS, 1, 4, 8, 1.0 iti ya eva devā yajñahanaś ca yajñamuṣaś ca pṛthivyāṃ tāṃs tīrtvāntarikṣam āruhat //
MS, 1, 4, 8, 2.0 ya eva devā yajñahanaś ca yajñamuṣaś cāntarikṣe tāṃs tīrtvā divam agan //
MS, 1, 4, 8, 3.0 ya eva devā yajñahanaś ca yajñamuṣaś ca divi tāṃs tīrtvā sajātānāṃ madhye śraiṣṭhyā ādhād enam //
MS, 1, 5, 1, 9.2 surabhi no mukhā karat pra nā āyūṃṣi tāriṣat //
MS, 1, 5, 1, 19.2 mā mā titīrṣan tārīt //
MS, 1, 8, 6, 51.0 jyotiṣaiva tamas tarati //
MS, 1, 10, 4, 4.0 yathā no bhūyasas karad yathā naḥ prataraṃ tirād yathā no vyavasāyayāt //
MS, 2, 2, 11, 22.0 taraty evainam //
MS, 2, 6, 12, 2.1 sarve vrātā varuṇasyābhūma ni mitrayur aratīn atārīt /
MS, 2, 7, 7, 6.2 purīṣyaḥ purupriyo agne tvaṃ tarā mṛdhaḥ //
MS, 2, 7, 7, 15.1 ud eṣāṃ bāhūn atiram ud varco atho balam /
MS, 2, 7, 12, 18.1 vimucyadhvam aghnyā devayānā atāriṣṭa tamasas pāram asya /
MS, 2, 10, 1, 7.8 prapra dātāraṃ tāriṣā ūrjaṃ no dhehi dvipade catuṣpade //
MS, 2, 12, 5, 6.2 viśvā hy agne duritā tara tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
MS, 3, 6, 9, 58.0 yady avagāheta loṣṭaṃ vimṛṇaṃs taret //
MS, 3, 6, 9, 60.0 na vai dīkṣitaṃ tarantaṃ devatā anutaranti //
MS, 3, 6, 9, 61.0 araṇibhyāṃ saha tarati //
MS, 3, 6, 9, 62.0 sahaiva devatābhis tarati //
MS, 3, 6, 9, 63.0 na vai dīkṣitaṃ tarantaṃ yajño 'nutarati //
MS, 3, 6, 9, 64.0 rathāṅgena saha tarati //
MS, 3, 6, 9, 65.0 sahaiva yajñena tarati //
MS, 3, 16, 4, 14.2 kratve dakṣāya no hinu pra nā āyūṃṣi tāriṣat //
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 9.2 tarati śokaṃ tarati pāpmānaṃ guhāgranthibhyo vimukto 'mṛto bhavati //
MuṇḍU, 3, 2, 9.2 tarati śokaṃ tarati pāpmānaṃ guhāgranthibhyo vimukto 'mṛto bhavati //
Mānavagṛhyasūtra
MānGS, 1, 13, 15.1 yatrāpas taritavyā āsīdati samudrāya vaiṇave sindhūnāṃ pataye namaḥ /
MānGS, 1, 13, 15.4 amṛtaṃ vā āsye juhomy āyuḥ prāṇe 'pyamṛtaṃ brahmaṇā saha mṛtyuṃ tarati /
MānGS, 1, 13, 16.1 yadi nāvā taret sutrāmāṇam iti japet //
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 17.0 dadhikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ surabhi no mukhā karat pra na āyūṃṣi tāriṣat //
PB, 4, 7, 6.0 tvayā vayaṃ pravataḥ śaśvatīr apo 'ti śūra tarāmasīti saṃvvatsaro vai pravataḥ śaśvatīr apas tam eva tat taranti //
PB, 4, 7, 6.0 tvayā vayaṃ pravataḥ śaśvatīr apo 'ti śūra tarāmasīti saṃvvatsaro vai pravataḥ śaśvatīr apas tam eva tat taranti //
PB, 5, 8, 6.0 ati viśvāni duritā taremeti yad evaiṣāṃ duṣṭutaṃ duḥśastaṃ tad etena taranti //
PB, 5, 8, 6.0 ati viśvāni duritā taremeti yad evaiṣāṃ duṣṭutaṃ duḥśastaṃ tad etena taranti //
PB, 7, 6, 4.0 rathaṃ maryāḥ kṣepṇātārīd iti tad rathantarasya rathantaratvam //
PB, 13, 7, 12.0 dhvasre vai puruṣantī tarantapurumīḍhābhyāṃ vaidadaśvibhyāṃ sahasrāṇy aditsatāṃ tāv aikṣetāṃ kathaṃ nāv idam āttam apratigṛhītaṃ syād iti tau praty etāṃ dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe tarat sa mandī dhāvatīti tato vai tat tayor āttam apratigṛhītam abhavat //
PB, 14, 5, 18.0 ativiśvāni duritā taremeti yad evaiṣāṃ duṣṭutaṃ duśśastaṃ tad etena taranti //
PB, 14, 5, 18.0 ativiśvāni duritā taremeti yad evaiṣāṃ duṣṭutaṃ duśśastaṃ tad etena taranti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 7, 16.0 agnis tigmeneti vargaṃ prayuñjānas tena tat tarati tena tat tarati //
SVidhB, 1, 7, 16.0 agnis tigmeneti vargaṃ prayuñjānas tena tat tarati tena tat tarati //
SVidhB, 2, 1, 6.0 bahu pratigṛhya yājayitvā vāsannam ātmānaṃ manyamāno gauṣūktāśvasūkte śuddhāśuddhīye tarat sa mandīty etāni prayuñjānaḥ pūto bhavati //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 5.1 atiprayacchan duritiṃ tareyam /
TB, 1, 2, 1, 15.8 ati mṛtyuṃ tarāmy aham /
Taittirīyasaṃhitā
TS, 1, 3, 4, 2.2 ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira //
TS, 1, 5, 9, 43.1 jyotiṣaiva tamas tarati //
TS, 1, 8, 10, 22.1 sarve vrātā varuṇasyābhūvan vi mitra evair arātim atārīt //
TS, 2, 1, 3, 4.10 pāpmānam eva vṛtraṃ tīrtvā pratiṣṭhāṃ gacchati /
TS, 5, 1, 10, 21.1 saṃśitam me brahmod eṣām bāhū atiram iti uttame audumbarī vācayati //
TS, 5, 2, 2, 6.1 prapra dātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpada ity āha //
TS, 5, 3, 12, 10.0 sarvaṃ vā etena pāpmānaṃ devā ataran //
TS, 5, 3, 12, 11.0 api vā etena brahmahatyām ataran //
TS, 5, 3, 12, 12.0 sarvam pāpmānaṃ tarati tarati brahmahatyāṃ yo 'śvamedhena yajate ya u cainam evaṃ veda //
TS, 5, 3, 12, 12.0 sarvam pāpmānaṃ tarati tarati brahmahatyāṃ yo 'śvamedhena yajate ya u cainam evaṃ veda //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 10.0 naimittikamṛtaṃ ca satyaṃ ca devakṛtasya yanme garbhe tarat sa mandī vasoḥ pavitraṃ jātavedase viṣṇornu kaṃ sahasraśīrṣaikākṣaram ā tvāhārṣaṃ tvamagne pavasvādīn svādhāyam adhīyīta saurībhir ṛgbhir yathākāmam ādityaṃ copatiṣṭheta //
VaikhGS, 2, 10, 5.0 ṛtaṃ ca satyaṃ ca devakṛtasya yan me garbhe tarat sa mandīti prājāpatye vasoḥ pavitraṃ pavasva viśvacarṣaṇa iti saumye jātavedasa ityāgneye viṣṇornu kaṃ sahasraśīrṣā tvamagne rudrā tvāhārṣamiti vaiśvadeve ekākṣaraṃ tvakṣariteti brāhme tattadvratadaivatyaṃ svādhyāyasūktaṃ tattatkāṇḍaṃ cādhīyīta //
Vaitānasūtra
VaitS, 3, 9, 18.2 sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīḥ /
VaitS, 6, 5, 11.1 vyantarikṣam atirad iti paryāsaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 12, 45.1 bāhubhyāṃ na nadīṃ taret //
VasDhS, 22, 6.1 tarati sarvaṃ pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajata iti //
VasDhS, 22, 6.1 tarati sarvaṃ pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajata iti //
VasDhS, 26, 16.1 kṣatriyo bāhuvīryeṇa tared āpadam ātmanaḥ /
VasDhS, 28, 22.2 dadāti yas tu viprāya sarvaṃ tarati duṣkṛtam iti //
VasDhS, 28, 23.1 sarvaṃ tarati duṣkṛtam iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 33.6 adhvanām adhvapate pra mā tira svasti me 'smin pathi devayāne bhūyāt //
VSM, 5, 38.2 ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāhā //
VSM, 5, 41.2 ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāhā //
VSM, 9, 37.2 duṣṭaras tarann arātīr varco dhā yajñavāhasi //
VSM, 11, 72.2 purīṣyaḥ purupriyo 'gne tvaṃ tarā mṛdhaḥ //
VSM, 11, 82.1 ud eṣāṃ bāhū atiram ud varco atho balam /
VSM, 11, 83.2 pra pra dātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade //
Vārāhagṛhyasūtra
VārGS, 15, 10.1 yatrāpas taritavyā āsīdati /
VārGS, 15, 11.2 amṛtam āsye juhomyāyuḥ prāṇe pratidadhāmi amṛtaṃ brahmaṇā saha mṛtyuṃ tarema /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 16.3 anenaudanenāti mṛtyuṃ tarāmy aham /
VārŚS, 1, 4, 1, 16.2 ubhayor lokayor ṛdhnomi mṛtyuṃ tarāmy aham /
VārŚS, 1, 6, 2, 7.3 devebhyo yajñaṃ nayatāt pra pra yajñapatiṃ tira svāhā /
VārŚS, 3, 4, 5, 28.1 tarati mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajate yaś caiva devikāprabhṛtibhir iṣṭibhir yajate yajate //
VārŚS, 3, 4, 5, 28.1 tarati mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajate yaś caiva devikāprabhṛtibhir iṣṭibhir yajate yajate //
VārŚS, 3, 4, 5, 28.1 tarati mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajate yaś caiva devikāprabhṛtibhir iṣṭibhir yajate yajate //
Āpastambagṛhyasūtra
ĀpGS, 6, 2.1 na ca nāvyāṃs taratī vadhūḥ paśyet //
ĀpGS, 6, 3.1 tīrtvottarāṃ japet //
Āpastambaśrautasūtra
ĀpŚS, 6, 22, 1.6 evo ṣv asman muñcatā vyaṃhaḥ pra tāry agne prataraṃ na āyuḥ /
ĀpŚS, 7, 7, 2.0 agnir vāyur ādityo viṣṇur yajñaṃ nayatu prajānan mainaṃ yajñahano vidan devebhyo yajñaṃ prabrūtāt pra pra yajñapatiṃ tira svāheti catasro 'timuktīr juhoti //
ĀpŚS, 16, 10, 7.1 saṃśitaṃ me brahmod eṣāṃ bāhū atiram ity uttame yajamānaṃ vācayaṃs tūṣṇīm audumbaryau samidhāv ādadhāti //
ĀpŚS, 16, 16, 4.3 gṛhāṇām āyuḥ pra vayaṃ tirāmo gṛhā asmākaṃ pra tirantv āyuḥ /
ĀpŚS, 16, 16, 4.3 gṛhāṇām āyuḥ pra vayaṃ tirāmo gṛhā asmākaṃ pra tirantv āyuḥ /
ĀpŚS, 16, 18, 8.4 dviṣas taradhyai ṛṇayā na īyase /
ĀpŚS, 16, 19, 8.1 vimucyadhvam aghniyā devayānā atāriṣma tamasas pāram asya /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 12, 6.0 nāvyā cen nadyantarā plavarūpam api kiṃcid anena taritavyam iti //
ĀśvGS, 1, 16, 5.2 pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpada iti //
ĀśvGS, 3, 9, 6.1 na naktaṃ snāyān na nagnaḥ snāyān na nagnaḥ śayīta na nagnāṃ striyam īkṣetānyatra maithunād varṣati na dhāven na vṛkṣam ārohen na kūpam avarohen na bāhubhyāṃ nadīṃ taren na saṃśayam abhyāpadyeta mahad vai bhūtaṃ snātako bhavatīti vijñāyate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.32 kratve dakṣāya no hi nu pra ṇa āyūṃṣi tāriṣad iti /
ĀśvŚS, 4, 15, 7.1 yasya sthānaṃ dhruvāṇi māṅgalyāny aganma mahātāriṣma īḍe dyāvāpṛthivī iti //
ĀśvŚS, 7, 2, 12.0 ūrdhvam āvāpāt prati vāṃ sūra udite vy antarikṣam atirat śyāvāśvasya sunvata iti tṛcāḥ paryāsāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 14.2 sarasvatyāṃ sa tata eva prāṅ dahannabhīyāyemām pṛthivīṃ taṃ gotamaśca rāhūgaṇo videghaśca māthavaḥ paścād dahantam anvīyatuḥ sa imāḥ sarvā nadīratidadāha sadānīrety uttarād girer nirdhāvati tāṃ haiva nātidadāha tāṃ ha sma tām purā brāhmaṇā na taranty anatidagdhāgninā vaiśvānareṇeti //
ŚBM, 1, 4, 2, 12.1 atūrto hotā tūrṇir havyavāḍ iti /
ŚBM, 1, 4, 2, 12.2 na hyetaṃ rakṣāṃsi taranti tasmād āhātūrto hoteti tūrṇir havyavāḍ iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmādāha tūrṇir havyavāḍ iti //
ŚBM, 1, 4, 2, 12.2 na hyetaṃ rakṣāṃsi taranti tasmād āhātūrto hoteti tūrṇir havyavāḍ iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmādāha tūrṇir havyavāḍ iti //
ŚBM, 1, 4, 2, 12.2 na hyetaṃ rakṣāṃsi taranti tasmād āhātūrto hoteti tūrṇir havyavāḍ iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmādāha tūrṇir havyavāḍ iti //
ŚBM, 1, 8, 1, 22.2 tadenām pratyakṣamupahvayate tatuririti sarvaṃ hyeṣā pāpmānaṃ tarati tasmādāha tatuririti //
ŚBM, 4, 5, 1, 16.1 atho caturgṛhītam evājyaṃ gṛhītvā vaiṣṇavyarcā juhoty uru viṣṇo vikramasvoru kṣayāya nas kṛdhi ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāheti /
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 18.0 aśmanvatīti nadīṃ tarantyām //
ŚāṅkhGS, 1, 27, 7.0 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade yacciddhi mahaś cid imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan mātevāsmā aditiḥ śarma yaṃsad viśve devā jaradaṣṭir yathāsad iti hutvā //
ŚāṅkhGS, 4, 14, 1.0 udakaṃ tariṣyan svastyayanaṃ karoti //
ŚāṅkhGS, 4, 14, 5.0 taraṃś ced bhayaṃ śaṅked vāsiṣṭhaṃ sūktaṃ japet samudrajyeṣṭhā ity etat plavam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 4, 5.1 nārdhe pramīyeta tared dviṣantaṃ kalpeta vākyaṃ pṛtanāḥ saheta /
Ṛgveda
ṚV, 1, 10, 11.2 navyam āyuḥ pra sū tira kṛdhī sahasrasām ṛṣim //
ṚV, 1, 11, 7.2 viduṣ ṭe tasya medhirās teṣāṃ śravāṃsy ut tira //
ṚV, 1, 25, 12.2 pra ṇa āyūṃṣi tāriṣat //
ṚV, 1, 32, 6.2 nātārīd asya samṛtiṃ vadhānāṃ saṃ rujānāḥ pipiṣa indraśatruḥ //
ṚV, 1, 32, 14.2 nava ca yan navatiṃ ca sravantīḥ śyeno na bhīto ataro rajāṃsi //
ṚV, 1, 33, 8.2 na hinvānāsas titirus ta indram pari spaśo adadhāt sūryeṇa //
ṚV, 1, 33, 13.2 saṃ vajreṇāsṛjad vṛtram indraḥ pra svām matim atiracchāśadānaḥ //
ṚV, 1, 34, 11.2 prāyus tāriṣṭaṃ nī rapāṃsi mṛkṣataṃ sedhataṃ dveṣo bhavataṃ sacābhuvā //
ṚV, 1, 36, 7.2 hotrābhir agnim manuṣaḥ sam indhate titirvāṃso ati sridhaḥ //
ṚV, 1, 36, 8.1 ghnanto vṛtram ataran rodasī apa uru kṣayāya cakrire /
ṚV, 1, 42, 1.1 sam pūṣann adhvanas tira vy aṃho vimuco napāt /
ṚV, 1, 69, 5.1 putro na jāto raṇvo duroṇe vājī na prīto viśo vi tārīt //
ṚV, 1, 73, 1.2 syonaśīr atithir na prīṇāno hoteva sadma vidhato vi tārīt //
ṚV, 1, 89, 2.2 devānāṃ sakhyam upa sedimā vayaṃ devā na āyuḥ pra tirantu jīvase //
ṚV, 1, 92, 6.1 atāriṣma tamasas pāram asyoṣā ucchantī vayunā kṛṇoti /
ṚV, 1, 94, 16.1 sa tvam agne saubhagatvasya vidvān asmākam āyuḥ pra tireha deva /
ṚV, 1, 100, 3.2 taraddveṣāḥ sāsahiḥ pauṃsyebhir marutvān no bhavatv indra ūtī //
ṚV, 1, 104, 4.1 yuyopa nābhir uparasyāyoḥ pra pūrvābhis tirate rāṣṭi śūraḥ /
ṚV, 1, 105, 11.2 te sedhanti patho vṛkaṃ tarantaṃ yahvatīr apo vittam me asya rodasī //
ṚV, 1, 119, 6.2 yuvaṃ śayor avasam pipyathur gavi pra dīrgheṇa vandanas tāry āyuṣā //
ṚV, 1, 125, 6.2 dakṣiṇāvanto amṛtam bhajante dakṣiṇāvantaḥ pra tiranta āyuḥ //
ṚV, 1, 140, 3.1 kṛṣṇaprutau vevije asya sakṣitā ubhā tarete abhi mātarā śiśum /
ṚV, 1, 152, 3.2 garbho bhāram bharaty ā cid asya ṛtam piparty anṛtaṃ ni tārīt //
ṚV, 1, 157, 4.2 prāyus tāriṣṭaṃ nī rapāṃsi mṛkṣataṃ sedhataṃ dveṣo bhavataṃ sacābhuvā //
ṚV, 1, 183, 6.1 atāriṣma tamasas pāram asya prati vāṃ stomo aśvināv adhāyi /
ṚV, 1, 184, 6.1 atāriṣma tamasas pāram asya prati vāṃ stomo aśvināv adhāyi /
ṚV, 2, 11, 19.1 sanema ye ta ūtibhis taranto viśvā spṛdha āryeṇa dasyūn /
ṚV, 2, 20, 8.2 prati yad asya vajram bāhvor dhur hatvī dasyūn pura āyasīr ni tārīt //
ṚV, 2, 23, 5.1 na tam aṃho na duritaṃ kutaścana nārātayas titirur na dvayāvinaḥ /
ṚV, 2, 23, 10.2 mā no duḥśaṃso abhidipsur īśata pra suśaṃsā matibhis tāriṣīmahi //
ṚV, 2, 31, 2.2 yad āśavaḥ padyābhis titrato rajaḥ pṛthivyāḥ sānau jaṅghananta pāṇibhiḥ //
ṚV, 3, 17, 2.2 evānena haviṣā yakṣi devān manuṣvad yajñam pra tiremam adya //
ṚV, 3, 24, 1.2 duṣṭaras tarann arātīr varco dhā yajñavāhase //
ṚV, 3, 27, 3.2 ati dveṣāṃsi tarema //
ṚV, 3, 33, 12.1 atāriṣur bharatā gavyavaḥ sam abhakta vipraḥ sumatiṃ nadīnām /
ṚV, 3, 34, 5.2 acetayad dhiya imā jaritre premaṃ varṇam atiracchukram āsām //
ṚV, 3, 37, 10.2 ut te śuṣmaṃ tirāmasi //
ṚV, 3, 40, 3.2 tira stavāna viśpate //
ṚV, 3, 49, 2.1 yaṃ nu nakiḥ pṛtanāsu svarājaṃ dvitā tarati nṛtamaṃ hariṣṭhām /
ṚV, 3, 53, 7.2 viśvāmitrāya dadato maghāni sahasrasāve pra tiranta āyuḥ //
ṚV, 4, 6, 1.2 tvaṃ hi viśvam abhy asi manma pra vedhasaś cit tirasi manīṣām //
ṚV, 4, 12, 6.2 evo ṣv asman muñcatā vy aṃhaḥ pra tāry agne prataraṃ na āyuḥ //
ṚV, 4, 27, 2.2 īrmā purandhir ajahād arātīr uta vātāṁ ataracchūśuvānaḥ //
ṚV, 4, 37, 7.2 asmabhyaṃ sūraya stutā viśvā āśās tarīṣaṇi //
ṚV, 4, 39, 6.2 surabhi no mukhā karat pra ṇa āyūṃṣi tāriṣat //
ṚV, 4, 56, 7.1 mahī mitrasya sādhathas tarantī pipratī ṛtam /
ṚV, 5, 10, 6.2 asmākāsaś ca sūrayo viśvā āśās tarīṣaṇi //
ṚV, 5, 25, 5.2 atūrtaṃ śrāvayatpatim putraṃ dadāti dāśuṣe //
ṚV, 5, 42, 1.2 pṛṣadyoniḥ pañcahotā śṛṇotv atūrtapanthā asuro mayobhuḥ //
ṚV, 5, 45, 11.1 dhiyaṃ vo apsu dadhiṣe svarṣāṃ yayātaran daśa māso navagvāḥ /
ṚV, 5, 48, 2.2 apo apācīr aparā apejate pra pūrvābhis tirate devayur janaḥ //
ṚV, 5, 54, 15.2 idaṃ su me maruto haryatā vaco yasya tarema tarasā śataṃ himāḥ //
ṚV, 6, 2, 4.2 ūtī ṣa bṛhato divo dviṣo aṃho na tarati //
ṚV, 6, 2, 11.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚV, 6, 2, 11.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚV, 6, 2, 11.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚV, 6, 8, 7.2 rakṣā ca no daduṣāṃ śardho agne vaiśvānara pra ca tārī stavānaḥ //
ṚV, 6, 12, 2.2 triṣadhasthas tataruṣo na jaṃho havyā maghāni mānuṣā yajadhyai //
ṚV, 6, 14, 6.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚV, 6, 14, 6.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚV, 6, 14, 6.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚV, 6, 15, 15.2 avā no maghavan vājasātāv agne viśvāni duritā tarema tā tarema tavāvasā tarema //
ṚV, 6, 15, 15.2 avā no maghavan vājasātāv agne viśvāni duritā tarema tā tarema tavāvasā tarema //
ṚV, 6, 15, 15.2 avā no maghavan vājasātāv agne viśvāni duritā tarema tā tarema tavāvasā tarema //
ṚV, 6, 16, 27.2 taranto aryo arātīr vanvanto aryo arātīḥ //
ṚV, 6, 25, 2.2 ābhir viśvā abhiyujo viṣūcīr āryāya viśo 'va tārīr dāsīḥ //
ṚV, 6, 41, 4.2 etaṃ titirva upa yāhi yajñaṃ tena viśvās taviṣīr ā pṛṇasva //
ṚV, 6, 47, 9.2 iṣam ā vakṣīṣāṃ varṣiṣṭhām mā nas tārīn maghavan rāyo aryaḥ //
ṚV, 6, 64, 4.1 sugota te supathā parvateṣv avāte apas tarasi svabhāno /
ṚV, 6, 68, 5.2 iṣā sa dviṣas tared dāsvān vaṃsad rayiṃ rayivataś ca janān //
ṚV, 6, 68, 7.2 yeṣāṃ śuṣmaḥ pṛtanāsu sāhvān pra sadyo dyumnā tirate taturiḥ //
ṚV, 6, 68, 8.2 itthā gṛṇanto mahinasya śardho 'po na nāvā duritā tarema //
ṚV, 7, 1, 5.2 na yaṃ yāvā tarati yātumāvān //
ṚV, 7, 4, 5.1 ā yo yoniṃ devakṛtaṃ sasāda kratvā hy agnir amṛtāṁ atārīt /
ṚV, 7, 7, 6.2 pra ye viśas tiranta śroṣamāṇā ā ye me asya dīdhayann ṛtasya //
ṚV, 7, 18, 6.2 śruṣṭiṃ cakrur bhṛgavo druhyavaś ca sakhā sakhāyam atarad viṣūcoḥ //
ṚV, 7, 32, 13.2 pūrvīś cana prasitayas taranti taṃ ya indre karmaṇā bhuvat //
ṚV, 7, 32, 15.2 tava praṇītī haryaśva sūribhir viśvā tarema duritā //
ṚV, 7, 32, 27.2 tvayā vayam pravataḥ śaśvatīr apo 'ti śūra tarāmasi //
ṚV, 7, 33, 3.1 even nu kaṃ sindhum ebhis tatāreven nu kam bhedam ebhir jaghāna /
ṚV, 7, 56, 14.1 pra budhnyā va īrate mahāṃsi pra nāmāni prayajyavas tiradhvam /
ṚV, 7, 56, 24.2 apo yena sukṣitaye taremādha svam oko abhi vaḥ syāma //
ṚV, 7, 57, 5.2 pra ṇo 'vata sumatibhir yajatrāḥ pra vājebhis tirata puṣyase naḥ //
ṚV, 7, 58, 3.2 gato nādhvā vi tirāti jantum pra ṇa spārhābhir ūtibhis tireta //
ṚV, 7, 58, 3.2 gato nādhvā vi tirāti jantum pra ṇa spārhābhir ūtibhis tireta //
ṚV, 7, 59, 2.1 yuṣmākaṃ devā avasāhani priya ījānas tarati dviṣaḥ /
ṚV, 7, 59, 2.2 pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati //
ṚV, 7, 61, 4.2 ayan māsā ayajvanām avīrāḥ pra yajñamanmā vṛjanaṃ tirāte //
ṚV, 7, 65, 3.2 ṛtasya mitrāvaruṇā pathā vām apo na nāvā duritā tarema //
ṚV, 7, 67, 9.2 pra ye bandhuṃ sūnṛtābhis tirante gavyā pṛñcanto aśvyā maghāni //
ṚV, 7, 73, 1.1 atāriṣma tamasas pāram asya prati stomaṃ devayanto dadhānāḥ /
ṚV, 7, 84, 3.2 upo rayir devajūto na etu pra ṇa spārhābhir ūtibhis tiretam //
ṚV, 7, 93, 4.2 indrāgnī vṛtrahaṇā suvajrā pra no navyebhis tirataṃ deṣṇaiḥ //
ṚV, 7, 103, 10.2 gavām maṇḍūkā dadataḥ śatāni sahasrasāve pra tiranta āyuḥ //
ṚV, 8, 13, 21.2 yena viśvā ati dviṣo atārima //
ṚV, 8, 14, 7.1 vy antarikṣam atiran made somasya rocanā /
ṚV, 8, 18, 22.2 pra sū na āyur jīvase tiretana //
ṚV, 8, 19, 14.2 viśvet sa dhībhiḥ subhago janāṁ ati dyumnair udna iva tāriṣat //
ṚV, 8, 19, 30.1 pra so agne tavotibhiḥ suvīrābhis tirate vājabharmabhiḥ /
ṚV, 8, 26, 1.2 atūrtadakṣā vṛṣaṇā vṛṣaṇvasū //
ṚV, 8, 27, 16.1 pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati /
ṚV, 8, 32, 3.1 ny arbudasya viṣṭapaṃ varṣmāṇam bṛhatas tira /
ṚV, 8, 42, 3.2 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhema //
ṚV, 8, 43, 30.2 tarantaḥ syāma durgahā //
ṚV, 8, 44, 30.2 pra ṇa āyur vaso tira //
ṚV, 8, 48, 4.2 sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīḥ //
ṚV, 8, 48, 7.2 soma rājan pra ṇa āyūṃṣi tārīr ahānīva sūryo vāsarāṇi //
ṚV, 8, 53, 6.2 pra sū tirā śacībhir ye ta ukthinaḥ kratum punata ānuṣak //
ṚV, 8, 59, 7.2 prajām puṣṭim bhūtim asmāsu dhattaṃ dīrghāyutvāya pra tirataṃ na āyuḥ //
ṚV, 8, 60, 12.1 yena vaṃsāma pṛtanāsu śardhatas taranto arya ādiśaḥ /
ṚV, 8, 75, 15.1 parasyā adhi saṃvato 'varāṁ abhy ā tara /
ṚV, 8, 79, 6.2 prem āyus tārīd atīrṇam //
ṚV, 8, 79, 6.2 prem āyus tārīd atīrṇam //
ṚV, 8, 99, 5.2 aśastihā janitā viśvatūr asi tvaṃ tūrya taruṣyataḥ //
ṚV, 8, 99, 7.2 āśuṃ jetāraṃ hetāraṃ rathītamam atūrtaṃ tugryāvṛdham //
ṚV, 8, 100, 8.1 manojavā ayamāna āyasīm atarat puram /
ṚV, 9, 19, 7.1 ni śatroḥ soma vṛṣṇyaṃ ni śuṣmaṃ ni vayas tira /
ṚV, 9, 58, 1.1 tarat sa mandī dhāvati dhārā sutasyāndhasaḥ /
ṚV, 9, 58, 1.2 tarat sa mandī dhāvati //
ṚV, 9, 58, 2.2 tarat sa mandī dhāvati //
ṚV, 9, 58, 3.2 tarat sa mandī dhāvati //
ṚV, 9, 58, 4.2 tarat sa mandī dhāvati //
ṚV, 9, 59, 3.1 tvaṃ soma pavamāno viśvāni duritā tara /
ṚV, 9, 73, 6.2 apānakṣāso badhirā ahāsata ṛtasya panthāṃ na taranti duṣkṛtaḥ //
ṚV, 9, 79, 5.2 nidaṃ nidam pavamāna ni tāriṣa āvis te śuṣmo bhavatu priyo madaḥ //
ṚV, 9, 93, 5.2 pra vanditur indo tāry āyuḥ prātar makṣū dhiyāvasur jagamyāt //
ṚV, 9, 96, 15.1 eṣa sya somo matibhiḥ punāno 'tyo na vājī taratīd arātīḥ /
ṚV, 9, 107, 15.1 tarat samudram pavamāna ūrmiṇā rājā deva ṛtam bṛhat /
ṚV, 9, 110, 1.2 dviṣas taradhyā ṛṇayā na īyase //
ṚV, 9, 111, 1.1 ayā rucā hariṇyā punāno viśvā dveṣāṃsi tarati svayugvabhiḥ sūro na svayugvabhiḥ /
ṚV, 9, 114, 4.2 arātīvā mā nas tārīn mo ca naḥ kiṃ canāmamad indrāyendo pari srava //
ṚV, 10, 25, 11.2 ayaṃ saptabhya ā varaṃ vi vo made prāndhaṃ śroṇaṃ ca tāriṣad vivakṣase //
ṚV, 10, 27, 15.2 nava paścātāt sthivimanta āyan daśa prāk sānu vi tiranty aśnaḥ //
ṚV, 10, 27, 21.2 śrava id enā paro anyad asti tad avyathī jarimāṇas taranti //
ṚV, 10, 31, 1.2 tebhir vayaṃ suṣakhāyo bhavema taranto viśvā duritā syāma //
ṚV, 10, 34, 6.2 akṣāso asya vi tiranti kāmam pratidīvne dadhata ā kṛtāni //
ṚV, 10, 42, 1.2 vācā viprās tarata vācam aryo ni rāmaya jaritaḥ soma indram //
ṚV, 10, 42, 10.1 gobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudham puruhūta viśvām /
ṚV, 10, 43, 10.1 gobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudham puruhūta viśvām /
ṚV, 10, 44, 10.1 gobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudham puruhūta viśvām /
ṚV, 10, 49, 9.2 aham arṇāṃsi vi tirāmi sukratur yudhā vidam manave gātum iṣṭaye //
ṚV, 10, 53, 8.1 aśmanvatī rīyate saṃ rabhadhvam ut tiṣṭhata pra taratā sakhāyaḥ /
ṚV, 10, 53, 8.2 atrā jahāma ye asann aśevāḥ śivān vayam ut taremābhi vājān //
ṚV, 10, 54, 1.2 prāvo devāṁ ātiro dāsam ojaḥ prajāyai tvasyai yad aśikṣa indra //
ṚV, 10, 54, 5.2 kāmam in me maghavan mā vi tārīs tvam ājñātā tvam indrāsi dātā //
ṚV, 10, 59, 1.1 pra tāry āyuḥ prataraṃ navīya sthātāreva kratumatā rathasya /
ṚV, 10, 59, 5.1 asunīte mano asmāsu dhāraya jīvātave su pra tirā na āyuḥ /
ṚV, 10, 61, 16.1 ayaṃ stuto rājā vandi vedhā apaś ca vipras tarati svasetuḥ /
ṚV, 10, 62, 11.2 sāvarṇer devāḥ pra tirantv āyur yasminn aśrāntā asanāma vājam //
ṚV, 10, 64, 5.2 atūrtapanthāḥ pururatho aryamā saptahotā viṣurūpeṣu janmasu //
ṚV, 10, 66, 10.2 āpa oṣadhīḥ pra tirantu no giro bhago rātir vājino yantu me havam //
ṚV, 10, 69, 5.1 bhavā dyumnī vādhryaśvota gopā mā tvā tārīd abhimātir janānām /
ṚV, 10, 76, 2.2 vidaddhy aryo abhibhūti pauṃsyam maho rāye cit tarute yad arvataḥ //
ṚV, 10, 85, 19.2 bhāgaṃ devebhyo vi dadhāty āyan pra candramās tirate dīrgham āyuḥ //
ṚV, 10, 95, 10.2 janiṣṭo apo naryaḥ sujātaḥ prorvaśī tirata dīrgham āyuḥ //
ṚV, 10, 104, 8.1 saptāpo devīḥ suraṇā amṛktā yābhiḥ sindhum atara indra pūrbhit /
ṚV, 10, 106, 9.1 bṛhanteva gambhareṣu pratiṣṭhām pādeva gādhaṃ tarate vidāthaḥ /
ṚV, 10, 107, 2.2 hiraṇyadā amṛtatvam bhajante vāsodāḥ soma pra tiranta āyuḥ //
ṚV, 10, 108, 1.2 kāsmehitiḥ kā paritakmyāsīt kathaṃ rasāyā ataraḥ payāṃsi //
ṚV, 10, 108, 2.2 atiṣkado bhiyasā tan na āvat tathā rasāyā ataram payāṃsi //
ṚV, 10, 113, 10.2 sugebhir viśvā duritā tarema vido ṣu ṇa urviyā gādham adya //
ṚV, 10, 126, 8.2 evo ṣv asman muñcatā vy aṃhaḥ pra tāry agne prataraṃ na āyuḥ //
ṚV, 10, 132, 7.2 tā naḥ kaṇūkayantīr nṛmedhas tatre aṃhasaḥ sumedhas tatre aṃhasaḥ //
ṚV, 10, 132, 7.2 tā naḥ kaṇūkayantīr nṛmedhas tatre aṃhasaḥ sumedhas tatre aṃhasaḥ //
ṚV, 10, 133, 5.2 ava tasya balaṃ tira mahīva dyaur adha tmanā nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 144, 5.2 enā vayo vi tāry āyur jīvasa enā jāgāra bandhutā //
ṚV, 10, 144, 6.2 kratvā vayo vi tāry āyuḥ sukrato kratvāyam asmad ā sutaḥ //
ṚV, 10, 153, 3.1 tvam indrāsi vṛtrahā vy antarikṣam atiraḥ /
ṚV, 10, 186, 1.2 pra ṇa āyūṃṣi tāriṣat //
Ṛgvedakhilāni
ṚVKh, 1, 6, 7.2 prajāṃ puṣṭiṃ rayim asmāsu dhattaṃ dīrghāyutvāya pra tirataṃ na āyuḥ //
ṚVKh, 1, 9, 5.2 ā tireyaṃ duḥśute mā vadeti yadā vadat sā yuvayoḥ sukīrtiḥ //
ṚVKh, 2, 6, 19.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚVKh, 2, 6, 19.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚVKh, 2, 6, 19.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚVKh, 2, 7, 5.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚVKh, 2, 7, 5.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚVKh, 2, 7, 5.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚVKh, 2, 8, 5.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚVKh, 2, 8, 5.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚVKh, 2, 8, 5.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚVKh, 2, 11, 2.1 imām agnis trāyatāṃ gārhapatyaḥ prajām asyai tiratu dīrgham āyuḥ /
ṚVKh, 3, 5, 6.2 pra sū tirā śacībhir ye ta ukthinaḥ kratuṃ punata ānuṣak //
ṚVKh, 3, 22, 8.1 viśvavaparī prataraṇā tarantā suvarvidā dṛśaye bhūriraśmī /
ṚVKh, 4, 2, 12.2 durgāṃ devīṃ śaraṇam ahaṃ pra padye sutarasi tarase namaḥ sutarasi tarase namaḥ //
ṚVKh, 4, 2, 12.2 durgāṃ devīṃ śaraṇam ahaṃ pra padye sutarasi tarase namaḥ sutarasi tarase namaḥ //
ṚVKh, 4, 2, 12.2 durgāṃ devīṃ śaraṇam ahaṃ pra padye sutarasi tarase namaḥ sutarasi tarase namaḥ //
ṚVKh, 4, 2, 12.2 durgāṃ devīṃ śaraṇam ahaṃ pra padye sutarasi tarase namaḥ sutarasi tarase namaḥ //
ṚVKh, 4, 6, 7.1 na tad rakṣāṃsi na piśācās taranti devānām ojaḥ prathamajaṃ hyetat /
Ṛgvidhāna
ṚgVidh, 1, 2, 3.1 kṣatriyo bāhuvīryeṇa tared āpadam ātmanaḥ /
Avadānaśataka
AvŚat, 1, 4.13 tataḥ prātihāryadarśanāt pūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramuditaḥ udagraprītisaumanasyajāto bhagavataḥ pādayor nipatya praṇidhiṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 2, 5.1 atha yaśomatī dārikā tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 4, 6.1 atha sārthavāho dviguṇajātaprasādas tatpratihāryadarśanān mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 6, 6.3 tataś cetanāṃ puṣṇāti sma praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena yathaivāhaṃ bhagavatā anuttareṇa vaidyarājena cikitsitaḥ evam aham apy anāgate 'dhvani andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 7, 7.1 atha sa ārāmikas tat pratihāryaṃ dṛṣṭvā mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya kṛtakarapuṭaś cetanāṃ puṣṇāti praṇidhiṃ ca kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 8, 4.2 praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 9, 6.20 tato mūlanikṛtta iva drumaḥ bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 10, 5.11 saptāhasyātyayena bhagavataḥ pādayor nipatya cetanāṃ puṣṇāti praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 20, 1.14 tataḥ sa gṛhapatir divyamānuṣair upakaraṇair bhagavantam upasthāya sarvāṅgeṇa bhagavataḥ pādayor nipatya praṇīdhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 91.0 nauvayodharmaviṣamūlamūlasītātulābhyas tāryatulyaprāpyavadhyānāmyasamasamitasaṃmiteṣu //
Buddhacarita
BCar, 12, 9.2 jñānaplavam adhiṣṭhāya śīghraṃ duḥkhārṇavaṃ tara //
Mahābhārata
MBh, 1, 1, 214.10 sarve tarantu durgāṇi sarvo bhadrāṇi paśyatu /
MBh, 1, 2, 102.3 tārayāmāsa tāṃstīrṇāñ jñātvā duryodhano nṛpaḥ /
MBh, 1, 2, 163.10 pratijñāṃ mahatīṃ kṛtvā tīrṇaḥ śrīpatimāyayā //
MBh, 1, 41, 11.1 athavāpi samagreṇa tarantu tapasā mama /
MBh, 1, 99, 7.2 ājagāma tarīṃ dhīmāṃstariṣyan yamunāṃ nadīm //
MBh, 1, 122, 9.6 naiva tīrṇam upātiṣṭha sakhyaṃ navam upākṛdhi /
MBh, 1, 145, 40.1 sa kṛcchrām aham āpanno na śaktastartum āpadam /
MBh, 1, 147, 4.2 tasminn upasthite kāle tarataṃ plavavan mayā //
MBh, 1, 199, 11.18 dhṛṣṭadyumno yayau tatra bhaginīṃ gṛhya bhārata /
MBh, 1, 199, 14.4 maṇḍayāṃcakrire tatra nagaraṃ nāgasāhvayam /
MBh, 1, 212, 1.177 rahasyekāsanā tatra bhadrāsvastheti cābravīt /
MBh, 1, 213, 12.38 ārācchṛṅgam upasthāya tīrtvā kāravatīṃ nadīm /
MBh, 2, 15, 10.1 sarvair api guṇair hīno vīryavān hi tared ripūn /
MBh, 3, 83, 62.2 yatra tīrṇo mahārāja rāmo dāśarathiḥ purā //
MBh, 3, 135, 36.3 kliśyate hi janas tāta taramāṇaḥ punaḥ punaḥ //
MBh, 3, 155, 9.2 kṣatradharmeṇa dharmajña tīrtvā gāṃ pālayiṣyasi //
MBh, 3, 158, 25.1 śobhamānā rathe yuktās tariṣyanta ivāśugāḥ /
MBh, 3, 185, 39.1 sa tatāra tayā nāvā samudraṃ manujeśvara /
MBh, 3, 270, 23.1 eṣa tīrtvārṇavaṃ rāmaḥ setunā haribhiḥ saha /
MBh, 4, 1, 19.2 sa imām āpadaṃ prāpya kathaṃ ghorāṃ tariṣyasi /
MBh, 4, 13, 19.3 tartum icchati mandātmā tathā tvaṃ kartum icchasi //
MBh, 5, 9, 26.2 mahāskandho bhṛśaṃ hyeṣa paraśur na tariṣyati /
MBh, 5, 19, 32.1 tatra sainyaṃ tathāyuktaṃ dadarśa sa purohitaḥ /
MBh, 5, 42, 8.2 karmodaye karmaphalānurāgās tatrānu yānti na taranti mṛtyum //
MBh, 5, 42, 12.2 ete bālānmṛtyave prāpayanti dhīrāstu dhairyeṇa taranti mṛtyum //
MBh, 5, 121, 17.2 viṣamāṇyapi te prāptāstariṣyanti na saṃśayaḥ //
MBh, 6, 4, 21.2 na mlāyante srajaścaiva te taranti raṇe ripūn //
MBh, 6, BhaGī 7, 14.2 māmeva ye prapadyante māyāmetāṃ taranti te //
MBh, 6, BhaGī 18, 58.1 maccittaḥ sarvadurgāṇi matprasādāttariṣyasi /
MBh, 6, 49, 2.2 yatra śāṃtanavo bhīṣmo nātarad yudhi pāṇḍavam //
MBh, 6, 49, 3.2 sa kathaṃ pāṇḍavaṃ yuddhe nātarat saṃjayaujasā //
MBh, 6, 72, 22.2 yatredṛśaṃ balaṃ ghoraṃ nātarad yudhi pāṇḍavān //
MBh, 6, 108, 29.2 rathena saṃgrāmanadīṃ taratyeṣa kapidhvajaḥ //
MBh, 6, 109, 42.2 nāśaśaṃsur jayaṃ tatra tāvakāḥ puruṣarṣabha //
MBh, 7, 31, 42.2 tīrṇaḥ saṃśaptakān hatvā pratyadṛśyata phalgunaḥ //
MBh, 7, 49, 7.1 sa tīrtvā dustaraṃ vīro droṇānīkamahārṇavam /
MBh, 7, 52, 26.2 vyūhiṣyāmi ca taṃ vyūhaṃ yaṃ pārtho na tariṣyati //
MBh, 7, 76, 10.2 naitau tariṣyato droṇam iti cakrustadā matim //
MBh, 7, 95, 4.1 tīrṇāḥ sma dustaraṃ tāta droṇānīkamahārṇavam /
MBh, 7, 95, 5.2 tartavyām alpasalilāṃ codayāśvān asaṃbhramam //
MBh, 7, 95, 14.2 idaṃ durgaṃ mahāghoraṃ tīrṇam evopadhāraya //
MBh, 7, 96, 8.2 jalasaṃdhārṇavaṃ tīrtvā kāmbojānāṃ ca vāhinīm //
MBh, 7, 96, 9.1 hārdikyamakarānmuktaṃ tīrṇaṃ vai sainyasāgaram /
MBh, 7, 103, 43.1 kaccit tīrṇapratijñaṃ hi vāsudevena rakṣitam /
MBh, 7, 108, 3.2 nātarat saṃyuge tāta tanmamācakṣva saṃjaya //
MBh, 7, 110, 1.3 yatrādhirathir āyasto nātarat pāṇḍavaṃ raṇe //
MBh, 7, 116, 12.1 tarann iva jale śrānto yathā sthalam upeyivān /
MBh, 7, 116, 33.2 kaccinna sāgaraṃ tīrtvā sātyakiḥ satyavikramaḥ /
MBh, 7, 119, 1.3 tīrṇaḥ sainyārṇavaṃ vīraḥ pratiśrutya yudhiṣṭhire //
MBh, 7, 119, 27.1 api meruṃ vahet kaścit tared vā makarālayam /
MBh, 7, 123, 20.2 tīrṇapratijñaṃ bībhatsuṃ pariṣvajyedam abravīt //
MBh, 7, 124, 3.1 diṣṭyā paśyāmi saṃgrāme tīrṇabhārau mahārathau /
MBh, 7, 170, 29.1 bhīṣmadroṇārṇavaṃ tīrtvā saṃgrāmaṃ bhīrudustaram /
MBh, 8, 4, 55.2 tīrṇaṃ tat pāṇḍavai rājan yat purā nāvabudhyase //
MBh, 8, 18, 53.1 daivayogāt tu te bāṇā nātaran marmabhedinaḥ /
MBh, 8, 22, 19.2 nātarad rabhasaḥ karṇo daivaṃ nūnaṃ parāyaṇam /
MBh, 8, 30, 21.1 śatadrukanadīṃ tīrtvā tāṃ ca ramyām irāvatīm /
MBh, 8, 42, 37.3 nātarad bharataśreṣṭha yatamāno mahārathaḥ //
MBh, 8, 49, 85.2 svayaṃ kṛtvā pāpam anāryajuṣṭam ebhir yuddhe tartum icchasy arīṃs tu //
MBh, 9, 6, 4.2 taṃ ca vyūhaṃ vidhāsyāmi na tariṣyanti yaṃ pare /
MBh, 9, 6, 36.1 bhīṣmadroṇārṇavaṃ tīrtvā karṇapātālasaṃbhavam /
MBh, 9, 6, 41.1 gatajvaraṃ maheṣvāsaṃ tīrṇapāraṃ mahāratham /
MBh, 9, 8, 33.2 terur vāhananaubhiste śūrāḥ parighabāhavaḥ //
MBh, 9, 16, 5.2 cakāra ca mahīṃ yodhaistīrṇāṃ vedīṃ kuśair iva //
MBh, 10, 7, 12.1 imāṃ cāpyāpadaṃ ghorāṃ tarāmyadya sudustarām /
MBh, 10, 10, 18.2 ye terur uccāvacaśastranaubhis te rājaputrā nihatāḥ pramādāt //
MBh, 10, 10, 23.2 tīrtvā samudraṃ vaṇijaḥ samṛddhāḥ sannāḥ kunadyām iva helamānāḥ /
MBh, 12, 15, 54.2 na tatra kilbiṣaṃ kiṃcit kartur bhavati bhārata //
MBh, 12, 28, 47.2 dātāro yajñaśīlāśca na taranti jarāntakau //
MBh, 12, 37, 33.1 yathā khadiram ālambya śilāṃ vāpyarṇavaṃ taran /
MBh, 12, 83, 38.2 kākena baḍiśenemām atārṣaṃ tvām ahaṃ nadīm //
MBh, 12, 111, 27.2 te tarantīha durgāṇi na me 'trāsti vicāraṇā //
MBh, 12, 125, 13.1 tīrtvā nadānnadīścaiva palvalāni vanāni ca /
MBh, 12, 128, 49.2 sarvaṃ dhanavataḥ prāpyaṃ sarvaṃ tarati kośavān /
MBh, 12, 129, 6.1 apāsya rājadhānīṃ vā tared anyena vāpadam /
MBh, 12, 129, 7.1 yāstu syuḥ kevalatyāgācchakyāstaritum āpadaḥ /
MBh, 12, 136, 60.1 kaścit tarati kāṣṭhena sugambhīrāṃ mahānadīm /
MBh, 12, 138, 56.1 na śuṣkavairaṃ kurvīta na bāhubhyāṃ nadīṃ taret /
MBh, 12, 138, 68.1 na tat tared yasya na pāram uttaren na taddhared yat punar āharet paraḥ /
MBh, 12, 159, 19.1 kṣatriyo bāhuvīryeṇa taratyāpadam ātmanaḥ /
MBh, 12, 161, 7.1 dharmeṇaivarṣayastīrṇā dharme lokāḥ pratiṣṭhitāḥ /
MBh, 12, 186, 4.2 dharmam āhur manuṣyāṇām upaspṛśya nadīṃ taret //
MBh, 12, 187, 53.1 mahānadīṃ hi pārajñastapyate na taran yathā /
MBh, 12, 227, 11.2 manyupaṅkām anādhṛṣyāṃ nadīṃ tarati buddhimān //
MBh, 12, 227, 19.2 aprājño na taratyeva yo hyāste na sa gacchati //
MBh, 12, 227, 27.2 dharmādharmaviśeṣajñaḥ sarvaṃ tarati dustaram //
MBh, 12, 228, 7.1 taratyeva mahādurgaṃ jarāmaraṇasāgaram /
MBh, 12, 242, 16.1 yāṃ taranti kṛtaprajñā dhṛtimanto manīṣiṇaḥ /
MBh, 12, 242, 16.2 tāṃ tīrṇaḥ sarvatomukto vipūtātmātmavicchuciḥ //
MBh, 12, 275, 3.2 uraseva praṇamase bāhubhyāṃ tarasīva ca /
MBh, 12, 287, 30.1 na hyanyat tīram āsādya punastartuṃ vyavasyati /
MBh, 12, 290, 69.1 taranti munayaḥ siddhā jñānayogena bhārata /
MBh, 12, 290, 69.2 tīrtvā ca dustaraṃ janma viśanti vimalaṃ nabhaḥ //
MBh, 12, 306, 105.2 jñānaṃ viśiṣṭaṃ na tathā hi yajñā jñānena durgaṃ tarate na yajñaiḥ //
MBh, 12, 312, 13.1 sa girīṃścāpyatikramya nadīstīrtvā sarāṃsi ca /
MBh, 12, 313, 23.2 vijñāya kṛtakṛtyastu tīrṇastad ubhayaṃ tyajet //
MBh, 12, 314, 45.1 sarvastaratu durgāṇi sarvo bhadrāṇi paśyatu /
MBh, 12, 316, 39.2 tyāgavātādhvagāṃ śīghrāṃ buddhināvā nadīṃ taret //
MBh, 13, 63, 8.2 narastarati durgāṇi kṣuradhārāṃśca parvatān //
MBh, 13, 65, 62.1 sukṛcchrām āpadaṃ prāptaścānnadaḥ puruṣastaret /
MBh, 13, 65, 62.2 pāpaṃ tarati caiveha duṣkṛtaṃ cāpakarṣati //
MBh, 13, 77, 9.2 taranti caiva pāpmānaṃ dhenuṃ ye dadati prabho //
MBh, 13, 92, 18.1 kalmāṣagoyugenātha yuktena tarato jalam /
MBh, 13, 104, 21.1 svādhyāyaistu mahat pāpaṃ taranti gṛhamedhinaḥ /
MBh, 13, 112, 11.3 ekastarati durgāṇi gacchatyekaśca durgatim //
MBh, 13, 123, 8.2 tapasā tarate sarvam enasaśca pramucyate //
MBh, 14, 3, 4.2 taranti nityaṃ puruṣā ye sma pāpāni kurvate //
MBh, 14, 18, 31.2 saṃsārasāgaraṃ ghoraṃ tariṣyati sudustaram //
MBh, 14, 30, 7.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 10.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 13.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 16.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 19.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 22.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 30, 25.2 neme bāṇāstariṣyanti mām alarka kathaṃcana /
MBh, 14, 42, 57.2 nadīṃ durgahradāṃ tīrṇaḥ kāmakrodhāvubhau jayet //
MBh, 14, 49, 28.1 tīrṇo gacchet paraṃ pāraṃ nāvam utsṛjya nirmamaḥ /
MBh, 14, 51, 7.2 bhavantaṃ plavam āsādya tīrṇāḥ sma kurusāgaram //
Manusmṛti
ManuS, 4, 77.2 na viṇmūtram udīkṣeta na bāhubhyāṃ nadīṃ taret //
ManuS, 4, 194.1 yathā plavenopalena nimajjaty udake taran /
ManuS, 4, 242.2 dharmeṇa hi sahāyena tamas tarati dustaram //
ManuS, 11, 34.1 kṣatriyo bāhuvīryeṇa tared āpadam ātmanaḥ /
Rāmāyaṇa
Rām, Bā, 1, 26.1 te vanena vanaṃ gatvā nadīs tīrtvā bahūdakāḥ /
Rām, Bā, 22, 16.2 puṇyayoḥ saritor madhye śvas tariṣyāmahe vayam //
Rām, Bā, 23, 4.2 tatāra sahitas tābhyāṃ saritaṃ sāgaraṃ gamām //
Rām, Bā, 44, 6.1 tarāma saritāṃ śreṣṭhāṃ puṇyāṃ tripathagāṃ nadīm /
Rām, Bā, 67, 10.2 pratijñāṃ tartum icchāmi tad anujñātum arhasi //
Rām, Bā, 72, 26.1 īdṛśe vartamāne tu tūryodghuṣṭaninādite /
Rām, Ay, 18, 38.3 tīrṇapratijñaś ca vanāt punar eṣyāmy ahaṃ purīm //
Rām, Ay, 41, 27.2 śīghragām ākulāvartāṃ tamasām ataran nadīm //
Rām, Ay, 43, 9.2 gomatīṃ goyutānūpām atarat sāgaraṃgamām //
Rām, Ay, 43, 10.2 mayūrahaṃsābhirutāṃ tatāra syandikāṃ nadīm //
Rām, Ay, 46, 3.2 tarāma jāhnavīṃ saumya śīghragāṃ sāgaraṃgamām //
Rām, Ay, 47, 25.2 tareyam iṣubhiḥ kruddho nanu vīryam akāraṇam //
Rām, Ay, 49, 3.2 tatra yūyaṃ plavaṃ kṛtvā taratāṃśumatīṃ nadīm //
Rām, Ay, 49, 12.1 te tīrṇāḥ plavam utsṛjya prasthāya yamunāvanāt /
Rām, Ay, 51, 9.1 te tīrṇā iti vijñāya bāṣpapūrṇamukhā janāḥ /
Rām, Ay, 62, 10.1 te hastinapure gaṅgāṃ tīrtvā pratyaṅmukhā yayuḥ /
Rām, Ay, 65, 1.3 śatadrūm atarac chrīmān nadīm ikṣvākunandanaḥ //
Rām, Ay, 65, 2.1 elādhāne nadīṃ tīrtvā prāpya cāparaparpaṭān /
Rām, Ay, 65, 2.2 śilām ākurvatīṃ tīrtvā āgneyaṃ śalyakartanam //
Rām, Ay, 65, 10.1 vāsaṃ kṛtvā sarvatīrthe tīrtvā cottānikāṃ nadīm /
Rām, Ay, 65, 11.2 tatāra ca naravyāghro lauhitye sa kapīvatīm /
Rām, Ay, 78, 8.2 seyaṃ svastimayī senā gaṅgām adya tariṣyati //
Rām, Ay, 83, 19.2 tarantaḥ sma prakāśante sadhvajā iva parvatāḥ //
Rām, Ay, 83, 20.1 nāvaś cāruruhus tv anye plavais terus tathāpare /
Rām, Ay, 83, 20.2 anye kumbhaghaṭais terur anye teruś ca bāhubhiḥ //
Rām, Ay, 83, 20.2 anye kumbhaghaṭais terur anye teruś ca bāhubhiḥ //
Rām, Ay, 105, 21.1 tatas te yamunāṃ divyāṃ nadīṃ tīrtvormimālinīm /
Rām, Ār, 6, 2.1 sa gatvā dūram adhvānaṃ nadīs tīrtvā bahūdakāḥ /
Rām, Ār, 45, 37.1 avasajya śilāṃ kaṇṭhe samudraṃ tartum icchasi /
Rām, Ki, 40, 17.2 tāmraparṇīṃ grāhajuṣṭāṃ tariṣyatha mahānadīm //
Rām, Su, 2, 3.1 yojanānāṃ śataṃ śrīmāṃstīrtvāpyuttamavikramaḥ /
Rām, Su, 35, 27.2 matpṛṣṭham adhiruhya tvaṃ tarākāśamahārṇavam //
Rām, Su, 37, 24.1 kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim /
Rām, Su, 66, 8.1 kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim /
Rām, Yu, 1, 3.1 na hi taṃ paripaśyāmi yastareta mahārṇavam /
Rām, Yu, 2, 11.2 sarvaṃ tīrṇaṃ ca vai sainyaṃ jitam ityupadhāryatām //
Rām, Yu, 2, 17.2 acirād drakṣyase sītāṃ tīrtvā sāgaram akṣayam //
Rām, Yu, 3, 29.1 yena kena tu mārgeṇa tarāma varuṇālayam /
Rām, Yu, 4, 69.2 na cāyam anupāyena śakyastaritum arṇavaḥ //
Rām, Yu, 6, 17.1 tariṣyati ca suvyaktaṃ rāghavaḥ sāgaraṃ sukham /
Rām, Yu, 13, 11.2 kathaṃ sāgaram akṣobhyaṃ tarāma varuṇālayam //
Rām, Yu, 13, 12.2 tarāma tarasā sarve sasainyā varuṇālayam //
Rām, Yu, 15, 7.2 grāhā na prahariṣyanti yāvat senā tariṣyati //
Rām, Yu, 15, 30.2 bhīmam antardadhe bhīmā tarantī harivāhinī //
Rām, Yu, 15, 31.1 vānarāṇāṃ hi sā tīrṇā vāhinī nalasetunā /
Rām, Yu, 16, 1.1 sabale sāgaraṃ tīrṇe rāme daśarathātmaje /
Rām, Yu, 16, 2.1 samagraṃ sāgaraṃ tīrṇaṃ dustaraṃ vānaraṃ balam /
Rām, Yu, 16, 12.1 taramāṇaṃ ca tīrṇaṃ ca tartukāmaṃ ca sarvaśaḥ /
Rām, Yu, 16, 12.1 taramāṇaṃ ca tīrṇaṃ ca tartukāmaṃ ca sarvaśaḥ /
Rām, Yu, 24, 16.2 rāghavastīrṇa ityevaṃ pravṛttistair ihāhṛtā //
Rām, Yu, 27, 13.1 sa tu tīrtvārṇavaṃ rāmaḥ saha vānarasenayā /
Rām, Yu, 38, 15.2 tīrtvā sāgaram akṣobhyaṃ bhrātarau goṣpade hatau //
Rām, Yu, 39, 24.2 sāgaraṃ tara sugrīva punastenaiva setunā //
Rām, Yu, 42, 34.1 tāḍitaḥ sa tayā tatra gadayā bhīmarūpayā /
Rām, Yu, 46, 29.1 rākṣasāḥ kapimukhyāśca terustāṃ dustarāṃ nadīm /
Rām, Yu, 50, 13.2 samudraṃ sabalastīrtvā mūlaṃ naḥ parikṛntati //
Rām, Yu, 54, 13.2 sāgaraṃ yena te tīrṇāḥ pathā tenaiva dudruvuḥ //
Rām, Yu, 77, 11.2 bāhubhyāṃ sāgaraṃ tīrtvā laṅghyatāṃ goṣpadaṃ laghu //
Rām, Yu, 103, 4.2 adya tīrṇapratijñatvāt prabhavāmīha cātmanaḥ //
Rām, Yu, 103, 15.2 sa tīrṇaḥ suhṛdāṃ vīryānna tvadarthaṃ mayā kṛtaḥ //
Rām, Yu, 114, 41.2 atarat kapivīrāṇāṃ vāhinī tena setunā //
Rām, Yu, 115, 21.2 manye vānarasenā sā nadīṃ tarati gomatīm //
Rām, Utt, 25, 38.2 na dadarśa madhuṃ tatra bhaginīṃ tatra dṛṣṭavān //
Rām, Utt, 56, 11.2 yathā grīṣmāvaśeṣeṇa tareyur jāhnavījalam //
Rām, Utt, 60, 3.2 tīrtvā madhupuradvāri dhanuṣpāṇir atiṣṭhata //
Saundarānanda
SaundĀ, 6, 10.2 kṛtvā kare vaktramupopaviṣṭā cintānadīṃ śokajalāṃ tatāra //
Agnipurāṇa
AgniPur, 6, 34.1 rāmalakṣmaṇasītāś ca tīrṇā āpuḥ prayāgakam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 34.2 nadīṃ taren na bāhubhyāṃ nāgniskandham abhivrajet //
AHS, Sū., 24, 7.1 mātrā vigaṇayet tatra vartmasaṃdhisitāsite /
AHS, Śār., 6, 69.1 ārohed go'śvayānaṃ ca taren nadahradodadhīn /
AHS, Cikitsitasthāna, 21, 54.2 sthiratoyaṃ saraḥ kṣemaṃ pratisroto nadīṃ taret //
AHS, Utt., 39, 151.2 jarānadīṃ rogataraṃgiṇīṃ te lāvaṇyayuktāḥ puruṣās taranti //
Bodhicaryāvatāra
BoCA, 7, 14.1 mānuṣyaṃ nāvamāsādya tara duḥkhamahānadīm /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 119.2 unmajjanto nimajjantas tarantaś cāruṇekṣaṇāḥ //
BKŚS, 8, 21.2 samāsīdāma kālindīṃ tarajjananirantarām //
BKŚS, 9, 2.1 pattracchedyaṃ tatas tasyāḥ saritas taradambhasi /
BKŚS, 10, 176.2 taran makaragambhīrāṃ viśed vaitaraṇīm iti //
BKŚS, 18, 673.2 śliṣṭapaṭṭām athādrākṣva tarantīṃ rudatīṃ striyam //
BKŚS, 18, 693.2 parisaṃsthāpayantau tām atarāva mahodadhim //
BKŚS, 26, 24.2 saśiṣyaparivāreṇa tarantī prekṣitā śilā //
BKŚS, 26, 27.2 tarantīṃ dṛṣṭavān asmi sopādhyāyaḥ śilām iti //
BKŚS, 26, 32.1 saśiṣyaiḥ kila yuṣmābhis tarantī prekṣitā śilā /
Daśakumāracarita
DKCar, 2, 3, 9.1 tatra leśato 'pi durlakṣyāṃ gatimagamanmagadharājaḥ maithilendrastu mālavendraprayatnaprāṇitaḥ svaviṣayaṃ pratinivṛtto jyeṣṭhasya saṃhāravarmaṇaḥ sutair vikaṭavarmaprabhṛtibhir vyāptaṃ rājyamākarṇya svasrīyāt suhmapater daṇḍāvayavam āditsur aṭavīpadam avagāhya lubdhakaluptasarvasvo 'bhūt //
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
DKCar, 2, 8, 181.0 taṃ caikaṃ mṛgaṃ dattvā mṛgayave anyasyāpalomatvacaḥ klomāpohya niṣkulākṛtya vikṛtyorvaṅghrigrīvādīni śūlākṛtya dāvāṅgāreṣu taptenāmiṣeṇa tayorātmanaśca kṣudhamatārṣam //
DKCar, 2, 8, 252.0 tebhyaścopalabhya lubdhasamṛddhamatyutsiktamavidheyaprāyaṃ ca prakṛtimaṇḍalam alubdhatām abhikhyāpayan dhārmikatvamudbhāvayan nāstikānkadarthayan kaṇṭakānviśodhayan amitropadhīnapaghnan cāturvarṇyaṃ ca svadharmakarmasu sthāpayan abhisamāhareyam arthān arthamūlā hi daṇḍaviśiṣṭakarmārambhā na cānyadasti pāpiṣṭhaṃ tatra daurbalyāt ityākalayya yogānanvatiṣṭham //
DKCar, 2, 8, 275.0 tāvat sarvā eva tatsenā yadayametāvato 'parimitasyāsmatsainyasyoparyeka evābhyāgacchati tatra bhavānīvara evāsādhāraṇaṃ kāraṇaṃ nānyat iti niścityālekhyālikhitā ivāvasthitāḥ //
DKCar, 2, 8, 288.0 tatastaṃ tatra niyujyāhaṃ gamiṣyāmi ityādivacanasaṃdohaiḥ pralobhito 'pi sajananīko nṛpo 'nekairāgrahairmāṃ kiyantamapi kālaṃ prayāṇopakramāt nyavartayat //
Divyāvadāna
Divyāv, 2, 387.0 gaccha tvaṃ pūrṇa mukto mocaya tīrṇastāraya āśvasta āśvāsaya parinirvṛtaḥ parinirvāpayeti //
Divyāv, 2, 654.0 prāptaṃ ca kāntaṃ padamāryakāntaṃ tīrṇā ca duḥkhārṇavapāramasmi //
Divyāv, 3, 4.0 tatra bhagavān bhikṣūnāmantrayate sma rājagṛhāt śrāvastīṃ gantum yo yuṣmākaṃ bhikṣava utsahate rājño māgadhasyājātaśatrorvaidehīputrasya nausaṃkrameṇa nadīgaṅgāmuttartum sa tena taratu yo vā bhikṣavo vaiśālakānāṃ licchavīnāṃ nausaṃkrameṇa so 'pi tenottaratu //
Divyāv, 3, 9.1 ye tarantyarṇavaṃ saraḥ setuṃ kṛtvā visṛjya palvalāni /
Divyāv, 5, 3.2 devātidevo naradamyasārathis tīrṇo 'si pāraṃ bhavasāgarasya //
Divyāv, 12, 334.1 atha lokottaracittamutpādayanti tatrāgatirbhavati pratyekabuddhānāmapi kaḥ punarvādaḥ śrāvakāṇām atha śakrabrahmādīnāṃ devānāmetadabhavat kimarthaṃ bhagavatā laukikaṃ cittamutpāditam teṣāmetadabhavat śrāvastyāṃ mahāprātihāryaṃ vidarśayitukāmo hitāya prāṇinām //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 17, 493.2 tīrṇaśca tārayeyaṃ mahājanaughān atāritā ye pūrvakairjinendraiḥ //
Divyāv, 17, 507.2 tīrṇaśca tārayeyaṃ mahājanaughān na tāritā ye pūrvakairjinendraiḥ //
Divyāv, 18, 286.1 sa ca śreṣṭhī saṃsiddhayānapātreṇa devatāmānuṣyaparigṛhītena tasmānmahāsamudrāt tīrṇaḥ //
Divyāv, 18, 352.2 tīrṇo 'haṃ tārayeyaṃ janaughān atāritā ye paurvakairjinendraiḥ //
Harivaṃśa
HV, 6, 46.2 sa ghorarūpān saṃgrāmān kṣemī tarati kīrtimān //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 228.1 mālatī tu devi yadājñāpayasi atiprasādāyeti vyāhṛtya praharṣaparavaśā praṇamya prajavinā turageṇa tatāra śoṇam //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 6, 16.1 sa tatāra saikatavatīr abhitaḥ śapharīparisphuritacārudṛśaḥ /
Kumārasaṃbhava
KumSaṃ, 7, 48.2 adhvānam adhvāntavikāralaṅghyas tatāra tārādhipakhaṇḍadhārī //
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 1, 1, 36.2 vijñāyānvīkṣya cātmānaṃ taranti vipulāmimām //
KūPur, 1, 1, 41.3 ko vā tarati tāṃ māyāṃ durjayāṃ devanirmitām //
KūPur, 1, 1, 118.2 samāśrityāntimaṃ bhāvaṃ māyāṃ lakṣmīṃ tared budhaḥ //
KūPur, 2, 8, 1.3 yenāsau tarate janturghoraṃ saṃsārasāgaram //
KūPur, 2, 11, 104.2 sarve taranti saṃsāramīśvarānugrahād dvijāḥ //
KūPur, 2, 16, 68.1 nākāraṇād vā niṣṭhīvenna bāhubhyāṃ nadīṃ taret /
KūPur, 2, 26, 22.2 dadāti yastu viprāya sarvaṃ tarati duṣkṛtam //
KūPur, 2, 26, 26.2 janmaprabhṛti yatpāpaṃ sarvaṃ tarati vai dvijaḥ //
KūPur, 2, 26, 52.2 tīvritāpaṃ ca tarati chatropānatprado naraḥ //
KūPur, 2, 31, 44.2 dattvā tarati saṃsāraṃ rudro 'sau dṛśyate kila //
Laṅkāvatārasūtra
LAS, 2, 101.52 kalyāṇamitrajinapuraskṛtairmahāmate śakyaṃ cittamanovijñānaṃ svacittadṛśyasvabhāvagocaravikalpasaṃsārabhavodadhiṃ karmatṛṣṇājñānahetukaṃ tartum /
Liṅgapurāṇa
LiPur, 1, 24, 84.1 tīrṇastārayate janturdaśa pūrvāndaśottarān /
LiPur, 1, 88, 75.2 tatastarati saṃsāraṃ krameṇa parivartitaḥ //
Matsyapurāṇa
MPur, 121, 29.2 divyaśchāyāpathas tatra nakṣatrāṇāṃ tu maṇḍalam //
MPur, 128, 34.1 asmāllokādamuṃ lokaṃ tīrṇānāṃ sukṛtātmanām /
MPur, 139, 47.2 sthitvodayāgramukuṭe bahureva sūryo bhātyambare timiratoyavahāṃ tariṣyan //
MPur, 140, 24.1 sāgaraṃ tarate dorbhyāṃ pātayedyo divākaram /
MPur, 153, 142.2 pitṝn pratarpya devatāḥ samarcayanti cāmiṣair gajoḍupe susaṃsthitāstaranti śoṇitaṃ hradam //
Meghadūta
Megh, Pūrvameghaḥ, 19.1 sthitvā tasmin vanacaravadhūbhuktakuñje muhūrtaṃ toyotsargadrutataragatis tatparaṃ vartma tīrṇaḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 6.2 taddhānau hīyate vādī taraṃs tām uttaro bhavet //
NāSmṛ, 1, 1, 48.1 nābhiyukto 'bhiyuñjīta tam atīrtvārtham anyataḥ /
NāSmṛ, 2, 1, 55.1 āpadaṃ brāhmaṇas tīrtvā kṣatravṛttyā hṛtair dhanaiḥ /
NāSmṛ, 2, 1, 219.2 sa taraty abhiśāpaṃ taṃ kilbiṣī syād viparyaye //
NāSmṛ, 2, 20, 20.1 tīrtvānena vidhānena maṇḍalāni samāhitaḥ /
Suśrutasaṃhitā
Su, Sū., 29, 79.2 taret kalyāṇalābhāya vyādherapagamāya ca //
Su, Cik., 28, 7.1 hṛtadoṣa evāgāraṃ praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutaṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāra evaṃ dvādaśarātram upayuñjīta tato 'sya śrotraṃ vivriyate dvir abhyāsāt smṛtimān bhavati trir abhyāsācchrutam ādatte caturdvādaśarātram upayujya sarvaṃ tarati kilbiṣaṃ tārkṣyadarśanam utpadyate śatāyuś ca bhavati /
Su, Cik., 30, 34.2 kauśikīṃ saritaṃ tīrtvā saṃjayantyās tu pūrvataḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 4.10 sarvāṃllokāñjayati mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ tarati yo yo 'śvamedhena yajata iti /
SKBh zu SāṃKār, 1.2, 4.10 sarvāṃllokāñjayati mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ tarati yo yo 'śvamedhena yajata iti /
SKBh zu SāṃKār, 1.2, 4.10 sarvāṃllokāñjayati mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ tarati yo yo 'śvamedhena yajata iti /
Viṣṇupurāṇa
ViPur, 4, 2, 61.1 tatra cāśeṣaśilpiśilpapraṇetāraṃ dhātāram ivānyaṃ viśvakarmāṇam āhūya sakalakanyānām ekaikasyāḥ protphullapaṅkajāḥ kūjatkalahaṃsakāraṇḍavādivihaṃgamābhirāma jalāśayāḥ sopavanāḥ sāvakāśāḥ sādhuśayyāsanaparicchadāḥ prāsādāḥ kriyantām ityādideśa //
ViPur, 5, 17, 14.1 taratyavidyāṃ vitatāṃ hṛdi yasmin niveśite /
ViPur, 5, 30, 16.2 te tarantyakhilāmetāṃ māyāmātmavimuktaye //
ViPur, 6, 6, 12.2 brahmavidyām adhiṣṭhāya tartuṃ mṛtyum avidyayā //
Viṣṇusmṛti
ViSmṛ, 63, 43.1 na vṛthā nadīṃ taret //
ViSmṛ, 87, 10.2 dadāti yas tu viprāya sarvaṃ tarati duṣkṛtam //
Śatakatraya
ŚTr, 3, 37.2 kaṇṭhāśleṣopagūḍhaṃ tad api ca na ciraṃ yat priyābhaḥ praṇītaṃ brahmaṇy āsaktacittā bhavata bhavamayāmbhodhipāraṃ tarītum //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 14.1 yadbāndhavaḥ kurubalābdhim anantapāram eko rathena tatare 'ham atīryasattvam /
BhāgPur, 3, 4, 18.2 api kṣamaṃ no grahaṇāya bhartar vadāñjasā yad vṛjinaṃ tarema //
BhāgPur, 3, 16, 19.1 taranti hy añjasā mṛtyuṃ nivṛttā yadanugrahāt /
BhāgPur, 4, 10, 30.3 yannāmadheyamabhidhāya niśamya cāddhā loko 'ñjasā tarati dustaramaṅga mṛtyum //
BhāgPur, 4, 12, 8.3 harau sa vavre 'calitāṃ smṛtiṃ yayā taratyayatnena duratyayaṃ tamaḥ //
BhāgPur, 4, 20, 32.3 diṣṭyedṛśī dhīrmayi te kṛtā yayā māyāṃ madīyāṃ tarati sma dustyajām //
BhāgPur, 4, 24, 75.2 sukhaṃ tarati duṣpāraṃ jñānanaurvyasanārṇavam //
BhāgPur, 10, 1, 5.2 duratyayaṃ kauravasainyasāgaraṃ kṛtvātaranvatsapadaṃ sma yatplavāḥ //
BhāgPur, 11, 1, 7.2 tamo 'nayā tariṣyantīty agāt svaṃ padam īśvaraḥ //
BhāgPur, 11, 3, 17.3 taranty añjaḥ sthūladhiyo maharṣa idam ucyatām //
BhāgPur, 11, 3, 33.2 nārāyaṇaparo māyām añjas tarati dustarām //
BhāgPur, 11, 6, 24.2 śṛṇvantaḥ kīrtayantaś ca tariṣyanty añjasā tamaḥ //
BhāgPur, 11, 6, 38.2 vṛjināni tariṣyāmo dānair naubhir ivārṇavam //
BhāgPur, 11, 6, 48.2 tvadvārttayā tariṣyāmas tāvakair dustaraṃ tamaḥ //
BhāgPur, 11, 17, 47.1 sīdan vipro vaṇigvṛttyā paṇyair evāpadaṃ taret /
BhāgPur, 11, 20, 17.2 mayānukūlena nabhasvateritaṃ pumān bhavābdhiṃ na taret sa ātmahā //
Bhāratamañjarī
BhāMañj, 1, 17.1 tarattaraṅgataralasasāraviśarāhatān /
BhāMañj, 6, 64.2 taranti hi tamo ghoraṃ nityaṃ manmatavartinaḥ //
BhāMañj, 13, 46.1 saṃgatyāgaplavo naiṣa tarāmi vitaraspṛhaḥ /
BhāMañj, 13, 182.2 gosahasrapradānaiśca taranti kila dehinaḥ //
BhāMañj, 13, 405.2 taranti ghoradurgāṇi paratreha ca bhūmipāḥ //
BhāMañj, 13, 632.2 taranti narakaṃ bālaṃ śuśucurbāndhavāḥ purā //
BhāMañj, 13, 672.1 brāhmaṇārthe hatāḥ pāpaṃ taranti gurutalpagāḥ /
BhāMañj, 13, 719.2 tarattaraṅgalolo hi dehidehasamāgamaḥ //
Garuḍapurāṇa
GarPur, 1, 31, 1.3 yayā tareyaṃ saṃsārasāgaraṃ hyatidustaram //
GarPur, 1, 51, 15.1 dadāti yastu viprāya sarvaṃ tarati duṣkṛtam /
GarPur, 1, 51, 29.1 tīkṣṇātapaṃ ca tarati chatropānatprado naraḥ /
GarPur, 1, 68, 38.1 yattu sarvaguṇairyuktaṃ vajraṃ tarati vāriṇi /
GarPur, 1, 130, 7.3 adyādarkaṃ ca kāmecchurupavāse tarenmadam //
Hitopadeśa
Hitop, 3, 17.8 tatas tena rātrau yūthapatiṃ nītvā tatra jale cañcalaṃ candrabimbaṃ darśayitvā sa yūthapatiḥ praṇāmaṃ kāritaḥ /
Hitop, 4, 93.3 vāk satyavacanārthāya durgāṇy api taranti te //
Kathāsaritsāgara
KSS, 1, 2, 22.1 tābhyāṃ gaṇābhyāṃ sahitaḥ śāpamenaṃ tariṣyati /
KSS, 1, 6, 5.2 yena śāpaṃ tariṣyāvas tvaṃ cāhaṃ ca samaṃ sakhe //
KSS, 2, 2, 8.1 pitari svargate tau ca bhrātarau tīrṇaśaiśavau /
KSS, 2, 2, 200.2 taranti ca labhante ca kalyāṇaṃ dhīracetasaḥ //
KSS, 2, 4, 118.2 dṛṣṭvā tīrṇāmbudhiṃ bhūyastau bhayaṃ hṛdi cakratuḥ //
KSS, 2, 4, 148.1 utpatya vyomamārgeṇa laṅkāyāstīrṇavāridhiḥ /
KSS, 3, 4, 234.2 tīrtvā tāmudayākhyaśca siddhakṣetraṃ mahāgiriḥ //
KSS, 3, 4, 311.1 tayā tatāra nāveva hastavyastāmburambudhim /
KSS, 3, 4, 350.1 prātaśca tīrtvā śītodām alaṅghyāṃ mānuṣairnadīm /
KSS, 3, 4, 389.1 darśayannijakāntānāṃ dyumārgeṇa tatāra ca /
KSS, 4, 2, 144.1 tat sādhayāmi bhadraṃ vastīrṇaḥ śāpo mayaiṣa saḥ /
KSS, 5, 2, 46.2 tīrṇaśca phalakārūḍhaḥ prāpyānyad vahanaṃ cirāt //
KSS, 6, 2, 49.2 tīrṇā duḥsahadurvāsaḥprabhṛtibhyaḥ parābhavam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 33.2 bāhubhyāṃ sāgaraṃ tartuṃ ka iccheta pumān bhuvi /
Mātṛkābhedatantra
MBhT, 11, 8.2 āgamoktena vidhinā kuryāt tatra kuśaṇḍikām //
Rasamañjarī
RMañj, 4, 28.0 oṃ namo bhagavate ghoṇeyan hara hara dara dara para para tara tara bara bara vadha vadha vaḥ vaḥ laḥ laḥ raṃ raṃ lāṃ lāṃ lāṃ haralāṃ hara hara bhava sara rāṃ rāṃ kṣīṃ kṣīṃ hīṃ hīṃ bhagavati śrīghoṇeyan saṃ saṃ saṃ vara vara rasaḥ dha vara vara khaṇḍa ca rūpa hrīṃ vara vihaṃgama mānuṣa yogakṣemaṃ vada śeṣāre śeṣāre ṣaṣaḥ svāhā //
RMañj, 4, 28.0 oṃ namo bhagavate ghoṇeyan hara hara dara dara para para tara tara bara bara vadha vadha vaḥ vaḥ laḥ laḥ raṃ raṃ lāṃ lāṃ lāṃ haralāṃ hara hara bhava sara rāṃ rāṃ kṣīṃ kṣīṃ hīṃ hīṃ bhagavati śrīghoṇeyan saṃ saṃ saṃ vara vara rasaḥ dha vara vara khaṇḍa ca rūpa hrīṃ vara vihaṃgama mānuṣa yogakṣemaṃ vada śeṣāre śeṣāre ṣaṣaḥ svāhā //
RMañj, 5, 54.2 rajastadvastragalitaṃ nīre tarati haṃsavat //
Rasaratnasamuccaya
RRS, 8, 27.0 mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat //
RRS, 8, 30.2 haṃsavat tīryate vāriṇyuttamaṃ parikīrtitam //
Rasaratnākara
RRĀ, Ras.kh., 8, 81.1 tataḥ paścimadigbhāge gacchennadīṃ taretsudhīḥ /
Rasendracūḍāmaṇi
RCūM, 4, 30.0 mṛtaṃ tarati tattoye lohaṃ vāritaraṃ hi tat //
Rasendrasārasaṃgraha
RSS, 1, 341.2 rajastadvastragalitaṃ nīre tarati haṃsavat /
Rājanighaṇṭu
RājNigh, 2, 23.1 tatrotpannās tūttame kṣetrabhāge viprīyādau vipruṣo yatra yatra /
RājNigh, Āmr, 228.1 harate prasabhaṃ vyādhīn bhūyas tarati yad vapuḥ /
Skandapurāṇa
SkPur, 19, 26.3 sa dustarāṇi durgāṇi taratyaśrāntapauruṣaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 24.0 tadīyaiḥ payobhirviprāgnitarpaṇair lokāḥ saṃsāraṃ tarantītyāgamavidaḥ //
Ānandakanda
ĀK, 1, 3, 81.1 kṛtakṛtyo'smi pūto'smi tīrṇasaṃsārasāgaraḥ /
ĀK, 1, 3, 102.1 ṣaḍādhārāmbujaṃ tīrtvā brahmarandhrāntagaṃ smaret /
ĀK, 1, 12, 94.2 tataḥ paścimadigbhāge vrajettīrtvā mahānadīm //
ĀK, 1, 15, 569.1 divasaṃ pañcakaṃ tatra kiṃcidvātātape sudhīḥ /
ĀK, 1, 20, 22.1 jīvanmuktaḥ sa vijñeyastīrṇasaṃsārasāgaraḥ /
ĀK, 1, 25, 28.1 mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat /
ĀK, 2, 5, 33.1 patraṃ punaḥ punastāvadyāvattarati tatsvayam /
Śukasaptati
Śusa, 20, 2.5 tadāsaktā ca rātrau prātiveśikādūtikāsāhāyyānnadīṃ tīrtvā tadantikaṃ prāpnoti /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 13.2 jale tarati tadvajraṃ tadgrāhyaṃ rasakarmaṇi /
Gheraṇḍasaṃhitā
GherS, 3, 16.1 saṃsārasāgaraṃ tartum abhilaṣati yaḥ pumān /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 11.2 lajjito gūḍham ambhodhiṃ tīrtvā svapuram āviśat //
GokPurS, 9, 27.2 tadā tatra tu ye snānti bhavābdhiṃ te taranti vai //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 22.2 tannistarellaghutvena nīre tarati haṃsavat //
Haribhaktivilāsa
HBhVil, 1, 31.2 mayānukūlena nabhasvateritaṃ pumān bhavābdhiṃ na taret sa ātmahā //
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 4, 13.1 tato bhuktvā sarvabhogān tīrtvā saṃsārasāgaram /
HBhVil, 5, 1.2 taren nānāmatagrāhavyāptaṃ pūjākramārṇavam /
Kokilasaṃdeśa
KokSam, 2, 55.1 tīrtvā rātriṃ virahamahatīṃ tīvratāpāṃ kathañcid dṛṣṭvā bhānoḥ kiraṇamaruṇaṃ jambhaśatrordigante /
KokSam, 2, 61.1 tīrṇaprāyo virahajaladhiḥ śailakanyāprasādāccheṣaṃ māsadvitayamabale sahyatāṃ mā viṣīda /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 27, 2.0 tallohaṃ vāritaram ucyate yanmṛtaṃ sattoye prakṣiptaṃ taratīti //
RRSṬīkā zu RRS, 8, 30.2, 3.0 tatra lohe taddhānyaṃ kathaṃ tarati tadupamayāha yathā jale haṃsaviśeṣāstaranti tadvat tathā dhānyabhārasahaṃ tanmṛtaloham uttamam iti nāmnā śāstre kīrtitam //
RRSṬīkā zu RRS, 8, 30.2, 3.0 tatra lohe taddhānyaṃ kathaṃ tarati tadupamayāha yathā jale haṃsaviśeṣāstaranti tadvat tathā dhānyabhārasahaṃ tanmṛtaloham uttamam iti nāmnā śāstre kīrtitam //
Rasataraṅgiṇī
RTar, 2, 53.1 mṛtaṃ lohaṃ vinikṣiptaṃ yadā tarati vāriṇi /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 21.2 tathāgato 'smi bhavanto devamanuṣyāḥ arhan samyaksaṃbuddhas tīrṇastārayāmi mukto mocayāmy āśvasta āśvāsayāmi parinirvṛtaḥ parinirvāpayāmi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 20.2 śrānto 'haṃ vibhramaṃs tatra taranbāhubhir arṇavam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 24.1 athāhaṃ bhayādudvignastaranbāhubhir arṇavam /
SkPur (Rkh), Revākhaṇḍa, 8, 1.3 mahārṇavasya madhyastho bāhubhyāmataraṃ jalam //
SkPur (Rkh), Revākhaṇḍa, 8, 5.1 taranbāhubhiraśrāntastaṃ bakaṃ pratyabhāṣiṣi /
SkPur (Rkh), Revākhaṇḍa, 10, 59.2 te dhautapāṇḍurapaṭā iva rājahaṃsāḥ saṃsārasāgarajalasya taranti pāram //
SkPur (Rkh), Revākhaṇḍa, 12, 15.2 kālaṃ tvanāvṛṣṭihataṃ sughoraṃ yāvattarāmastava suprasādāt //
SkPur (Rkh), Revākhaṇḍa, 18, 13.1 dhyātvā tato 'haṃ salilaṃ tatāra tasya prasādādavimūḍhacetāḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 1.3 kākūcchvāsastaraṃstoyaṃ bāhubhyāṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 19, 19.1 tato 'taraṃ taṃ jaladhiṃ lāṅgūladhvajamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 73.1 dātāraṃ ca tathātmānaṃ tārayanti taranti ca /
SkPur (Rkh), Revākhaṇḍa, 159, 63.1 taranti tasyāṃ saddānairanyathā tu patanti te /
SkPur (Rkh), Revākhaṇḍa, 195, 24.1 tariṣyati bhavāmbhodhiṃ sa naraḥ kurunandana /
SkPur (Rkh), Revākhaṇḍa, 195, 33.1 sa tīrtvā hyāpadaṃ durgāṃ naivārtiṃ samavāpnuyāt /
Sātvatatantra
SātT, 2, 35.1 tīrtvā gāṅgapayo 'nujānugamanāc chrīcitrakūṭaṃ giriṃ tyaktvā duṣṭavirādharādhadamano dhāvan dhanur dhārayan /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 225.2 taraty addhā prapadye taṃ kṛṣṇaṃ gopālarūpiṇam //
SātT, 7, 24.2 taraty eva na saṃdehaḥ satyam eva vadāmy aham //
SātT, 7, 26.1 tasmān nāmaikamātreṇa taraty eva bhavārṇavam /
SātT, 7, 43.1 ato yena prakāreṇa taranti prākṛtā api /
SātT, 7, 47.1 nāmno 'parādhās tarati nāmna eva sadā japāt /
SātT, 7, 48.1 sarvāparādhāṃs tarati viṣṇupādāmbujāśrayaḥ /
SātT, 7, 48.2 viṣṇor apy aparādhān vai nāmasaṃkīrtanāt taret //
Uḍḍāmareśvaratantra
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
Yogaratnākara
YRā, Dh., 61.1 rajastadvastragalitaṃ nīre tarati haṃsavat /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 20.0 praṇīr yajñānāṃ rathīr adhvarāṇām atūrto hotā tūrṇir havyavāḍ ity avasāya //
ŚāṅkhŚS, 16, 13, 5.0 pra tāry āyur iti nairṛtīnām ekaikayā //